[BJT Vol M - 2] [\z M /] [\w II /]
[PTS Vol M - 1] [\z M /] [\f I /]
[PTS Page 489] [\q 489/]
[BJT Page 266] [\x 266/]

Suttantapiṭake
Majjhimanikāyo
Majjhimapaṇṇāsako
3. Paribbājakavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2.3.3.
73 Mahāvacchagotta suttaṃ

Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veluvane kalandakanivāpe. Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca:

Dīgharattāhaṃ bhotā gotamena sahakathī, sādhu me bhavaṃ gotamo saṅkhittena kusalākusalaṃ desetū’ti.

Saṅkhittenapi kho te ahaṃ vaccha kusalākusalaṃ deseyyaṃ, vitthārenapi kho te ahaṃ vaccha kusalākusalaṃ deseyyaṃ. Api ca te ahaṃ vaccha saṅkhittena kusalā-kusalaṃ desissāmi. Taṃ suṇāhi, sādhukaṃ manasi karohi bhāsissāmīti.

Evaṃ bhoti kho vacchagotto paribbājako bhagavato paccassosi. Bhagavā etadavoca:

Lobho kho vaccha akusalaṃ, alobho kusalaṃ. Doso kho vaccha akusalaṃ, adoso kusalaṃ. Moho kho vaccha akusalaṃ, amoho kusalaṃ. Iti kho vaccha ime tayo dhammā akusalā, tayo dhammā kusalā. Pāṇātipāto kho vaccha akusalaṃ, pāṇātipātā veramaṇī kusalaṃ. Adinnādānaṃ kho vaccha akusalaṃ, adinnādānā veramaṇī kusalaṃ. Kāmesumicchācāro kho vaccha akusalaṃ, kāmesumicchācārā veramaṇī kusalaṃ. Musāvādo kho vaccha akusalaṃ, musāvādā veramaṇī kusalaṃ pisunā vācā kho vaccha [PTS Page 490] [\q 490/] akusalaṃ, pisunā vācā1 veramaṇī kusalaṃ. Pharusā vācā kho vaccha akusalaṃ, pharusā vācā2 veramaṇī kusalaṃ. Samphappalāpā kho vaccha akusalaṃ, samphappalāpā veramaṇī kusalaṃ. Abhijjhā kho vaccha akusalaṃ, anabhijjhā kusalaṃ. Byāpādo kho vaccha akusalaṃ, abyāpādo kusalaṃ. Micchādiṭṭhi kho vaccha akusalaṃ, sammādiṭṭhi kusalaṃ. Iti kho vaccha ime dasa dhammā akusalā, dasa dhammā kusalā.

Yatho kho vaccha bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvakatā3 āyatiṃ anuppādadhammā. So hoti bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññāvimuttoti.

-------------------------

1. Pisuṇāya vācāya-machasaṃ,syā [PTS] 2. Pharusāya vācāya-machasaṃ syā, [PTS]  3. Anabhāvaṃkatā-machasaṃ anabhāvaṃgatā-syā.

[BJT Page 268] [\x 268/]

Tiṭṭhatu bhavaṃ gotamo. Atthi pana bhoto gotamassa ekabhikkhūpi sāvako1 āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti.

Na kho vaccha ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova ye bhikkhū mama sāvakā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti.

Tiṭṭhatu bhavaṃ gotamo, tiṭṭhantu bhikkhū. Atthi pana bhoto gotamassa ekabhikkhunīpi sāvikā āsavānaṃ khayā anāsavaṃ ceto vimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti.

Na kho vaccha ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova yā bhikkhuniyo mama sāvikā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti.

Tiṭṭhatu bhavaṃ gotamo, tiṭṭhantu bhikkhū. Tiṭṭhantu bhikkhuniyo. Atthi pana bhoto gotamassa ekūpāsakopi sāvako gihī odātavasano brahmacārī pañcannaṃ2 orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokāti.

Na kho vaccha ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni. Atha kho bhiyyova ye upāsakā mama sāvakā gihī odātavasanā brahmacārino pañcannaṃ orambhāgiyānaṃ saññojanānaṃ [PTS Page 491] [\q 491/] parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokāti.

Tiṭṭhatu bhavaṃ gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino. Atthi pana bhoto gotamassa ekūpāsakopi gihī odātavasano kāmabhogī sāsanakaro ovādapatikaro tiṇṇavicikiccho3 vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane viharatīti.

Na kho vaccha ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni. Atha kho bhiyyova ye upāsakā mama sāvakā gihī odātavasanā kāmabhogino sasanakarā ovādapatikarā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā satthusāsane viharantī’ti.

--------------------------

1. Sāvako yo-machasaṃ. 2. Yo pañcannaṃ- machasaṃ. 3. Yo tiṇṇavicikiccho -machasaṃ.

[BJT Page 270] [\x 270/]

Tiṭṭhatu bhavaṃ gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino, tiṭṭhantu upāsakā gihī odātavasanā kāmabhogino. Atthi pana bhoto gotamassa ekūpāsikāpi sāvikā gihinī odātavasanā brahmacāriṇī pañcannaṃ1 orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokāti.

Na kho vaccha ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni. Atha kho bhiyyova yā upāsikā mama sāvikā gihiniyo odātavasanā brahmacāriṇiyo pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tattha parinibbāyiniyo anāvattidhammā tasmā lokāti.

Tiṭṭhatu bhavaṃ gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino, tiṭṭhantu upāsakā gihī odātavasanā kāmabhogino, tiṭṭhantu upāsikā gihiniyo odātavasanā brahmacāriṇiyo. Atthi pana bhoto gotamassa ekūpāsikāpi sāvikā gihinī odātavasanā kāmabhoginī2 sāsanakarā ovādapatikarā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharatīti.

Na kho vaccha ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañcasatāni. Atha kho bhiyyova yā upāsikā mama sāvikā gihiniyo3 odātavasanā kāmabhoginiyo sāsanakarā ovādapatikarā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharantīti.

Sace hi bho gotama imaṃ dhammaṃ bhavaññeva gotamo ārādhako abhavissa. No ca kho bhikkhū ārādhakā [PTS Page 492] [\q 492/] abhaviṃsu. Evamidaṃ brahmacariyaṃ aparipūraṃ abhavissa tenaṅgena. Yasmā ca kho bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako bhikkhū ca ārādhakā. Evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena.

Sace hi bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhaviṃsu, no ca kho bhikkhuniyo ārādhikā abhaviṃsu, evamidaṃ brahmacariyaṃ aparipūraṃ abhavissa tenaṅgena. Yasmā ca kho bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako bhikkhū ca ārādhakā, bhikkhūniyoca ārādhikā, evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena.

--------------------------

1. Yā pañcannaṃ-machasaṃ 2. Kāmabhoginiyo- sīmu 3. Gihī-sīmu.

[BJT Page 272] [\x 272/]

Sace hi bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhaviṃsu, bhikkhūniyo ca ārādhikā abhaviṃsu, no ca kho upāsakā gihī odātavasanā brahmacārino ārādhakā abhaviṃsu, evamidaṃ brahmacariyaṃ aparipūraṃ abhavissa tenaṅgena. Yasmā ca kho bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako, bhikkhu ca ārādhakā, bhikkhuniyo ca ārādhikā, upāsakā ca gihī odātavasanā brahmacārino ārādhakā, evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena.

Sace hi bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhaviṃsu, bhikkhuniyo ca ārādhikā abhaviṃsu, upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhaviṃsu, no ca kho upāsakā gihī odātavasanā kāmabhogino ārādhakā abhaviṃsu, evamidaṃ brahmacariyaṃ aparipūraṃ abhavissa tenaṅgena. Yasmā ca kho bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako, bhikkhū ca ārādhakā, bhikkhuniyo ca ārādhikā, upāsakā ca gihī odātavasanā brahmacārino ārādhakā upāsakā ca gihī odātavasanā kāmabhogino ārādhakā, evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena

Sace hi bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhaviṃsu, bhikkhuniyo ca ārādhikā abhaviṃsu, upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhaviṃsu, upāsakā ca gihī odātavasanā kāmabhogino ārādhakā abhaviṃsu, no ca kho upāsikā gihiniyo odātavasanā [PTS Page 493] [\q 493/] brahmacāriṇiyo ārādhikā abhaviṃsu, evamidaṃ brahmacariyaṃ aparipūraṃ abhavissa tenaṅgena. Yasmā ca kho bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā brahmacārino ārādhakā upāsakā ca gihī odātavasanā kāmabhogino ārādhakā upāsikā ca gihiniyo odātavasanā brahmacāriṇiyo ārādhikā, evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena.

Sace hi bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhaviṃsu, bhikkhuniyo ca ārādhikā abhaviṃsu, upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhaviṃsu, upāsakā ca gihī odātavasanā kāmabhogino ārādhakā abhaviṃsu, upāsikā ca gihiniyo odātavasanā brahmacāriṇiyo ārādhikā abhaviṃsu, no ca kho upāsikā gihiniyo odātavasanā kāmabhoginiyo ārādhikā abhaviṃsu, evamidaṃ brahmacariyaṃ aparipūraṃ abhavissa tenaṅgena. Yasmā ca kho bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā brahmacārino ārādhakā upāsakā ca gihī odātavasanā kāmabhogino ārādhakā upāsikā ca gihiniyo odātavasanā brahmacāriṇiyo ārādhikā upāsikā ca gihiniyo odātavasanā kāmabhoginiyo ārādhikā. Evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena.

[BJT Page 274] [\x 274/]

Seyyathāpi bho gotama gaṅgānadī samuddaninnā samuddapoṇā samuddapabhārā samuddaṃ āhacca tiṭṭhati. Evamevāyaṃ bhoto gotamassa parisā sagahaṭṭhapabbajitā nibbānaninnā nibbānapoṇā nibbānapabbhārā nibbānaṃ āhacca tiṭṭhati. Abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya’ andhakāre vā telapajjotaṃ dhāreyya, ’cakkhumanto rūpāni dakkhintī’ti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ labheyyaṃ upasampadanti. [PTS Page 494] [\q 494/]

Yo kho vaccha aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ, ākaṅkhati upasampadaṃ. So cattāro māse parivasati. Catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti, upa sampādenti bhikkhubhāvāya. Api ca mettha puggalavemattatā viditāti.

Sace bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ ākaṅkhantā upasampadaṃ cattāro māse parivasanti. Catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti, upasampādenti bhikkhubhāvāya. Ahaṃ cattāri vassāni parivasissāmi. Catunnaṃ maṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu, upasampādentu bhikkhubhāvāyāti. Alattha kho vacchagotto paribbājako bhagavato santike pabbajjaṃ, alattha upasampadaṃ.

Acirūpasampanno kho panāyasmā vacchagotto addhamāsūpasampanno yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā vacchagotto bhagavantaṃ etadavoca: ’yāvatakaṃ bhante sekhena ñāṇena sekhāya vijjāya pattabbaṃ, anuppattaṃ taṃ mayā uttariṃ me bhagavā dhammaṃ desetūti. Tena hi tvaṃ vaccha, dve dhamme uttariṃ1 bhāvehi, samathañca vipassanañca. Ime kho te vaccha dve dhammā uttariṃ1 bhāvitā, samatho ca vipassanāca. Anekadhātupaṭivedhāya saṃvattissanti. So tvaṃ vaccha yāvadeva ākaṅkhissasi, anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ, ekopi hutvā bahudhā assaṃ, bahudhāpi hutvā eko assaṃ, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gaccheyyaṃ seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaṃ kareyyaṃ seyyathāpi udake, udakepi abhejjamāne2 gaccheyyaṃ seyyathāpi paṭhaviyaṃ, ākāsepi pallaṅkena kameyyaṃ seyyathāpi pakkhī sakuṇo, imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimaseyyaṃ, parimajjeyyaṃ, yāva brahmalokāpi kāyena vasaṃ vatteyya’nti. Tatra tatreva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane.

So tvaṃ vaccha yāvadeva ākaṅkhissasi: dibbāya sotadhātuyā [PTS Page 495] [\q 495/] visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṃ, dibbe ca mānuse ca , ye dūre santike cāti. Tatra tatreva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane.

--------------------------

1. Uttari-machasaṃ 2. Abhejjamāno-sīmu.

[BJT Page 276] [\x 276/]

So tvaṃ vaccha yāvadeva ākaṅkhissasi: parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ. Sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajāneyyaṃ, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajāneyyaṃ, sadosaṃ vā cittaṃ sadosaṃ cittanti pajāneyyaṃ, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajāneyyaṃ, samohaṃ vā cittaṃ samohaṃ cittanti pajāneyyaṃ, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajāneyyaṃ, saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajāneyyaṃ, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajāneyyaṃ, mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajāneyyaṃ, amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajāneyyaṃ, sa uttaraṃ vā cittaṃ sauttaraṃ cittanti pajāneyyaṃ, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajāneyyaṃ, samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajāneyyaṃ, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajāneyyaṃ, vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajāneyyaṃ, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajāneyyanti. Tatra tatreva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane .

So tvaṃ vaccha yāvadeva ākaṅkhissasi: anekavihitaṃ pubbenivāsaṃ anussareyyaṃ, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ5 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyyanti. Tatra tatreva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane. [PTS Page 496] [\q 496/]

So tvaṃ vaccha yāvadeva ākaṅkhissasi: dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṃ, ime vata bhonte sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana1 bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyanti. Tatra tatreva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane.

-------------------------

1. Ime vata-sīmu.

[BJT Page 278] [\x 278/]

So tvaṃ vaccha yāvadeva ākaṅkhissasi āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyanti. Tatra tatreva sakkhibhabbataṃ pāpuṇissasi sati sati āyataneti.

Atha kho āyasmā vacchagotto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho āyasmā vacchagotto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca kho panāyasmā vacchagotto arahataṃ ahosi.

Tena kho pana samayena sambahulā bhikkhū bhagavantaṃ dassanāya gacchanti addasā kho āyasmā vacchagotto te bhikkhū dūratova gacchante. Disvāna yena te bhikkhū tenupasaṅkami, upasaṅkamitvā te bhikkhū etadavoca: [PTS Page 497] [\q 497/] handa kahaṃ pana tumhe āyasmanto gacchathā’ti bhagavantaṃ kho mayaṃ āvuso dassanāya gacchāmāti. Tena’hāyasmanto mama vacanena bhagavato pāde sirasā vandatha, evaṃ ca vadetha. ’Vacchagotto bhante bhikkhu bhagavato pāde sirasā vandati, evañca vadeti, pariciṇṇo me bhagavā pariciṇṇo me sugato’ti. Evamāvusoti kho te bhikkhū āyasmato vacchagottassa paccassosuṃ. Atha kho te bhikkhū yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: āyasmā bhante vacchagotto bhagavato pāde sirasā vandati, evañca vadeti: pariciṇṇo me bhagavā, pariciṇṇo me sugato’ti.

Pubbeva me bhikkhave vacchagotto bhikkhu cetasā ceto paricca vidito. Tevijjo vacchagotto bhikkhu mahiddhiko mahānubhāvo’ti. Devatāpi me etamatthaṃ ārocesuṃ: tevijjo bhante vacchagotto bhikkhu mahiddhiko mahānubhāvo’ti.

Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Mahāvacchagottasuttaṃ tatiyaṃ.