[BJT Vol M - 2] [\z M /] [\w II /]
[PTS Vol M - 1] [\z M /] [\f I /]
[PTS Page 501] [\q 501/]
[BJT Page 288] [\x 288/]

Suttantapiṭake
Majjhimanikāyo
Majjhimapaṇṇāsako
3. Paribbājakavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2.3.5
75 Māgandiya suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kurūsu viharati kammāssadammaṃ1 nāma kurūnaṃ nigamo bhāradvājagottassa brāhmaṇassa agyāgāre tiṇasantharake2. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya kammāssadammaṃ1 piṇḍāya pāvisi. Kammāssadamme1 piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yenaññataro vanasaṇḍo tenupasaṅkami divāvihārāya. Taṃ vanasaṇḍaṃ ajjhogahetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. [PTS Page 502] [\q 502/]

Atha kho māgandiyo3 paribbājako jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena bhāradvājagottassa brāhmaṇassa agyāgāraṃ tenupasaṅkami. Addasā kho māgandiyo paribbājako bhāradvājagottassa brāhmaṇassa agyāgāre tiṇasantharakaṃ2 paññattaṃ, disvāna bhāradvājagottaṃ brāhmaṇaṃ etadavoca: ’kassa nvayaṃ bhoto bhāradvājassa agyāgāre tiṇasantharako paññatto. Samaṇaseyyārūpaṃ maññeti.

Atthi bho māgandiya samaṇo gotamo sakyaputto sakyakulā pabbajito. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: ’itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā’ti. Tassesā bhoto gotamassa seyyā paññattāti. Duddiṭṭhaṃ vata bho bhāradvāja addasāma4 ye mayaṃ tassa bhoto gotamassa bhūnahuno5 seyyaṃ addasāmāti. ’Rakkhassetaṃ māgandiya vācaṃ, rakkhassetaṃ māgandiya vācaṃ, bahū hi tassa bhoto gotamassa khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi abhippasannā vinītā ariye ñāye dhamme kusale’ti. Taṃ kissa hetu: evaṃ hi no sutte ocaratīti. Sace taṃ bhoto māgandiyassa agaru āroceyyametaṃ6 samaṇassa gotamassāti. Appossukko bhavaṃ bhāradvājo vuttova naṃ vadeyyāti.

--------------------------

1. Kammāsadhammaṃ-machasaṃ.Syā 2. Tiṇasanthārake-machasaṃ. 3. Māgaṇḍiyo - syā.Machasaṃ 4. Dvikkhattumudīraṇaṃ-machasaṃ 5. Bhunahanassa-syā. 6. Ārocessāmitaṃ-machasaṃ ārocessāmi taṃ-syā.

[BJT Page 290] [\x 290/]

Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusakāya1 bhāradvājagottassa brāhmaṇassa māgandiyena paribbājakena saddhiṃ imaṃ kathāsallāpaṃ. Atha kho bhagavā sāyanhasamayaṃ patisallānā vuṭṭhito yena bhāradvājagottassa brāhmaṇassa agyāgāraṃ tenupasaṅkami. Upasaṅkamitvā nisīdi2 paññatte3 tiṇasantharake. Atha kho bhāradvājagotto brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho bhāradvājagottaṃ brāhmaṇaṃ bhagavā etadavoca: ’ahu pana te bhāradvāja māgandiyena paribbājakena [PTS Page 503] [\q 503/] saddhiṃ imaṃyeva tiṇasantharakaṃ ārabbha kocideva kathāsallāpo’ti. Evaṃ vutte bhāradvājagotto4 brāhmaṇo saṃviggo lomahaṭṭhajāto bhagavantaṃ etadavoca: ’etadeva kho pana mayaṃ bhoto gotamassa ārocetukāmā, atha ca pana bhavaṃ gotamo anakkhātaṃyeva akkhāsīti. Ayañca hidaṃ5 bhagavato bhāradvājagottena brāhmaṇena saddhiṃ antarā kathā vippakatā hoti. Atha māgandiyo paribbājako jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena bhāradvājagottassa brāhmaṇassa agyāgāraṃ, yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho māgandiyaṃ paribbājakaṃ bhagavā etadavoca.

Cakkhuṃ kho māgandiya rūpārāmaṃ rūparataṃ rūpasammuditaṃ. Taṃ tathāgatassa dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ. Tassa ca saṃvarāya dhammaṃ deseti. Idaṃ nu te etaṃ māgandiya sandhāya bhāsitaṃ: ’bhūnahu samaṇo gotamo’ti. Etadeva kho pana me bho gotama sandhāya bhāsitaṃ: ’bhūnahu samaṇo gotamo’ti. Taṃ kissa hetu: evaṃ hi no sutte ocaratīti.

Sotaṃ kho māgandiya saddārāmaṃ saddarataṃ saddasammuditaṃ. Taṃ tathāgatassa dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ. Tassa ca saṃvarāya dhammaṃ deseti. Idaṃ nu te etaṃ māgandiya sandhāya bhāsitaṃ: ’bhūnahu samaṇo gotamo’ti. Etadeva kho pana me bho gotama sandhāya bhāsitaṃ: ’bhūnahu samaṇo gotamo’ti. Taṃ kissa hetu: evaṃ hi no sutte ocaratīti.

Ghānaṃ kho māgandiya gandhārāmaṃ gandharataṃ gandhasammuditaṃ. Taṃ tathāgatassa dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ. Tassa ca saṃvarāya dhammaṃ deseti. Idaṃ nu te etaṃ māgandiya sandhāya bhāsitaṃ: ’bhūnahu samaṇo gotamo’ti. Etadeva kho pana me bho gotama sandhāya bhāsitaṃ: ’bhūnahu samaṇo gotamo’ti. Taṃ kissa hetu: evaṃ hi no sutte ocaratīti.

Jivhā kho māgandiya rasārāmā rasārattā rasasammuditā. Sā tathāgatassa dantā guttā rakkhitā saṃvutā. Tassā ca saṃvarāya dhammaṃ deseti. Idaṃ nu te etaṃ māgandiya sandhāya bhāsitaṃ: ’bhūnahu samaṇo gotamo’ti. Etadeva kho pana me bho gotama sandhāya bhāsitaṃ: ’bhūnahu samaṇo gotamo’ti. Taṃ kissa hetu: evaṃ hi no sutte ocaratī’ti.

Kāyo kho māgandiya phoṭṭhabbārāmo phoṭṭhabbarato phoṭṭhabbammudito. So tathāgatassa danto gutto rakkhito saṃvuto. Tassa ca saṃvarāya dhammaṃ deseti. Idaṃ nu te etaṃ māgandiya sandhāya bhāsitaṃ: ’bhūnahu samaṇo gotamo’ti. Etadeva kho pana me bho gotama sandhāya bhāsitaṃ: ’bhūnahu samaṇo gotamo’ti. Taṃ kissa hetu: evaṃ hi no sutte ocaratī’ti.

Mano kho māgandiya dhammārāmo dhammarato dhammasammudito. So tathāgatassa danto gutto rakkhito saṃvuto. Tassa ca saṃvarāya dhammaṃ deseti. Idaṃ nu te etaṃ māgandiya sandhāya bhāsitaṃ: ’bhūnahu samaṇo gotamo’ti. Etadeva kho pana me bho gotama sandhāya bhāsitaṃ: ’bhūnahu samaṇo gotamo’ti. Taṃ kissa hetu: evaṃ hi no sutte ocaratī’ti.

--------------------------

1. Atikkantamānusikāya-sīmu. Machasaṃ. 2. Nisīdibhagavā-machasaṃ 3. Paññatteva -sīmu. 4. Bhāradvājo-sīmu. 5. Ayañca hi-machasaṃ.

[BJT Page 292] [\x 292/]

Taṃ kiṃ maññasi māgandiya idhekacco cakkhuviññeyyehi [PTS Page 504] [\q 504/] rūpehi paricāritapubbo assa, iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. So aparena samayena rūpānaṃyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā rūpataṇhaṃ pahāya rūpapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihareyya. Imassa pana te māgandiya kimassa vacanīyanti: na kiñci bho gotama.

Taṃ kiṃ maññasi māgandiya idhekacco sotaviññeyyehi saddehi paricāritapubbo assa, iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. So aparena samayena saddānaṃyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā saddataṇhaṃ pahāya saddapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihareyya. Imassa pana te māgandiya kimassa vacanīyanti: na kiñci bho gotama.

Taṃ kiṃ maññasi māgandiya idhekacco ghānaviññeyyehi gandhehi paricāritapubbo assa, iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. So aparena samayena gandhānaṃyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā gandhataṇhaṃ pahāya gandhapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihareyya. Imassa pana te māgandiya kimassa vacanīyanti: na kiñci bho gotama.

Taṃ kiṃ maññasi māgandiya idhekacco jivhāviññeyyehi rasehi paricāritapubbo assa, iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. So aparena samayena rasānaṃyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā rasataṇhaṃ pahāya rasapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihareyya. Imassa pana te māgandiya kimassa vacanīyanti: na kiñci bho gotama.

Taṃ kiṃ maññasi māgandiya idhekacco kāyaviññeyyehi phoṭṭhabbehi paricāritapubbo assa, iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. So aparena samayena poṭṭhabbānaṃyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā phoṭṭhabbataṇhaṃ pahāya phoṭṭhabbapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihareyya. Imassa pana te māgandiya kimassa vacanīyanti: na kiñci bho gotama.

Ahaṃ kho pana māgandiya pubbe agāriyabhūto samāno pañcahi kāmaguṇehi samappito samaṅgībhūto paricāresiṃ. Cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi.

Sotaviññeyyehi saddehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi.

Ghānaviññeyyehi gandhehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi.

Jivhāviññeyyehi rasehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi.

Kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. Tassa mayhaṃ māgandiya tayo pāsādā ahesuṃ: eko vassiko eko hemantiko eko gimhiko. So kho ahaṃ māgandiya vassike pāsāde vassike cattāro māse nippurisehi turiyehi paricārayamāno na heṭṭhāpāsādaṃ orohāmi. So aparena samayena kāmānaṃyeva samudayañca atthaṃgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā kāmataṇhaṃ pahāya kāmapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto viharāmi. So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayhamāne kāme paṭisevante. So tesaṃ na pihemi. Na tattha abhiramāmi. Taṃ kissa hetu: yā hayaṃ māgandiya ratī aññatreva kāmehi aññatra akusalehi dhammehi api dibbaṃ [PTS Page 505] [\q 505/] sukhaṃ samadhigayha tiṭṭhati, tāya ratiyā ramamāno hīnassa na pihemi. Na tattha abhiramāmi.

Seyyathāpi māgandiya gahapati vā gahapatiputto vā aḍḍho mahaddhano mahābhogo pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreyya. Cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. Sotaviñañeyyehi saddehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi ghānaviññeyyehi gandhehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. Jivhāviññeyyehi rasehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. Kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. So kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya devānaṃ tāvatiṃsānaṃ sahavyataṃ.

[BJT Page 294] [\x 294/]

So tattha nandane vane accharāsaṅghaparivuto dibbehi pañcahi kāmaguṇehi samappito samaṅgīto paricāreyya. So passeyya gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgībhūtaṃ paricārayamānaṃ. Taṃ kiṃ maññasi māgandiya, api nu so devaputto nandane vane accharāsaṅghaparivuto dibbehi pañcahi kāmaguṇehi samappito samaṅgībhūto paricārayamāno amussa gahapatissa vā gahapatiputtassa vā piheyya mānusakānaṃ vā pañcannaṃ kāmaguṇānaṃ, mānusakehi vā kāmehi āvaṭṭeyyāti. No hidaṃ bho gotama, taṃ kissa hetu: mānusakehi bho gotama kāmehi dibbā kāmā abhikkantatarā paṇītatarā cāti.

Evameva kho ahaṃ māgandiya pubbe agāriyabhūto samāno pañcahi kāmaguṇehi samappito samaṅgībhūto paricāresiṃ: cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. Sotaviñañeyyehi saddehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. Ghānaviññeyyehi gandhehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. Jivhāviññeyyehi rasehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. Kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. So aparena samayena kāmānaṃyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā kāmataṇhaṃ pahāya kāmapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto viharāmi. So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena [PTS Page 506] [\q 506/] pariḍayhamāne kāme paṭisevante. So tesaṃ na pihemi, na tattha abhiramāmi, taṃ kissa hetu: yā ha’yaṃ māgandiya rati aññatreva kāmehi aññatra akusalehi dhammehi api dibbaṃ sukhaṃ samadigayha tiṭṭhati, tāya ratiyā ramamāno hīnassa na pihemi. Na tattha abhiramāmi.

Seyyathāpi māgandiya kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṃ paritāpeyya, tassa mittāmaccā ñātisāḷohitā bhisakkaṃ sallakattaṃ upaṭṭhāpeyyuṃ, tassa so bhisakko sallakatto bhesajjaṃ kareyya, so taṃ bhesajjaṃ āgamma kuṭṭhehi parimucceyya arogo assa sukhī serī sayaṃvasī yena kāmaṅgamo. So aññaṃ kuṭṭhiṃ purisaṃ passeyya arugattaṃ pakkagattaṃ kimīhi khajjamānaṃ nakhehi vaṇamukhāni vippatacchamānaṃ aṅgārakāsuyā kāyaṃ paritāpentaṃ. Taṃ kiṃ maññasi māgandiya, ’api nu so puriso amussa kuṭṭhissa purisassa piheyya, aṅgārakāsuyā vā bhesajjapaṭisevanāya vā’ti. No hidaṃ bho gotama, taṃ kissa hetu: roge hi bho gotama sati bhesajjena karaṇīyaṃ hoti, roge asati bhesajjena karaṇīyaṃ na hotī’ti. Evameva kho ahaṃ māgandiya pubbe agāriyabhūto samāno pañcahi kāmaguṇehi samappito samaṅgībhūto paricāresiṃ. Cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. Sotaviñañeyyehi saddehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. Ghānaviññeyyehi gandhehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. Jivhāviññeyyehi rasehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. Kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. So aparena samayena kāmānaṃyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ

[BJT Page 296] [\x 296/]

Viditvā kāmataṇhaṃ pahāya kāmapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto viharāmi. So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayhamāne kāme paṭisevante. So tesaṃ na pihemi, na tattha abhiramāmi, taṃ kissa hetu yā ha’yaṃ māgandiya rati aññatreva kāmehi aññatra akusalehi dhammehi api dibbaṃ sukhaṃ samadigayha tiṭṭhati, tāya ratiyā ramamāno hīnassa na pihemi. Na tattha abhiramāmi.

[PTS Page 507] [\q 507/]

Seyyathāpi māgandiya kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṃ paritāpeyya. Tassa mittāmaccā ñātisāḷohitā bhisakkaṃ sallakattaṃ upaṭṭhāpeyyuṃ. Tassa so bhisakko sallakatto bhesajjaṃ kareyya. So taṃ bhesajjaṃ āgamma kuṭṭhehi parimucceyya. Arogo assa sukhī serī sayaṃvasī yena kāmaṅgamo. Tamenaṃ dve balavanto purisā nānābāhāsu gahetvā aṅgārakāsuṃ upakaḍḍheyyuṃ. Taṃ kiṃ maññasi māgandiya, api nu so puriso iti cīti ceva kāyaṃ sannāmeyyā’ti. Evaṃ bho gotama. Taṃ kissa hetu: ’asu hi bho gotama aggi dukkhasamphasso ceva mahābhitāpo ca mahāpariḷāhocā’ti. Taṃ kiṃ maññasi māgandiya, idāneva nu kho so aggi dukkhasamphasso ceva mahābhitāpo ca mahāpariḷāho ca, udāhu pubbepi so aggi dukkhasamphasso ceva mahābhitāpo ca mahāpariḷāho cāti. Idāni ceva bho gotama so aggi dukkhasamphasso ceva mahābhitāpo ca mahāpariḷāho ca. Pubbepi so aggi dukkhasamphasso ceva mahābhitāpo ca mahāpariḷāho ca, asuhi ca bho gotama kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno upahatindriyo dukkhasamphasseyeva aggismiṃ sukhamiti viparītasaññaṃ paccalatthāti. Evameva kho māgandiya atītampi addhānaṃ kāmā dukkhasamphassā ceva mahābhitāpā ca mahāpariḷāhā ca. Anāgatampi addhānaṃ kāmā dukkhasamphassā ceva mahābhitāpā ca mahāpariḷāhā ca, etarahipi paccuppannaṃ addhānaṃ kāmā dukkhasamphassā ceva mahābhitāpā ca mahāpariḷāhā ca. Ime ca māgandiya sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena pariḍayhamānā upahatindriyā dukkhasamphassesveva1 kāmesu sukhamiti viparītasaññaṃ paccalatthuṃ.

Seyyathāpi māgandiya kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṃ paritāpeti. Yathā yathā kho māgandiya asu kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṃ paritāpeti, tathā tathāssa tāni vaṇamukhāni [PTS Page 508] [\q 508/] asucitarāni ceva honti duggandhatarāni ca pūtikatarāni ca. Hoti ceva kāci sātamattā assādamattā yadidaṃ vaṇamukhānaṃ kaṇḍūvanahetu. Evameva kho māgandiya sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena pariḍayhamānā kāme paṭisevanti. Yathā yathā kho māgandiya sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena pariḍayhamānā kāme paṭisevanti, tathā tathā tesaṃ sattānaṃ kāmataṇhā ceva pavaḍḍhati, kāmapariḷāhena ca pariḍayhanti. Hoti ceva kāci sātamattā assādamattā yadidaṃ pañca kāmaguṇe paṭicca.

--------------------------

1. Dukkhasamphassesu yeva-machasaṃ.Syā.

[BJT Page 298] [\x 298/]

Taṃ kiṃ maññasi māgandiya: api nu te diṭṭho vā suto vā rājā vā rājamahāmatto vā pañcahi kāmaguṇehi samappito samaṅgībhūto paricārayamāno kāmataṇhaṃ appahāya kāmapariḷāhaṃ appaṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihāsi vā, viharati vā, viharissati vāti. No hidaṃ bho gotama. Sādhu māgandiya, mayāpi kho etaṃ māgandiya neva diṭṭhaṃ na sutaṃ rājā vā rājamahāmatto vā pañcahi kāmaguṇehi samappito samaṅgībhūto paricārayamāno kāmataṇhaṃ appahāya kāmapariḷāhaṃ appaṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihāsi vā, viharati vā, viharissati vā. Atha kho māgandiya ye hi keci samaṇā vā brāhmaṇā vā vigatapipāsā ajjhattaṃ vūpasantacittā vihaṃsu1 vā, viharanti vā, viharissanti vā. Sabbe te kāmānaṃyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā kāmataṇhaṃ pahāya kāmapariḷāhaṃ paṭivinodetvā vigatapipāsā ajjhattaṃ vūpasantacittā vihaṃsu1 vā, viharanti vā, viharissanti vāti.

Atha kho bhagavā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

Ārogyaparamā lābhā nibbānaṃ paramaṃ sukhaṃ,
Aṭṭhaṅgiko ca maggānaṃ khemaṃ amatagāminanti.

Evaṃ vutte māgandiyo paribbājako bhagavantaṃ etadavoca : ’acchariyaṃ bho gotama, abbhutaṃ bho gotama, yāva subhāsitañcidaṃ bhotā gotamena: [PTS Page 509] [\q 509/]

’Ārogyaparamā lābhā nibbānaṃ paramaṃ sukha’nti.

Mayāpi kho etaṃ bho gotama sutaṃ pubbakānaṃ paribbājakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ:

’Ārogyaparamā lābhā nibbānaṃ paramaṃ sukha’nti.

Tayidaṃ bho gotama sametīti.

Yampana te etaṃ māgandiya sutaṃ pubbakānaṃ paribbājakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ:

’Ārogyaparamā lābhā nibbānaṃ paramaṃ sukha’nti.

’Katamantaṃ ārogyaṃ, katamantaṃ nibbāna’nti. Evaṃ vutte māgandiyo paribbājako sakāneva sudaṃ gattāni pāṇinā anomajjati. Idantaṃ bho gotama ārogyaṃ, idantaṃ nibbānaṃ. Ahaṃ hi bho gotama etarahi arogo sukhī, na maṃ kiñci ābādhayatī’ti.

---------------------------

1. Vihariṃsu-sīmu. Vihāsuṃ-machasaṃ.

[BJT Page 300] [\x 300/]

Seyyathāpi māgandiya jaccandho puriso, so na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjeṭṭhakāni1 rūpāni, na passeyya samavisamaṃ, na passeyya tārakarūpāni, na passeyya candimasuriye, so suṇeyya cakkhumato bhāsamānassa: ’chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucinti2. So odātapariyesanaṃ careyya. Tamenaṃ aññataro3 puriso telamasikatena4 sāhuḷacīvarena5 vañceyya: idante amho purisa odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucinti2. So taṃ paṭigaṇheyya, paṭiggahetvā pārupeyya, pārupitvā attamano attamanavācaṃ nicchāreyya: ’chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ suci’nti. Taṃ kiṃ maññasi māgandiya, api nu so jaccandho puriso jānanto passanto amuṃ telamasikataṃ sāhuḷacīvaraṃ paṭigaṇheyya, paṭiggahetvā pārupeyya, pārupitvā attamano attamanavācaṃ nicchāreyya: ’chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ suci’nti, udāhu cakkhumato saddāyāti. Ajānanto hi bho gotama apassanto so jaccandho puriso amuṃ telamasikataṃ sāhuḷacīvaraṃ paṭigaṇheyya, paṭiggahetvā pārupeyya, pārupitvā attamano attamanavācaṃ nicchāreyya: [PTS Page 510] [\q 510/] chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucinti, cakkhumate saddhāyāti. Evameva kho māgandiya aññatitthiyā paribbājakā andhā acakkhukā, ajānantā ārogyaṃ, apassantā nibbānaṃ. Atha ca pani’maṃ gāthaṃ bhāsanti.

’Ārogya paramā lābhā nibbānaṃ paramaṃ sukha’nti.
Pubbakehesā māgandiya arahantehi sammāsambuddhehī gāthā bhāsitā.

’Ārogyaparamā lābhā nibbānaṃ paramaṃ sukhaṃ,
Aṭṭhaṅgiko ca maggānaṃ khemaṃ amatagāmina’nti.

Sā etarahi anupubbena puthujjanagatā. Ayaṃ kho pana māgandiya kāyo rogabhūto gaṇḍabhūto sallabhūto aghabhūto ābādhabhūto. So tvaṃ imaṃ kāyaṃ rogabhūtaṃ gaṇḍabhūtaṃ sallabhūtaṃ aghabhūtaṃ ābādhabhūtaṃ ’idaṃ taṃ bho gotama ārogyaṃ idaṃ taṃ nibbāna’nti vadesi. Taṃ hi te māgandiya ariyaṃ cakkhuṃ natthi yena tvaṃ ariyena cakkhunā ārogyaṃ jāneyyāsi, nibbānaṃ passeyyāsīti.

Evaṃ pasanno ahaṃ bhoto gotamassa, pahoti me bhavaṃ gotamo tathā dhammaṃ desetuṃ, yathāhaṃ ārogyaṃ jāneyyaṃ, nibbānaṃ passeyya’nti.

---------------------------

1. Mañjiṭṭhakāni-machasaṃ 2. Sucīti-machasaṃ 3. Tamenaññataro - sīmu. 4. Telamalikatena-macasaṃ 5. Sāhuḷīcīrena-machasaṃ.

[BJT Page 302] [\x 302/]

Seyyathāpi māgandiya jaccandho puriso, so na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjeṭṭhakāni rūpāni, na passeyya samavisamaṃ, na passeyya tārakarūpāni, na passeyya candimasuriye, tassa mittāmaccā ñātisāḷohitā bhisakkaṃ sallakattaṃ upaṭṭhāpeyyuṃ. Tassa so bhisakko sallakatto bhesajjaṃ kareyya. So taṃ bhesajjaṃ

Āgamma na cakkhūni uppādeyya, na cakkhūni visodheyya. Taṃ kiṃ maññasi māgandiya, nanu so vejjo yāvadeva kilamathassa vighātassa bhāgī assā’ti. Evaṃ bho gotama. Evameva kho māgandiya ahañceva1 te dhammaṃ deseyyaṃ idantaṃ ārogyaṃ, idantaṃ nibbānanti. So tvaṃ ārogyaṃ na jāneyyāsi, nibbānaṃ na passeyyāsi. So mamassa kilamatho, sā mamassa vihesā’ti. [PTS Page 511] [\q 511/]

Evaṃ pasanno ahaṃ bhoto gotamassa, pahoti me bhavaṃ gotamo tathā dhammaṃ desetuṃ, yathāhaṃ ārogya jāneyyaṃ nibbānaṃ passeyyanti.

Seyyathāpi māgandiya jaccandho puriso so na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjeṭṭhakāni rūpāni, na passeyya samavisamaṃ, na passeyya tārakarūpāni, na passeyya candimasuriye. So suṇeyya cakkhumato bhāsamānassa ’chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ suci’nti. So odātapariyesanaṃ careyya. Tamenaññataro puriso telamasikatena sāhuḷacīvarena2 vañceyya, idante ambho purisa odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucinti. So taṃ paṭigaṇheyya, paṭiggahetvā pārupeyya. Tassa mittāmaccā ñātisāḷohitā bhisakkaṃ sallakattaṃ upaṭṭhāpeyyuṃ. Tassa so bhisakko sallakatto bhesajjaṃ kareyya: uddhavirecanaṃ3 adhovirecanaṃ añjanaṃ paccañjanaṃ natthukammaṃ. So taṃ bhesajjaṃ āgamma cakkhūni uppādeyya, cakkhūni visodheyya. Tassa saha cakkhuppādā yo amusmiṃ telamasikate sāhuḷacīvare chandarāgo, so pahīyetha. Tañca naṃ purisaṃ amittatopi daheyya. Paccatthikatopi daheyya. Api ca jīvitā voropetabbaṃ maññeyya, ’dīgharattaṃ vata bho ahaṃ iminā purisena telamasikatena sāhuḷacīvarena nikato vañcito paluddho. ’Idante ambho purisa odātaṃ vatthaṃ chekaṃ abhirūpaṃ4 nimmalaṃ sucinti. Evameva kho māgandiya ahañceva te dhammaṃ deseyyaṃ: ’idantaṃ ārogyaṃ, idantaṃ nibbāna’nti. So tvaṃ ārogyaṃ jāneyyāsi, nibbānaṃ passeyyāsi. Tassa te saha cakkhuppādā yo pañcasupādānakkhandhesu chandarāgo, so pahīyetha, api ca te evamassa dīgharattaṃ vata bho ahaṃ iminā cittena nikato cañcito paluddho ,ahaṃ hi rūpaṃyeva upādiyamāno

-------------------------

1. Ahañce-machasaṃ, 2. Sāhuḷacīrena- machasaṃ. 3. Uddhaṃ virecanaṃ-machasaṃ 4. Vatthaṃ abhirūpaṃ - machasaṃ. [PTS]

[BJT Page 304] [\x 304/]

Upādiyiṃ, vedanaṃyeva upādiyamāno upādiyiṃ, saññaṃyeva upādiyamāno upādiyiṃ, saṅkhāreyeva upādiyamāno upādiyiṃ, viññāṇaṃyeva upādiyamāno upādiyiṃ. Tassa me upādānapaccayā bhavo, bhava paccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā [PTS Page 512] [\q 512/] sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hotī’ti.

Evaṃ pasanno ahaṃ bhoto gotamassa: pahoti me bhavaṃ gotamo tathā dhammaṃ desetuṃ, yathāhaṃ imamhā āsanā anandho vuṭṭhaheyya’nti.

Tena hi tvaṃ māgandiya sappurise bhajeyyāsi, yato kho tvaṃ māgandiya sappurise bhajissasi, tato tvaṃ māgandiya saddhammaṃ sossasi. Yato kho tvaṃ māgandiya saddhammaṃ sossasi, tato tvaṃ māgandiya dhammānudhammaṃ paṭipajjissasi. Yato kho tvaṃ māgandiya dhammānudhammaṃ paṭipajjissasi, tato tvaṃ māgandiya sāmaṃyeva ñassasi, sāmaṃ dakkhisi.1 Ime rogā gaṇḍā sallā, idha rogā gaṇḍā sallā aparisesā nirujjhanti, tassa me upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hotī’ti.

Evaṃ vutte māgandiyo paribbājako bhagavantaṃ etadavoca: abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya’ andhakāre vā telapajjotaṃ dhāreyya, ’cakkhumanto rūpāni dakkhintī’ti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampada’nti.

Yo kho māgandiya aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ, ākaṅkhati upasampadaṃ, so cattāro māse parivasati, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti, upasampādenti bhikkhubhāvāya. Api ca mettha puggalacemattatā viditāti.

Sapaca bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ ākaṅkhantā upasampadaṃ, cattāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti. Upasampādenti bhikkhubhāvāya. Ahaṃ cattāri vassāni parivasissāmi. Catunnaṃ maṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu, upasampādentu bhikkhubhāvāyāti. [PTS Page 513] [\q 513/]

--------------------------

1. Dakkhissasi-machasaṃ,sīmu.

[BJT Page 306] [\x 306/]

Alattha kho māgandiyo paribbājako bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno kho panāyasmā māgandiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca kho panāyasmā māgandiyo arahataṃ ahosīti.

Māgandiyasuttaṃ pañcamaṃ1.

--------------------------

1. Māgandiya suttaṃ niṭṭhitaṃ - machasaṃ.