[BJT Vol M - 2] [\z M /] [\w II /]
[PTS Vol M - 1] [\z M /] [\f I /]
[PTS Page 497] [\q 497/]
[BJT Page 280] [\x 280/]

Suttantapiṭake
Majjhimanikāyo
Majjhimapaṇṇāsako
3. Paribbājakavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2.3.4
74 Dīghanakha suttaṃ

Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate sūkarakhatāyaṃ1. Atha kho dīghanakho paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho dīghanakho paribbājako bhagavantaṃ etadavoca:

Ahaṃ hi bho gotama evaṃ vādī evaṃdiṭṭhī, sabbaṃ me na khamatīti. Yāpi kho te esā aggivessana diṭṭhi sabbaṃ me na khamatīti, esāpi te diṭṭhi na khamatīti. Esā ce me bho gotama diṭṭhi khameyya tampassa tādisameva, tampassa [PTS Page 498] [\q 498/] tādisamevāti. Ato kho te aggivessana bahūhi bahutarā lokasmiṃ ye evamāhaṃsu: tampassa tādisameva, tampassa tādisamevāti. Te tañceva diṭṭhiṃ nappajahanti, aññañca diṭṭhiṃ upādiyanti. Ato kho te aggivessana tanūhi tanutarā lokasmiṃ ye evamāhaṃsu: tampassa tādisameva, tampassa tādisamevāti. Te tañceva diṭṭhiṃ pajahanti, aññañca diṭṭhiṃ na upādiyanti.

Santaggivessana eke samaṇabrāhmaṇā evaṃ vādino evaṃdiṭṭhino sabbaṃ me khamatī’ti. Santaggivessana eke samaṇabrāhmaṇā evaṃ vādino evaṃdiṭṭhino sabbaṃ me na khamatī’ti. Santaggivessana eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino ekaccaṃ me khamati, ekaccaṃ me na khamatīti.

Tatraggivessana ye te samaṇabrāhmaṇā evaṃ vādino evaṃdiṭṭhino sabbaṃ me khamatī’ti. Tesamayaṃ diṭṭhi sārāgāya santike saṃyogāya santike abhinandanāya santike ajjhosānāya santike upādānāya santike.

Tatraggivessana ye te samaṇabrāhmaṇā evaṃ vādino evaṃdiṭṭhino sabbaṃ me na khamatī’ti. Tesamayaṃ diṭṭhi asārāgāya santike asaṃyogāya santike anabhinandanāya santike anajjhosānāya santike anupādānāya santiketi.

Evaṃ vutte dīghanakho paribbājako bhagavantaṃ etadavoca: ukkaṃsati me bhavaṃ gotamo diṭṭhigataṃ samukkaṃsati me bhavaṃ gotamo diṭṭhigata’nti.

-------------------------

1. Gijjhakūṭe sūkarakhatāyaṃ- [PTS]

[BJT Page 282] [\x 282/]

Tatraggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: ekaccaṃ me khamati, ekaccaṃ me na khamatī’ti. Yā hi kho nesaṃ khamati sāyaṃ diṭṭhi sārāgāya santike saṃyogāya santike abhinandanāya santike ajjhosānāya santike upādānāya santike. Yāhi kho tesaṃ na khamati sāyaṃ diṭṭhi asārāgāya santike asaṃyogāya santike anabhinandanāya santike anajjhosānāya santike anupādānāya santike.

Tatraggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sabbaṃ me khamatī’ti. Tattha viññū puriso iti paṭisañcikkhati: yā kho me ayaṃ diṭṭhi sabbaṃ me khamatī’ti. Imañce ahaṃ diṭṭhiṃ thāmasā parāmassa abhinivissa vohareyyaṃ: idameva saccaṃ, moghamañña’nti. Dvīhi me assa viggaho. Yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī [PTS Page 499] [\q 499/] evaṃdiṭṭhī: sabbaṃ me khamatīti. Yocāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhī: ekaccaṃ me khamati, ekaccaṃ me na khamatī’ti. Imehi me assa dvīhi viggaho, iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā. Iti so viggahañca vivādañca vighātañca vihesañca attani sampassamāno tañceva diṭṭhiṃ pajahati. Aññañca diṭṭhiṃ na upādiyati. Evametāsaṃ diṭṭhīnaṃ pahānaṃ hoti. Evametāsaṃ diṭṭhīnaṃ paṭinissaggo hoti.

Tatraggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sabbaṃ me na khamatī’ti. Tattha viññū puriso iti paṭisañcikkhati: yā kho me ayaṃ diṭṭhi sabbaṃ me na khamatī’ti. Imañce ahaṃ diṭṭhiṃ thāmasā parāmassa abhinivissa vohareyyaṃ: idameva saccaṃ, moghamañña’nti. Dvīhi me assa viggaho. Yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhī: sabbaṃ me khamatī’ti. Yocāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhī: ekaccaṃ me khamati, ekaccaṃ me na khamatī’ti. Imehi me assa dvīhi viggaho, iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā. Iti so viggahañca vivādañca vighātañca vihesañca attani sampassamāno tañceva diṭṭhiṃ pajahati. Aññañca diṭṭhiṃ na upādiyati. Evametāsaṃ diṭṭhīnaṃ pahānaṃ hoti. Evametāsaṃ diṭṭhīnaṃ paṭinissaggo hoti.

Tatraggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino ’ekaccaṃ me khamati. Ekaccaṃ me na khamatīti tattha viññū puriso iti paṭisañcikkhati: yā kho me ayaṃ diṭṭhi: ekaccaṃ me khamati, ekaccaṃ me na khamatīti. Imañce ahaṃ diṭṭhiṃ thāmasā parāmassa abhinivissa vohareyyaṃ: idameva saccaṃ, moghamañña’nti. Dvīhi me assa viggaho. Yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhī: sabbaṃ me khamatī’ti. Yocāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhī: ’sabbaṃ me na khamatīti, imehi me assa dvīhi viggaho, iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā. Iti so viggahañca vivādañca vighātañca vihesañca attani sampassamāno tañceva diṭṭhiṃ pajahati. Aññañca diṭṭhiṃ na upādiyati. Evametāsaṃ diṭṭhīnaṃ pahānaṃ hoti. Evametāsaṃ diṭṭhīnaṃ paṭinissaggo hoti. [PTS Page 500] [\q 500/]

[BJT Page 284] [\x 284/]

Ayaṃ kho panaggivessana kāyo rūpī cātummahābhūtiko mātā pettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedana viddhaṃsanadhammo aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassitabbo. Tassimaṃ kāyaṃ aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato jalokato suññato anattato samanupassato yo kāyasmiṃ kāyacchando kāyasneho kāyanvayatā sā pahīyati.

Tisso kho imā aggivessana vedanā: sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Yasmiṃ aggivessana samaye sukhaṃ vedanaṃ vedeti. Neva tasmiṃ samaye dukkhaṃ vedanaṃ vedeti. Na adukkhamasukhaṃ vedanaṃ vedeti. Sukhaṃyeva tasmiṃ samaye vedanaṃ vedeti. Yasmiṃ aggivessana samaye dukkhaṃ vedanaṃ vedeti, neva tasmiṃ samaye sukhaṃ vedanaṃ vedeti, na adukkhamasukhaṃ vedanaṃ vedeti, dukkhaṃyeva tasmiṃ samaye vedanaṃ vedeti. Yasmiṃ aggivessana samaye adukkhamasukhaṃ vedanaṃ vedeti, neva tasmiṃ samaye sukhaṃ vedanaṃ vedeti, na dukkhaṃ vedanaṃ vedeti. Adukkhamasukhaṃyeva tasmiṃ samaye vedanaṃ vedeti.

Sukhāpi kho aggivessana vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā, dukkhāpi kho aggivessana vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā, adukkhamasukhāpi kho aggivessana vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.

Evaṃ passaṃ aggivessana sutavā ariyasāvako sukhāyapi vedanāya nibbindati, dukkhāyapi vedanāya nibbindati, adukkhamasukhāyapi vedanāya nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. Evaṃ vimuttacitto kho aggivessana bhikkhu na kenaci saṃvadati. Na kenaci vivadati. Yañca loke vuttaṃ teneva voharati aparāmasanti.

Tena kho pana samayena āyasmā sāriputto bhagavato [PTS Page 501] [\q 501/] piṭṭhito ṭhito hoti bhagavantaṃ vījayamāno.1 Atha kho āyasmato sāriputtassa etadahosi: tesaṃ tesaṃ kira no bhagavā dhammānaṃ abhiññā pahāṇamāha. Tesaṃ tesaṃ kira no sugato dhammānaṃ abhiññā paṭinissaggamāhāti. Iti’hidaṃ āyasmato sāriputtassa paṭisañcikkhato anupādāya āsavehi cittaṃ vimucci. Dīghanakhassa pana paribbājakassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: yaṃ kiñci samudaya dhammaṃ, sabbantaṃ nirodhadhammanti.

--------------------------

1. Vījamāno- [PTS]

[BJT Page 286] [\x 286/]

Atha kho dīghanakho paribbājako diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca:

Abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya’ andhakāre vā telapajjotaṃ dhāreyya, ’cakkhumanto rūpāni dakkhintī’ti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Dīghanakhasuttaṃ catutthaṃ.