[BJT Vol M - 2] [\z M /] [\w II /]
[PTS Vol M - 1] [\z M /] [\f I /]
[PTS Page 483] [\q 483/]
[BJT Page 256] [\x 256/]

Suttantapiṭake
Majjhimanikāyo
Majjhimapaṇṇāsako
3. Paribbājakavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2.3.2
72 Aggivacchagotta suttaṃ

Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami. [PTS Page 484] [\q 484/] upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca:

Kinnu kho bho gotama ’ sassato loko idameva sacchaṃ moghamañña’nti evaṃdiṭṭhī bhavaṃ gotamo’ti. Na kho ahaṃ vaccha evaṃdiṭṭhī ’sassato loko idameva sacchaṃ moghamañña’nti.

Kimpana bho gotama ’asassato loko idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamo’ti. Na kho ahaṃ vaccha evaṃdiṭṭhī. ’Asassato loko idameva saccaṃ. Moghamañña’nti.

Kinnu kho gotama ’antavā loko idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamo’ti. Na kho ahaṃ vaccha evaṃdiṭṭhī. ’Antavā loko idameva saccaṃ, moghamañña’nti.

Kimpana bho gotama ’anantavā loko idameva saccaṃ moghamañña’nti evaṃdiṭṭhī bhavaṃ gotamoti. Na kho ahaṃ vaccha evaṃdiṭṭhī, ’anantavā loko idameva saccaṃ. Moghamañña’nti.

Kinnu kho bho gotama ’taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ moghamañña’nti evaṃdiṭṭhī bhavaṃ gotamoti. Na kho ahaṃ vaccha evaṃdiṭṭhī, taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ, moghamañña’nti.

Kimpana bho gotama, aññaṃ jīvaṃ aññaṃ sarīraṃ idameva saccaṃ moghamañña’nti evaṃdiṭṭhī bhavaṃ gotamoti. Na kho ahaṃ vaccha evaṃdiṭṭhī, aññaṃ jīvaṃ aññaṃ sarīraṃ idameva saccaṃ, moghamañña’nti.

Kinnu kho bho gotama, hoti tathāgato parammaraṇā idameva saccaṃ moghamañña’nti evaṃdiṭṭhī bhavaṃ gotamoti. Na kho ahaṃ vaccha evaṃdiṭṭhī, ’hoti tathāgato parammaraṇā idameva saccaṃ moghamañña’nti.

[BJT Page 258] [\x 258/]

Kimpana bho gotama,’na hoti tathāgato parammaraṇā idameva saccaṃ moghamañña’nti evaṃdiṭṭhī bhavaṃ gotamoti. Na kho ahaṃ vaccha evaṃdiṭṭhī. ’Na hoti tathāgato parammaraṇā idameva saccaṃ,moghamañña’nti.

Kinnu kho bho gotama,’hoti ca na ca hoti tathāgato parammaraṇā idameva saccaṃ, moghamañña’nti evaṃdiṭṭhī bhavaṃ gotamoti. [PTS Page 485] [\q 485/] na kho ahaṃ vaccha evaṃdiṭṭhī. ’Hoti ca na ca hoti tathāgato parammaraṇā idameva saccaṃ,moghamañña’nti.

Kimpana bho gotama,’neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ moghamañña’nti evaṃdiṭṭhī bhavaṃ gotamoti. Na kho ahaṃ vaccha evaṃdiṭṭhī, ’neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ, moghamañña’nti.

Kinnu kho bho gotama, ’sassato loko, idameva saccaṃ, moghamañña’nti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno na kho ahaṃ vaccha evaṃdiṭṭhī, ’sassato loko, idameva saccaṃ moghamaññantī’ti vadesi2. Kimpana bho gotama ’asassato loko, idameva saccaṃ, moghamañña’nti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno ’ na kho ahaṃ vaccha evaṃdiṭṭhī, ’asassato loko, idameva saccaṃ, moghamaññantī’ti vadesi.

Kinnu kho bho gotama, ’antavā loko, idameva saccaṃ, moghamañña’nti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno na kho ahaṃ vaccha evaṃdiṭṭhī, ’antavā loko, idameva saccaṃ moghamaññantī’ti vadesi2 kimpana bho gotama ’anantavā loko, idameva saccaṃ, moghamañña’nti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno na kho ahaṃ vaccha evaṃdiṭṭhī, ’anantavā loko, idameva saccaṃ, moghamaññantī’ti vadesi.

Kinnu kho bho gotama, ’taṃ jīvaṃ taṃ sarīraṃ ,idameva saccaṃ, moghamañña’nti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno na kho ahaṃ vaccha evaṃdiṭṭhī, ’taṃ jīvaṃ taṃ sarīraṃ, idameva saccaṃ moghamaññantī’ti vadesi. Kimpana bho gotama’aññaṃ jīvaṃ aññaṃ sarīraṃ, idameva saccaṃ, moghamañña’nti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno ’na kho ahaṃ vaccha evaṃdiṭṭhī ’aññaṃ jīvaṃ aññaṃ sarīraṃ, idameva saccaṃ, moghamaññantī’ti vadesi.

---------------------------

1. Samaṇo gotamo [PTS] 2. Māghamaññanti vadesi-machasaṃ.Syā.

[BJT Page 260] [\x 260/]

Kinnu kho bho gotama ’hoti tathāgato parammaraṇā, idameva saccaṃ moghamañña’nti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno ’na kho ahaṃ vaccha evaṃdiṭṭhī ’hoti tathāgato parammaraṇā idameva saccaṃ moghamaññantī’ti vadesi. Kimpana bho gotama ’na hoti tathāgato parammaraṇā. Idameva saccaṃ moghamañña’ti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno ’na kho ahaṃ vaccha evaṃdiṭṭhī, ’ na hoti tathāgato parammaraṇā, idameva saccaṃ, moghamaññantī’ti vadesi.

Kinnu kho bho gotama ’hoti ca na ca hoti tathāgato parammaraṇā, idameva saccaṃ moghamañña’nti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno ’na kho ahaṃ vaccha evaṃdiṭṭhī, hoti ca na ca hoti tathāgato parammaraṇā, idameva saccaṃ moghamaññantī’ti vadesi. Kimpana bho gotama ’neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ moghamañña’nti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno ’na kho ahaṃ vaccha evaṃdiṭṭhī, neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ moghamaññantī’ti vadesi. Kimpana bhavaṃ gotamo ādīnavaṃ sampassamāno evaṃ imāni sabbaso diṭṭhigatāni anupagatoti.

Sassato lokoti kho vaccha diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisañañojanaṃ, sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ. Na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati.

Asassato lokoti kho vaccha diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisañañojanaṃ, sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ. Na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati.

Antavā lokoti kho vaccha diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisañañojanaṃ, sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ. Na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati.

Anantavā lokoti kho vaccha diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisañañojanaṃ, sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ. Na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati.

Taṃ jīvaṃ taṃ sarīranti kho vaccha diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisañañojanaṃ, sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ. Na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati.

Aññaṃ jīvaṃ aññaṃ sarīranti kho vaccha diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisañañojanaṃ, sadukkhaṃ savighā taṃ saupāyāsaṃ sapariḷāhaṃ. Na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati.

Hoti tathāgato parammaraṇāti kho [PTS Page 486] [\q 486/] vaccha diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisañañojanaṃ, sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ. Na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati.

Na hoti tathāgato parammaraṇāti kho vaccha diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisañañojanaṃ, sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ. Na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati.

Hoti ca na ca hoti tathāgato parammaraṇāti kho vaccha diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisañañojanaṃ, sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ. Na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati.

Neva hoti na na hoti tathāgato parammaraṇāti kho vaccha diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisañañojanaṃ, sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ. Na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Imaṃ kho ahaṃ vaccha ādīnavaṃ sampassamāno evaṃ imāni sabbaso diṭṭhigatāni anupagatoti.

’Atthi pana bhoto gotamassa kiñci diṭṭhigata’nti. Diṭṭhigatanti kho vaccha apanītametaṃ tathāgatassa. Diṭṭhaṃ hetaṃ vaccha tathāgatena: iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo, iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo, iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo, iti saṅkhārā, iti saṃkhārānaṃ samudayo, iti saṅkhārānaṃ atthaṃgamo, iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamoti. Tasmā tathāgato sabbamaññitānaṃ sabbamathitānaṃ sabbaahiṅkāramamiṅkāramānānusayānaṃ1 khayā virāgā nirodhā cāgā paṭinissaggā anupādā vimuttoti vadāmīti.

--------------------------

1. Sabbaahaṃkāramamaṃkāramānānusayānaṃ- machasaṃ. Sabbāhaṃkāra. Syā:

[BJT Page 262] [\x 262/]

Evaṃ vimuttacitto pana bho gotama bhikkhu kuhiṃ upapajjatīti? Upapajjatīti kho vaccha na upeti. Tena hi bho gotama na upapajjatīti? Na upapajjatīti kho vaccha na upeti. Tena hi bho gotama upapajjatīti ca na ca upapajjatīti? Upapajjati ca na ca upapajjatīti kho vaccha na upeti. Tena hi bho gotama neva upapajjati na nūpapajjatīti? Neva upapajjati na nūpapajjatīti kho vaccha na upetīti.

Evaṃ vimuttacitto pana bho gotama bhikkhu kuhiṃ upapajjatīti iti puṭṭho samāno ’upapajjatīti kho vaccha na upetī’ti vadesi. Tena hi bho gotama na upapajjatī’ti iti puṭṭho samāno ’na upapajjatīti kho vaccha na upetī’ti vadesi. Tena hi bho gotama upapajjati ca na ca upapajjatīti iti puṭṭho samāno ’upapajjati ca na ca upapajjatīti kho vaccha na upetī’ti vadesi. Tena hi bho gotama neva upapajjati na nūpapajjatīti iti puṭṭho samāno ’neva upapajjati, [PTS Page 487] [\q 487/] na nūpapajjatīti kho vaccha na upetī’ti vadesi. Etthāhaṃ bho gotama aññāṇamāpādiṃ, ettha sammohamāpādiṃ. Yāpi me esā bhoto gotamassa purimena kathāsallāpena ahu pasādamattā, sāpi me etarahi antarahitāti.

Alaṃ hi te vaccha aññāṇāya, alaṃ sammohāya. Gambhīrohāyaṃ1 vaccha dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. So tayā dujjāno aññadiṭṭhikena aññakhantikena aññarucikena aññatrayogena aññatthācariyakena.2 Tena hi vaccha taññe’vettha paṭipucchissāmi. Yathā te khameyya tathā naṃ byākareyyāsi.

Taṃ kiṃ maññasi vaccha, sace te purato aggi jaleyya, jāneyyāsi tvaṃ ayaṃ me purato aggi jalatīti? Sace me bho gotama purato aggi jaleyya, jāneyyāhaṃ ’ayaṃ me purato aggi jalatī’ti. Sace pana taṃ vaccha evaṃ puccheyya, ’yo te ayaṃ purato aggi jalati, ayaṃ aggi kiṃ paṭicca jalatī’ti. Evaṃ puṭṭho tvaṃ vaccha kinti byākareyyāsīti? Sace maṃ bho gotama evaṃ puccheyya ’yo te ayaṃ purato aggi jalati, ayaṃ aggi kiṃ paṭicca jalatī’ti. Evaṃ puṭṭho ahaṃ bho gotama evaṃ byākareyyaṃ. ’Yo me ayaṃ purato aggi jalati, ayaṃ aggi tiṇakaṭṭhūpādānaṃ paṭicca jalatīti. Sace te vaccha purato so aggi nibbāyeyya, jāneyyāsi tvaṃ ayaṃ me purato aggi nibbutoti? Sace me bho gotama purato so aggi nibbāyeyya, jāneyyāhaṃ ayaṃ me purato aggi nibbutoti. Sace pana taṃ vaccha evaṃ puccheyya ’yo te ayaṃ purato aggi nibbuto so aggi ito katamaṃ disaṃ gato, puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vāti. Evaṃ puṭṭho tvaṃ vaccha kinti byākareyyāsīti? Na upeti bho gotama. Yaṃ hi so gotama aggi tiṇakaṭṭhūpādānaṃ paṭicca ajali 3 tassa ca pariyādānā aññassa ca anupahārā anāhāro nibbuto’teva saṅkhaṃ gacchatī’ti.

------------------------

1. Gambhīro hayaṃ-syā. 2. Aññatrācariyakena-machasaṃ 3. Jalati -syā.

[BJT Page 264] [\x 264/]

Evameva kho vaccha yena rūpena tathāgataṃ paññāpayamāno paññāpeyya, taṃ rūpaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ. Rūpasaṅkhāvimutto1 kho vaccha tathāgato gambhīro appameyyo duppariyogāho2 seyyathāpi mahāsamuddo, upapajjatīti na upeti, na upapajjatīti na upeti, [PTS Page 488] [\q 488/] upapajja ti ca na ca upapajjatīti na upeti, neva upapajjati na nūpapajjatīti na upeti. Yāya vedanāya tathāgataṃ paññāpayamāno paññāpeyya, sā vedanā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāva katā āyatiṃ anuppādadhammā. Vedanā saṅkhāvimutto3 kho vaccha tathāgato gambhīro appameyyo duppariyogāho seyyathāpi mahāsamuddo, upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati nūpapajjatīti na upeti. Yāya saññāya tathāgataṃ paññāpayamāno paññāpeyya, sā saññā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Saññāsaṅkhāvimutto kho vaccha tathāgato gambhīro appameyyo duppariyogāho, seyyathāpi mahāsamuddo, upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na nūpapajjatīti na upeti. Yehi saṅkhārehi tathāgataṃ paññāpayamāno paññāpeyya, te saṅkhārā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Saṅkhārasaṅkhāvimutto kho vaccha tathāgato gambhīro appameyyo duppariyogāho seyyathāpi mahāsamuddo, upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na nūpapajjatīti na upeti. Yena viññāṇena tathāgataṃ paññāpayamāno paññāpeyya, taṃ viññāṇaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ. Viññāṇasaṅkhāvimutto kho vaccha tathāgato gambhīro appameyyo duppariyogāho seyyathāpi mahāsamuddo, upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na nūpapajjatīti na upetīti.

Evaṃ vutte vacchagotto paribbājako bhagavantaṃ etadavoca: seyyathāpi bho gotama gāmassa vā nigamassa vā avidūre mahāsāḷarukkho, tassa aniccatā sākhāpalāsaṃ4 palujjeyya tacapapaṭikaṃ5 palujjeyya6 pheggu palujjeyya. So aparena samayena apagatasākhā palāso apagatatacapapaṭiko apagataphegguko suddho assa sāre patiṭṭhito, evamevidaṃ bhoto gotamassa pāvacanaṃ apagatasākhāpalāsaṃ apagatatacapapaṭikaṃ apagatapheggukaṃ suddhaṃ sāre patiṭṭhitaṃ. Abhikkantaṃ bho gotama. Abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya’ andhakāre [PTS Page 489] [\q 489/] vā telapajjotaṃ dhāreyya, ’cakkhumanto rūpāni dakkhintī’ti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Aggivacchagotta suttaṃ dutiyaṃ

-------------------------

1. Rūpasaṅkhayavimutto- machasaṃ 2. Duppariyogāḷho-machasaṃ 3. Vedanāsaṅkhaya-machasaṃ. 4. Sākhāpalāsā-sīmu, machasaṃ 5. Tacapapaṭikā-sīmu,machasaṃ 6. Palujjeyyuṃ-sīmu.Machasaṃ.