[BJT Vol M - 2] [\z M /] [\w II /]
[PTS Vol M - 2] [\z M /] [\f II /]
[PTS Page 001] [\q 1/]
[BJT Page 332] [\x 332/]

Suttantapiṭake
Majjhimanikāyo
Majjhimapaṇṇāsako
3. Paribbājakavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2.3.7
77 Mahāsakuludāyi suttaṃ

-------------------------

??? 1.Naparadhammavambhanā-machasaṃ, [PTS]

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veluvane kalandakanivāpe. Tena kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā moranivāpe paribbājakārāme paṭivasanti. Seyyathīdaṃ: annahāro1 varadharo2 sakuludāyi ca paribbājako aññeva abhiññātā abhiññātā paribbājakā. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya rājagahaṃ piṇḍāya pāvisi. Atha kho bhagavato etadahosi: ’atippago kho tāva rājagahe piṇḍāya carituṃ. Yannūnāhaṃ yena moranivāpo paribbājakārāmo yena sakuludāyi paribbājako tenupasaṅkameyyanti. Atha kho bhagavā yena moranivāpo paribbājakārāmo tenupasaṅkami. Tena kho pana samayena sakuludāyi paribbājako tena kho pana samayena sakuludāyi paribbājako mahatiyā paribbājakaparisāya saddhiṃ nisinno hoti unnādiniyā uccāsaddamahāsaddāya3 anekavihitaṃ tiracchānakathaṃ kathentiyā. Seyyathīdaṃ: ’rājakathaṃ corakathaṃ mahā mattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ yānakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ [PTS Page 002] [\q 2/] pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ iti bhavābhavakathaṃ’ iti vā.

Addasā kho sakuludāyi paribbājako bhagavantaṃ dūratova āgacchantaṃ. Disvāna sakaṃ parisaṃ saṇṭhapesi: ’appasaddā bhonto hontu mā bhonto saddamakattha. Ayaṃ samaṇo gotamo āgacchati. Appasaddakāmo kho pana so āyasmā appasaddassa vaṇṇavādī, appevanāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyā’ti. Atha kho te paribbājakā tuṇhī ahesuṃ. Atha kho bhagavā yena sakuludāyi paribbājako tenupasaṅkami. Atha kho sakuludāyi paribbājako bhagavantaṃ etadavoca: etu kho bhante bhagavā, svāgataṃ bhante bhagavato, cirassaṃ kho bhante bhagavā imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya. Nisīdatu bhante bhagavā idamāsanaṃ paññattanti. Nisīdi bhagavā paññatte āsane. Sakuludāyi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho sakuludāyiṃ paribbājakaṃ bhagavā etadavoca:

---------------------------

1. Annahārā-machasaṃ. Anugāro-sīmu, [PTS] 2. Varacaro-sīmu, varataro-syā 3. Uccāsaddāmahāsaddāya-sīmu, machasaṃ uccāsaddāya, mahāsaddāya- [PTS]

[BJT Page 334] [\x 334/]

Kāyanuttha1 udāyi etarahi kathāya sannisinnā? Kā ca pana vo antarā kathā vippakatāti? Tiṭṭhatesā bhante kathā yāya mayaṃ etarahi kathāya sannisinnā, nesā bhante kathā bhagavato dullabhā bhavissati pacchāpi savaṇāya. Purimāni bhante divasāni purimatarāni nānātitthiyānaṃ samaṇabrāhmaṇānaṃ kutūhalasālāyaṃ sannisinnānaṃ sannipatitānaṃ. Ayamantarā kathā udapādi: lābhā vata bho aṅgamagadhānaṃ, suladdhaṃ2 vata bho aṅgamagadhānaṃ, yatthime samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, rājagahaṃ vassāvāsaṃ osaṭā,3 ayampi kho pūraṇo kassapo saṅghī ceva gaṇī ca gaṇācariyo [PTS Page 003] [\q 3/] ca ñāto yasassī titthakaro

Sādhusammato bahujanassa, sopi rājagahaṃ vassāvāsaṃ osaṭo, ayampi kho makkhaligosālo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa, sopi rājagahaṃ vassāvāsaṃ osaṭo. Ayampi kho ajito kesakambalī saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa, sopi rājagahaṃ vassāvāsaṃ osaṭo. Ayampi kho pakudho kaccāyano saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa, sopi rājagahaṃ vassāvāsaṃ osaṭo. Ayampi kho sañjayo bellaṭṭhiputto4 saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa, sopi rājagahaṃ vassāvāsaṃ osaṭo. Ayampi kho nigaṇṭho nātaputto5 saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa, sopi rājagahaṃ vassāvāsaṃ osaṭo, ayampi kho samaṇo gotamo saṅghī ceva gaṇī ca gaṇācariyo ca, ñāto yasassī titthakaro sādhusammato bahujanassa, sopi rājagahaṃ vassāvāsaṃ osaṭo. Konu kho imesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saṅghīnaṃ gaṇīnaṃ gaṇācariyānaṃ ñātānaṃ yasassīnaṃ titthakarānaṃ sādhusammatānaṃ bahujanassa. Sāvakānaṃ sakkato garukato mānito pūjito. Kathañca pana sāvakā sakkatvā garukatvā6 upanissāya viharantī’ti.?

Tatrekacce evamāhaṃsu:’ayaṃ kho pūraṇo kassapo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. So ca kho sāvakānaṃ na sakkato na garukato na mānito na pūjito. Na ca pana pūraṇaṃ kassapaṃ sāvakā sakkatvā garukatvā upanissāya viharanti. Bhūtapubbaṃ pūraṇo kassapo anekasatāya parisāya dhammaṃ deseti. Tatraññataro pūraṇassa kassapassa sāvako

Saddamakāsi: mā bhonto pūraṇaṃ kassapaṃ etamatthaṃ pucchittha. Neso etaṃ jānāti, mayametaṃ jānāma, amhe etamatthaṃ pucchatha. Mayametaṃ bhavantānaṃ7 byākarissāmāti. Bhūtapubbaṃ pūraṇo kassapo bāhā paggayha kandanto na labhati: appasaddā bhonto hontu mā bhonto saddamakattha. Nete bhavante pucchanti. Amhe ete pucchanti. Mayametesaṃ byākarissāmāti. Bahū kho pana pūraṇassa kassapassa sāvakā vādaṃ āropetvā apakkantā: ’na tvaṃ imaṃ dhammavinayaṃ ajānāsi. Ahaṃ imaṃ dhammavinayaṃ ajānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ajānissasi? Micchāpaṭipanno tvamasi,

-------------------------

1. Kāyanvattha-syā 2. Suladdhalābhā-sīmu, machasaṃ 3. Upagatā-syā 4. Belaṭṭhaputto- machasaṃ 5. Nāthaputto-sīmu nāṭaputto-machasaṃ 6. Garuṃkatvā-machasaṃ. 7. Bhavataṃ- [PTS]

[BJT Page 336] [\x 336/]

Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Purevacanīyaṃ pacchā avaca, pacchāvacanīyaṃ pure avaca, āciṇṇaṃ1 te viparāvattaṃ. Āropito te vādo, niggahītosi, cara vādappamokkhāya, nibbeṭhehi2 vā sace pahosi’ti. Iti pūraṇo kassapo sāvakānaṃ na sakkato na garukato na mānito na pūjito. Na ca pana pūraṇaṃ kassapaṃ sāvakā sakkatvā garukatvā upanissāya viharanti. Akkuṭṭho3 ca pana pūraṇo kassapo dhammakkosenāti. [PTS Page 004] [\q 4/]

Ekacce evamāhaṃsu: ayampi kho makkhali gosālo saṅghī ceva gaṇī ca. Gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakānaṃ na sakkato na garukato na mānito na pūjito. Na ca pana makkhaliṃ gosālaṃ sāvakā sakkatvā garukatvā upanissāya viharanti. Bhūtapubbaṃ makkhalī gosālo anekasatāya parisāya dhammaṃ deseti. Tatraññataro makkhalissa gosālassa sāvako saddamakāsi: ’ mā bhonto makkhaliṃ gosālaṃ etamatthaṃ pucchittha, neso etaṃ jānāti, mayametaṃ jānāma, amhe etamatthaṃ pucchatha, mayametaṃ bhavantānaṃ byākarissāmāti. Bhūtapubbaṃ makkhali gosālo bāhā paggayha kandanto na labhati. Appasaddā bhonto hontu, mā bhonto saddamakattha, nete bhavante pucchanti, amhe ete pucchanti, mayametaṃ byākarissāmā’ti. Bahū kho pana makkhalissa gosālassa sāvakā vādaṃ āropetvā apakkantā: na tvaṃ imaṃ dhammavinayaṃ ajānāsi, ahaṃ imaṃ dhammavinayaṃ ajānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ajānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaṃ me, asahitaṃ te, purevacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, āciṇṇante viparāvattaṃ, āropito te vādo niggahītosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosīti. Iti makkhali gosālo sāvakānaṃ na sakkato na garukato na mānito na pūjito na ca pana makkhaliṃ gosālaṃ sāvakā sakkatvā garukatvā upanissāya viharanti. Akkuṭṭho ca pana makkhali gosālo dhammakkosenā’ti.

Ekacce evamāhaṃsu: ayampi kho ajito kesakambalī saṅghī ceva gaṇī ca. Gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakānaṃ na sakkato na garukato na mānito na pūjito. Na ca pana ajitaṃ kesakambaliṃ sāvakā sakkatvā garukatvā upanissāya viharanti. Bhūtapubbaṃ ajito kesakambalī anekasatāya parisāya dhammaṃ deseti. Tatraññataro ajitassa kesakambalissa sāvako saddamakāsi: ’ mā bhonto ajitaṃ kesakambaliṃ etamatthaṃ pucchittha, neso etaṃ jānāti, mayametaṃ jānāma, amhe etamatthaṃ pucchatha, mayametaṃ bhavantānaṃ byākarissāmāti. Bhūtapubbaṃ ajito kesakambalī bāhā paggayha kandanto na labhati. Appasaddā bhonto hontu, mā bhonto saddamakattha, nete bhavante pucchanti, amhe ete pucchanti, mayametaṃ byākarissāmā’ti. Bahū kho pana ajitassa kesakambalissa sāvakā vādaṃ āropetvā apakkantā: na tvaṃ imaṃ dhammavinayaṃ ajānāsi, ahaṃ imaṃ dhammavinayaṃ ajānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ajānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaṃ me, asahitaṃ te, purevacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, āciṇṇante viparāvattaṃ, āropito te vādo niggahītosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosīti. Iti ajito kesakambalī sāvakānaṃ na sakkato na garukato na mānito na pūjito na ca pana ajitaṃ kesakambaliṃ sāvakā sakkatvā garukatvā upanissāya viharanti. Akkuṭṭho ca pana ajito kesakambalī dhammakkosenā’ti.

Ekacce evamāhaṃsu: ayampi kho pakudho kaccāyano saṅghī ceva gaṇī ca. Gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakānaṃ na sakkato na garukato na mānito na pūjito. Na ca pana pakudhaṃ kaccāyanaṃ sāvakā sakkatvā garukatvā upanissāya viharanti. Bhūtapubbaṃ pakudho kaccāyano anekasatāya parisāya dhammaṃ deseti. Tatraññataro pakudhassa kaccāyanassa sāvako saddamakāsi: ’ mā bhonto pakudhaṃ kaccāyanaṃ etamatthaṃ pucchittha, neso etaṃ jānāti, mayametaṃ jānāma, amhe etamatthaṃ pucchatha, mayametaṃ bhavantānaṃ byākarissāmāti. Bhūtapubbaṃ pakudho kaccāyano bāhā paggayha kandanto na labhati. Appasaddā bhonto hontu, mā bhonto saddamakattha, nete bhavante pucchanti, amhe ete pucchanti, mayametaṃ byākarissāmā’ti. Bahū kho pana pakudhassa kaccāyanassa sāvakā vādaṃ āropetvā apakkantā: na tvaṃ imaṃ dhammavinayaṃ ajānāsi, ahaṃ imaṃ dhammavinayaṃ ajānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ajānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaṃ me, asahitaṃ te, purevacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, āciṇṇante viparāvattaṃ, āropito te vādo niggahītosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosīti. Iti pakudho kaccāyano sāvakānaṃ na sakkato na garukato na mānito na pūjito na ca pana pakudhaṃ kaccāyanaṃ sāvakā sakkatvā garukatvā upanissāya viharanti. Akkuṭṭho ca pana pakudho kaccāyano dhammakkosenā’ti.

Ekacce evamāhaṃsu: ayampi kho sañjayo bellaṭṭhiputto saṅghī ceva gaṇī ca. Gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakānaṃ na sakkato na garukato na mānito na pūjito. Na ca pana sañjayaṃ bellaṭṭhiputtaṃ sāvakā sakkatvā garukatvā upanissāya viharanti. Bhūtapubbaṃ sañjayo bellaṭṭhiputto anekasatāya parisāya dhammaṃ deseti. Tatraññataro sañjayassa bellaṭṭhiputtassa sāvako saddamakāsi: ’ mā bhonto sañjayaṃ bellaṭṭhiputtaṃ etamatthaṃ pucchittha, neso etaṃ jānāti, mayametaṃ jānāma, amhe etamatthaṃ pucchatha, mayametaṃ bhavantānaṃ byākarissāmāti. Bhūtapubbaṃ sañjayo bellaṭṭhiputto bāhā paggayha kandanto na labhati. Appasaddā bhonto hontu, mā bhonto saddamakattha, nete bhavante pucchanti, amhe ete pucchanti, mayametaṃ byākarissāmā’ti. Bahū kho pana sañjayassa bellaṭṭhiputtassa sāvakā vādaṃ āropetvā apakkantā: na tvaṃ imaṃ dhammavinayaṃ ajānāsi, ahaṃ imaṃ dhammavinayaṃ ajānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ajānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaṃ me, asahitaṃ te, purevacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, āciṇṇante viparāvattaṃ, āropito te vādo niggahītosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosīti. Iti sañjayo bellaṭṭhiputto sāvakānaṃ na sakkato na garukato na mānito na pūjito na ca pana sañjayaṃ bellaṭṭhiputtaṃ sāvakā sakkatvā garukatvā upanissāya viharanti. Akkuṭṭho ca pana sañjayo bellaṭṭhiputto dhammakkosenā’ti.

Ekacce evamāhaṃsu: ayampi kho nigaṇṭho nātaputto saṅghī ceva gaṇī ca. Gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa. Sopi sāvakānaṃ na sakkato na garukato na mānito na pūjito. Na ca pana nigaṇṭhaṃ nātaputtaṃ sāvakā sakkatvā garukatvā upanissāya viharanti. Bhūtapubbaṃ nigaṇṭho nātaputto anekasatāya parisāya dhammaṃ deseti. Tatraññataro nigaṇṭhassa nātaputtassa sāvako saddamakāsi: ’ mā bhonto makkhaliṃ gosālaṃ etamatthaṃ pucchittha, neso etaṃ jānāti, mayametaṃ jānāma, amhe etamatthaṃ pucchatha, mayametaṃ bhavantānaṃ byākarissāmāti. Bhūtapubbaṃ nigaṇṭho nātaputto bāhā paggayha kandanto na labhati. Appasaddā bhonto hontu, mā bhonto saddamakattha, nete bhavante pucchanti, amhe ete pucchanti, mayametaṃ byākarissāmā’ti. Bahū kho pana nigaṇṭhassa nātaputtassa sāvakā vādaṃ āropetvā apakkantā: na tvaṃ imaṃ dhammavinayaṃ ajānāsi, ahaṃ imaṃ dhammavinayaṃ ajānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ajānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaṃ me, asahitaṃ te, purevacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, āciṇṇante viparāvattaṃ, āropito te vādo niggahītosi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosīti. Iti nigaṇṭho nātaputto sāvakānaṃ na sakkato na garukato na mānito pūjito na ca pana nigaṇṭhaṃ nātaputtaṃ sāvakā sakkatvā garukatvā upanissāya viharanti. Akkuṭṭho ca pana nigaṇṭho nātaputto dhammakkosenā’ti.

Ekacce evamāhaṃsu: ’ayaṃ kho samaṇo gotamo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yassasī titthakaro sādhusammato bahujanassa. So ca kho sāvakānaṃ sakkato garukato mānito pūjito. Samaṇañca pana gotamaṃ sāvakā sakkatvā garukatvā upanissāya viharanti. Bhūtapubbaṃ samaṇo gotamo anekasatāya parisāya dhammaṃ deseti. Tatraññataro samaṇassa gotamassa sāvako ukkāsi. Tamenaññataro sabrahmacārī jaṇṇuke5 ghaṭṭesi6 appasaddo [PTS Page 005] [\q 5/] āyasmā hotu, māyasmā saddamakāsi, satthā no bhagavā dhammaṃ desetī’ti. Yasmiṃ samaye samaṇo gotamo anekasatāya parisāya dhammaṃ deseti.

--------------------------

1. Adiciṇṇaṃ-sīmu,machasaṃ 2. Nibbedhehi-syā. 3. Akkudho 4. Kesakambalo-machasaṃ 5. Jannukena-sīmu. 6. Ghaṭesi-syā.

[BJT Page 338] [\x 338/]

Neva tasmiṃ samaye samaṇassa gotamassa sāvakānaṃ khipitasaddo vā hoti ukkāsitasaddo vā. Tamenaṃ janakāyo paccāsiṃsamānarūpo paccupaṭṭhito hoti: ’yaṃ no bhagavā dhammaṃ bhāsissati, taṃ no sossāmā’ti. Seyyathāpi nāma

Puriso cātummahāpathe khuddaṃ madhuṃ1 anelakaṃ papīḷeyya2 tamenaṃ mahājanakāyo paccāsiṃsamānarūpo paccupaṭṭhito assa. Evamevaṃ yasmiṃ samaye samaṇo gotamo anekasatāya parisāya dhammaṃ deseti. Neva tasmiṃ samaye samaṇassa gotamassa sāvakānaṃ khipitasaddo vā hoti ukkāsitasaddo vā, tamenaṃ mahājanakāyo paccāsiṃsamānarūpo paccupaṭṭhito hoti: yaṃ no bhagavā dhammaṃ bhāsissati, taṃ no sossāmāti. Yepi samaṇassa gotamassa sāvakā sabrahmacārīhi sampayojetvā sikkhaṃ paccakkhāya hīnāyāvattanti, tepi satthu vaṇṇavādino honti, dhammassa vaṇṇavādino honti, saṅghassa vaṇṇavādino honti. Attagarahino yeva honti anaññagarahino: mayamevettha3 alakkhikā, mayaṃ appapuññā ye mayaṃ evaṃ svākkhāte dhammavinaye pabbajitvā nāsakkhimha yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritunti. Te ārāmikabhūtā vā upāsakabhūtā vā pañcasu sikkhāpadesu samādāya vattanti. Iti samaṇo gotamo sāvakānaṃ sakkato garukato mānito pūjito, samaṇañca pana gotamaṃ sāvakā sakkatvā garukatvā upanissāya viharantīti.

Kati pana tvaṃ udāyi, dhamme samanupassasi yehi mama sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharantīti?

Pañca kho ahaṃ bhante bhagavati dhamme samanupassāmi yehi bhagavantaṃ sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti. Katame pañca:

Bhagavā hi bhante, appāhāro appāhāratāya ca vaṇṇavādī yampi bhante bhagavā appāhāro appāhāratāya ca vaṇṇavādī4 imaṃ kho ahaṃ bhante. Bhagavati paṭhamaṃ dhammaṃ samanupassāmi yena bhagavantaṃ sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti. [PTS Page 006] [\q 6/]

Punaca paraṃ bhante bhagavā santuṭṭho itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī. Yampi bhante, bhagavā santuṭṭho itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī. Imaṃ kho ahaṃ bhante bhagavati dutiyaṃ dhammaṃ samanupassāmi yena bhagavantaṃ sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.

---------------------------

1. Khuddamadhuṃ-machasaṃ 2. Uppīḷeyya-sīmu pīḷeyya-machasaṃ.Syā.[PTS] 3. Mayamevamhā- i.Machasaṃ.Syā 4. Yampi bhante bhagavā appāhāro appāhāratāya vaṇṇavādī -[PTS] (ūnaṃ)

[BJT Page 340] [\x 340/]

Puna ca paraṃ bhante, bhagavā santuṭṭho itarītarena piṇḍapātena itarītarapiṇḍapāta santuṭṭhiyā ca vaṇṇavādī. Yampi bhante, bhagavā santuṭṭho itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī. Imaṃ kho ahaṃ bhante bhagavati tatiyaṃ dhammaṃ samanupassāmi yena bhagavantaṃ sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.

Puna ca paraṃ bhante, bhagavā santuṭṭho itarītarena senāsanena itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī. Yampi bhante, bhagavā santuṭṭho itarītarena senāsanena itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī. Imaṃ kho ahaṃ bhante bhagavati catutthaṃ dhammaṃ samanupassāmi yena bhagavantaṃ sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.

Puna ca paraṃ bhante, bhagavā pavivitto pavivekassa ca vaṇṇavādī. Yampi bhante, bhagavā pavivitto pavivekassa ca vaṇṇavādī. Imaṃ kho ahaṃ bhante bhagavati pañcamaṃ dhammaṃ samanupassāmi yena bhagavantaṃ sāvakā sakkaronti garukaronti mānenti pūjenti sakkatvā garukatvā upanissāya viharanti. Ime kho ahaṃ bhante

Bhagavati pañcadhamme samanupassāmi yehi bhagavantaṃ sāvakā sakkaronti garukaronti mānenti pūjenti sakkatvā garukatvā upanissāya viharantīti.

Appāhāro samaṇo gotamo appāhāratāya ca vaṇṇavādīti iti ce maṃ udāyi sāvakā sakkareyyuṃ garukareyyuṃ1 māneyyuṃ pūjeyyuṃ, sakkatvā garukatvā upanissāya vihareyyuṃ. Santi kho pana me udāyi, sāvakā kosakāhārāpi aḍḍhakosakāhārāpi beluvāhārāpi aḍḍhabeluvāhārāpi [PTS Page 007] [\q 7/] ahaṃ kho panudāyi, appekadā iminā pattena samatittikampi bhuñjāmi, bhiyyopi bhuñjāmi. Appāhāro samaṇo gotamo appāhāratāya ca vaṇṇavādīti iti ce maṃ udāyi sāvakā sakkareyyuṃ garukareyyuṃ māneyyuṃ sakkatvā garukatvā upanissāya vihareyyuṃ. Ye te udāyi, mama sāvakā kosakāhārāpi aḍḍhakosakāhārāpi beluvāhārāpi aḍḍhabeluvāhārāpi, na maṃ te iminā dhammena sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ sakkatvā garukatvā upanissāya vihareyyuṃ.

Santuṭṭho samaṇo gotamo itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādīti iti ce maṃ udāyi sāvakā sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ sakkatvā garukatvā upanissāya vihareyyuṃ. Santi kho pana me udāyi, sāvakā paṃsukūlikā lūkhacīvaradharā te susānā vā saṅkārakūṭā vā pāpaṇikā2 vā nantakāni uccinitvā3 saṅghāṭiṃ karitvā dhārenti. Ahaṃ kho panudāyi, appekadā gahapaticīvarāni4 dhāremi daḷhāni yattha lūkhāni alāpulomasāni5. Santuṭṭho samaṇo gotamo itarītarena cīvarena itarītara cīvara santuṭṭhiyā.

---------------------------

1. Garuṃ kareyyuṃ- machasaṃ. 2. Pāpaṇikāti-sīmu. 3. Ucciṇitvā -sīmu. 4. Gahapatāni cīvarāni-syā. [PTS] 5. Satthalukhāni alābulomasāni-machasaṃ suttalukhāni alāpulomasāni-syā

[BJT Page 342] [\x 342/]

Ca vaṇṇavādīti. Iti ce maṃ udāyi sāvakā sakkareyyuṃ. Garukareyyuṃ māneyyuṃ pūjeyyuṃ sakkatvā garukatvā upanissāya vihareyyuṃ. Ye te udāyi, mama sāvakā paṃsukūlikā lūkhacīvaradharā te susānā vā saṅkārakūṭā vā pāpaṇikā vā nantakāni uccinitvā saṅghāṭiṃ karitvā dhārenti, na maṃ te iminā dhammena sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ, sakkatvā garukatvā upanissāya vihareyyuṃ.

Santuṭṭho samaṇo gotamo itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādīti iti ce maṃ udāyi sāvakā sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ sakkatvā garukatvā upanissāya vihareyyuṃ. Santi kho pana me udāyi, sāvakā piṇḍapātikā sapadānacārino uñchepake1 vate ratā, te antaragharaṃ paviṭṭhā samānā āsanenapi nimantiyamānā na sādiyanti. Ahaṃ kho panudāyi, appekadā nimantanepi bhuñjāmi sālīnaṃ odanaṃ [PTS Page 008] [\q 8/] vicitakāḷakaṃ anekasūpaṃ anekabyañjanaṃ. Santuṭṭho samaṇo gotamo itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādīti iti ce maṃ udāyi sāvakā sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ, sakkatvā garukatvā upanissāya vihareyyuṃ. Ye te udāyi mama sāvakā piṇḍapātikā sapadānacārino uñchepake1 vate ratā, antaragharaṃ paviṭṭhā samānā āsanenapi nimantiyamānā na sādiyanti, na maṃ te iminā dhammena sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ, sakkatvā garukatvā upanissāya vihareyyuṃ.

Santuṭṭho samaṇo gotamo itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādīti iti ce maṃ udāyi sāvakā sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ, sakkatvā garukatvā upanissāya vihareyyuṃ. Santi kho pana me udāyi, sāvakā rukkhamūlikā abbhokāsikā, te aṭṭhamāse channaṃ na upenti. Ahaṃ kho panudāyi, appekadā kūṭāgāresupi viharāmi ullittāvalittesu nivātesu phussitaggalesu2 pihitavātapānesu. Santuṭṭho samaṇo gotamo itarītarena senāsanena itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādīti iti ce maṃ udāyi, sāvakā sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ sakkatvā garukatvā upanissāya vihareyyuṃ. Ye te udāyi mama sāvakā rukkhamūlikā abbhokāsikā te aṭṭhamāse channaṃ na upenti. Na maṃ te iminā dhammena sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ, sakkatvā garukatvā upanissāya vihareyyuṃ.

--------------------------

1. Ucchepake-[PTS] Uñchāsake-machasaṃ. Uccāpake vatte-syā 2. Phusitaggalesu-machasaṃ.

[BJT Page 344] [\x 344/]

Pavivitto samaṇo gotamo pavivekassa ca vaṇṇavādīti iti ce maṃ udāyi, sāvakā sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ, sakkatvā garukatvā upanissāya vihareyyuṃ. Santi kho pana me udāyi sāvakā āraññakā pantasenāsanā araññe vanapatthāni1 pantāni senāsanāni ajjhogahetvā viharanti. Te anvaddhamāsaṃ2 saṅghamajjhe osaranti pātimokkhuddesāya. Ahaṃ kho panudāyi appekadā ākiṇṇo viharāmi bhikkhū hi bhikkhunīhi upāsakehi upāsikāhi raññā3 rājamahāmattehi titthiyehi titthiyasāvakehi. Pavivitto samaṇo gotamo pavivekassa ca vaṇṇavādīti [PTS Page 009] [\q 9/] iti ce maṃ udāyi, sāvakā sakkareyyuṃ garukareyyuṃ mānyeṃ pūjeyyuṃ, sakkatvā garukatvā upanissāya vihareyyuṃ. Ye te udāyi mama sāvakā āraññakā pantasenāsanā araññe vanapatthāni1 pantāni senāsanāni ajjhogahetvā4 viharanti anvaddhamāsaṃ saṅghamajjhe osaranti pātimokkhuddesāya. Na maṃ te iminā dhammena sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ, sakkatvā garukatvā upanissāya vihareyyunti.

Iti kho udāyi, na mamaṃ sāvakā imehi pañcahi dhammehi sakkaronti. Garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.

Atthi kho udāyi, aññe ca pañca dhammā yehi5 mamaṃ sāvakā6 sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti. Katame pañca:

Idhūdāyi, mamaṃ sāvakā adhisīle sambhāventi: sīlavā samaṇo gotamo paramena sīlakkhandhena samannāgatoti yampudāyi7 mamaṃ sāvakā8 adhisīle sambhāventi: sīlavā samaṇo gotamo paramena sīlakkhandhena samannāgatoti. Ayaṃ kho udāyi, paṭhamo dhammo yena mamaṃ sāvakā8 sakkaronti garukaronti. Mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.

Puna ca paraṃ udāyi, mamaṃ sāvakā abhikkante ñāṇadassane sambhāventi. Jānaṃyevāha samaṇo gotamo jānāmīti, passaṃyevāha samaṇo gotamo passāmīti, abhiññāya samaṇo gotamo dhammaṃ deseti no anabhiññāya, sanidānaṃ samaṇo gotamo dhammaṃ deseti no anidānaṃ, sappāṭihāriyaṃ samaṇo gotamo dhammaṃ deseti no appāṭihāriyanti. Yampudāyi mamaṃ sāvakā abhikkante ñāṇadassane sambhāventi. Jānaṃyevāha samaṇo gotamo.

--------------------------

1. Āraññavanapatthāni-[PTS] Araññavanapatthāni - machasaṃ 2. Anvaḍḍhamāsaṃ-syā 3. Raññe-[PTS] 4. Ajjhogāhetvā-machasaṃ 5. Yehi pañcahi dhammehi-machasaṃ syā. 6. Mama sāvakā-[PTS] syā. 7. Yamudāyi-syā, yampanudāyi-[PTS] 8. Mama sāvakā-sīmu,syā, [PTS]

[BJT Page 346] [\x 346/]

Jānāmīti. Passaṃyevāha samaṇo gotamo passāmīti. Abhiññāya samaṇo gotamo dhammaṃ deseti no anabhiññāya, sanidānaṃ samaṇo gotamo dhammaṃ deseti no anidānaṃ, sappāṭihāriyaṃ samaṇo gotamo dhammaṃ deseti no appaṭihāriyanti. Ayaṃ kho udāyi, dutiyo dhammo yena mamaṃ [PTS Page 010] [\q 10/] sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.

Puna ca paraṃ udāyi, mamaṃ sāvakā1 adhipaññāya sambhāventi: paññavā samaṇo gotamo paramena paññākkhandhena samannāgato. Taṃ vata anāgataṃ vā vādapathaṃ na dakkhati uppannaṃ vā parappavādaṃ na sahadhammena suniggahītaṃ niggaṇhissatīti2 netaṃ ṭhānaṃ vijjati. Taṃ kiṃ maññasi udāyi? Api nu me sāvakā evaṃ jānantā evaṃ passantā antarantarā kathaṃ opāteyyunti? No hetaṃ bhante. Na kho panāhaṃ udāyi sāvakesu anusāsaniṃ paccāsiṃsāmi aññadatthu mamaṃyeva sāvakā anusāsaniṃ paccāsiṃsanti. Yampudāyi3 mamaṃ sāvakā adhipaññāya samabhāventi paññavā samaṇo gotamo paramena paññākkhandhena samannāgato. Taṃ vata anāgataṃ vā vādapathaṃ na dakkhati uppannaṃ vā parappavādaṃ na sahadhammena suniggahītaṃ niggaṇhissatīti2 netaṃ ṭhānaṃ vijjati. Ayaṃ kho udāyi, tatiyo dhammo yena mamaṃ sāvakā1 sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.

Puna ca paraṃ udāyi, mama sāvakā yena dukkhena dukkhotiṇṇā dukkhaparetā te maṃ upasaṅkamitvā dukkhaṃ ariyasaccaṃ pucchanti. Tesāhaṃ dukkhaṃ ariyasaccaṃ puṭṭho vyākaromi, tesāhaṃ cittaṃ ārādhemi pañhassa veyyākaraṇena. Te maṃ upasaṅkamitvā dukkhasamudayaṃ ariyasaccaṃ pucchanti. Tesāhaṃ dukkhaṃ ariyasaccaṃ puṭṭho vyākaromi, tesāhaṃ cittaṃ ārādhemi pañhassa veyyākaraṇena. Te maṃ upasaṅkamitvā dukkhanirodhaṃ ariyasaccaṃ pucchanti. Tesāhaṃ dukkhanirodhaṃ ariyasaccaṃ puṭṭho vyākaromi, tesāhaṃ cittaṃ ārādhemi pañhassa veyyākaraṇena. Te maṃ upasaṅkamitvā dukkhanirodhagāminīpaṭipadaṃ ariyasaccaṃ pucchanti. Tesāhaṃ dukkhanirodhagāminīpaṭipadaṃ ariyasaccaṃ puṭṭho vyākaromi, tesāhaṃ cittaṃ ārādhemi pañhassa veyyākaraṇena. Yampudāyi3, mamaṃ sāvakā yena dukkhena dukkhotiṇṇā dukkhaparetā te maṃ upasaṅkamitvā dukkhaṃ ariyasaccaṃ pucchanti, tesāhaṃ dukkhaṃ ariyasaccaṃ puṭṭho vyākaromi. Tesāhaṃ cittaṃ ārādhemi pañhassa veyyākaraṇena. Te maṃ upasaṅkamitvā dukkhasamudayaṃ ariyasaccaṃ pucchanti. Tesāhaṃ dukkhaṃ ariyasaccaṃ puṭṭho vyākaromi, tesāhaṃ cittaṃ ārādhemi pañhassa veyyākaraṇena. Te maṃ upasaṅkamitvā dukkhanirodhaṃ ariyasaccaṃ pucchanti. Tesāhaṃ dukkhanirodhaṃ ariyasaccaṃ puṭṭho vyākaromi, tesāhaṃ cittaṃ ārādhemi pañhassa veyyākaraṇena. Te maṃ upasaṅkamitvā dukkhanirodhagāminīpaṭipadaṃ ariyasaccaṃ pucchanti. Tesāhaṃ dukkhanirodhagāminīpaṭipadaṃ ariyasaccaṃ puṭṭho vyākaromi, tesāhaṃ cittaṃ ārādhemi pañhassa veyyākaraṇena. Ayaṃ kho udāyi, catuttho dhammo [PTS Page 011] [\q 11/] yena mamaṃ sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.

Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā yathāpaṭipannā me sāvakā cattāro satipaṭṭhāne bhāventi. Idhūdāyi bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānu passī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

--------------------------

1. Mama sāvakā-syā, [PTS] 2. Niggahissati-syā, [PTS] 3. Yamudāyi-syā. Yampanudāyi- [PTS]

[BJT Page 348] [\x 348/]

Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā. Yathāpaṭipannā me sāvakā cattāro sammappadhāne bhāventi. Idhūdāyi, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti. Padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraṃ udāyi akkhātā mayā sāvakānaṃ paṭipadā yathāpaṭipannā me sāvakā cattāro iddhipāde bhāventi. Idhūdāyi bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Cittasamādhi padhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraṃ udāyi, akkhātā mayā sāvānaṃ paṭipadā. Yathāpaṭipannā me sāvakā pañcindriyāni bhāventi. Idhūdāyi [PTS Page 012] [\q 12/] bhikkhu saddhindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ. Viriyindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ. Satindriyaṃ bhaveti upasamagāmiṃ sambodhagāmiṃ. Samādhindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ. Paññindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ. Tatra ca pana me sāvakā bahū abhiññāvosāna pāramippattā viharanti.

Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathāpaṭipannā me sāvakā pañcabalāni bhāventi. Idhūdāyi, bhikkhu saddhābalaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ. Viriyabalaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ. Satibalaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ. Samādhibalaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ. Paññābalaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā yathāpaṭipannā me sāvakā sattabojjhaṅge bhāventi. Idhūdāyi, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhi sambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Tatra ca pana me sāvakā bahu abhiññāvosānapāramippattā viharanti.

Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā yathāpaṭipannā me sāvakā ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāventi. Idhūdāyi, bhikkhu sammādiṭṭhiṃ bhāveti, sammāsaṅkappaṃ bhāveti, sammāvācaṃ bhāveti, sammākammantaṃ bhāveti, sammāājīvaṃ bhāveti, sammāvāyāmaṃ bhāveti, sammāsatiṃ bhāveti, sammāsamādhiṃ bhāveti. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

[BJT Page 350] [\x 350/]

Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā yathāpaṭipannā me sāvakā aṭṭha vimokkhe bhāventī. Rūpī rūpāni passati. Ayaṃ paṭhamo vimokkho. Ajjhattaṃ arūpasaññi bahiddhā rūpāni passati. Ayaṃ dutiyo vimokkho. Subhanteva adhimutto hoti. Ayaṃ tatiyo vimokkho. Subhanteva adhimutto hoti. Ayaṃ tatiyo vimokkho. Sabbaso rūpasaññānaṃ [PTS Page 013] [\q 13/] samatikkamma paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ’ ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ catuttho vimokkho. Sabbaso ākāsānañcāyatanaṃ samatikkamma ’anantaṃ viññāṇa’nti viññāṇañcāyatanaṃ upasampajja viharati. Ayaṃ pañcamo vimokkho. Sabbaso viññāṇañcāyatanaṃ samatikkamma ’natthi kiñci’ti ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ chaṭṭho vimokkho. Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ sattamo vimokkho. Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Ayaṃ aṭṭhamo vimokkho. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā yathā paṭipannā me sāvakā aṭṭha abhihāyatanāni bhāventi. Ajjhattaṃ rūpasaññi eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya jānāmi passāmīti evaṃsaññi hoti. Idaṃ paṭhamaṃ abhibhāyatanaṃ.

Ajjhattaṃ rūpasaññi eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya jānāmi passāmīti evaṃsaññi hoti. Idaṃ dutiyaṃ abhibhāyatanaṃ.

Ajjhattaṃ arūpasaññi eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya jānāmi passāmiti. Evaṃsaññi hoti. Idaṃ tatiyaṃ abhibhāyatanaṃ.

Ajjhattaṃ arūpasaññi eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya jānāmi passāmīti evaṃsaññi hoti. Idaṃ catutthaṃ abhibhāyatanaṃ

Ajjhattaṃ arūpasaññi eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. Seyyathāpi nāma ummāpupphaṃ nīlaṃ nīlavaṇṇaṃ nīlanidassanaṃ nīlanibhāsaṃ seyyathāpi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭaṃ2 nīlaṃ nīlavaṇṇaṃ nīlanidassanaṃ nīlanibhāsaṃ3 evamevaṃ ajjhattaṃ arūpasaññi eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. Tāni abhibhuyya ’jānāmi passāmī’ti evaṃsaññi hoti. Idaṃ pañcamaṃ [PTS Page 014] [\q 14/] abhibhāyatanaṃ.

-------------------------

1. Atthagamā-sīmu 2. Ubhatobhāgavimaddhaṃ - [PTS] 3. Nīladassanaṃ nīlahāsaṃ- [PTS]

[BJT Page 352] [\x 352/]

Ajjhattaṃ arūpasaññi eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Seyyathāpi nāma kaṇikārapupphaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ. Seyyathāpi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ. Evamevaṃ ajjhattaṃ arūpasaññi eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Tāni abhibhuyya jānāmi passāmīti evaṃsaññi hoti. Idaṃ chaṭṭhaṃ abhibhāyatanaṃ.

Ajjhattaṃ arūpasaññi eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Seyyathāpi nāma bandhujivakapupphaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ. Seyyathāpi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ. Evamevaṃ ajjhattaṃ arūpasaññi eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Tāni abhibhuyya ’jānāmi passāmī’ti evaṃsaññi hoti. Idaṃ sattamaṃ abhibhāyatanaṃ.

Ajjhattaṃ arūpasaññi eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Seyyathāpi nāma osadhītārakā odātā odātavaṇṇā odātanidassanā odātanibhāsā. Seyyathāpi vā pana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭaṃ odātaṃ odātavaṇṇaṃ odātanidassanaṃ odātanibhāsaṃ. Evamevaṃ ajjhattaṃ arūpasaññi eko bahiddhā rūpāni passati odātāni odātavaṇṇāti odātanidassanāni odātanibhāsāni. Tāni abhibhuyya jānāmi passāmīti evaṃsaññi hoti. Idaṃ aṭṭhamaṃ abhibhāyatanaṃ. Tatra ca pana me sāvakā bahū abhiññavosānapāramippattā viharanti.

Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā. Yathā paṭipannā me sāvakā dasakasiṇāyatanāni bhāventi. Paṭhavikasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Āpo kasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Tejokasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Vāyokasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Nīlakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Pītakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Lohitakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Odātakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Ākāsakasiṇameko sañjānāti [PTS Page 015] [\q 15/] uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Viññāṇakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

[BJT Page 354] [\x 354/]

Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā. Yathāpaṭipannā me sāvakā cattāri jhānāni bhāventi. Idhudāyi, bhikkhū vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ1 upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti2 paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ3 hoti. Seyyathāpi udāyi, dakkho nahāpako4 vā nahāpakantevāsivā kaṃsathāle nāhānīyacuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ5 sandeyya.6 Sāssa nahānīyapiṇḍi7 snehānugatā snehaparetā8 santarabāhirā9 phuṭhā10 snehena, na ca pagagharaṇī11 evameva kho udāyi, bhikkhū imameva kāyaṃ vivekajena pītisukhena abhisandeti, parisandeti2 paripūreti parippharati. Nāssakiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ3 hoti.

Puna ca paraṃ udāyi, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃjhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti. Seyyathāpi udāyi, udakarahado12 ubbhidodako.13 Tassa nevassa puratthimāya disāya udakassāyamukhaṃ, na pacchimāya disāya udakassāyamukhaṃ, na uttarāya disāya udakassāyamukhaṃ, na dakkhiṇāya disāya [PTS Page 016] [\q 16/] udakassāyamukhaṃ. Devo ca kālena kālaṃ na sammā dhāraṃ anuppaveccheyya. Atha kho tamhā ca udakarahadā sītā vāridhārā ubhijjitvā tameva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya. Nāssa kiñci sabbāvato udakarahadassa sitena vārinā apphuṭaṃ assa. Evameva kho udāyi, bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

Puna ca paraṃ udāyi, bhikkhu pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukha vihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ nippitikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti. Seyyathāpi udāyi, uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni antonimuggaposinī.14 Tāni yāva caggā yāva ca

--------------------------

1. Paṭhamajjhānaṃ-sīmu, [PTS] 2. Abhisanneti,parisanneti-syā 3. Apphutaṃ-sīmu,syā, [PTS] 4. Nhāpako-machasaṃ 5. Paripphosakaṃ-syā(ekaṃ padaṃ) 6. Abhisanneyya-syā 7. Sāyaṃ,nhānīyapiṇḍi-machasaṃ. 8. Subhānugatā subhaparetā-sīmu 9. Samanantarabāhirā-sīmu 10. Puṭṭhā-syā 11. Subhena ca paggharati-sīmu. -Na ca paggharinī- [PTS] Syā na ca pagghariṇī-machasaṃ 12. Gambhiro udakarahado-machasaṃ,syā 13. Ubbhitodako-syā 14. Nimuggapositāni-sīmu ,nimmuggapositāni-syā.

[BJT Page 356] [\x 356/]

Mūlā sītena vārinā ahisannāni parisannāni1 paripūrāni paripphuṭāni.2 Na nesaṃ3 kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa.Evameva kho udāyi, bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippitikena sukhena apphuṭaṃ hoti.

Puna ca paraṃ udāyi, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā4 adukkhaṃ asukhaṃ upekkhā satipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti. Seyyathāpi udāyi, puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa. Evameva kho udāyi, bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena [PTS Page 017] [\q 17/] cetasā pariyodātena apphuṭaṃ hoti. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā yathāpaṭipannā me sāvakā evaṃ pajānanti: ayaṃ kho me kāyo rūpī cātummahābhūtiko5 mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo, idañca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhaṃ6 seyyathāpi udāyi maṇi vephariyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno sabbākārasampanno, tatrassa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā. Tamena cakkhumā puriso hatthe karitvā paccavekkheyya: ayaṃ kho manī vephariyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno sabbākārasampanno,tadidaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vāti. Evameva kho udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā evaṃ jānanti: ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo. Idañca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

--------------------------

1. Abhisandāni- parisandāni-sīmu, machasaṃ 2. Paripaphutāni-sīmu 3. Nāssa-machasaṃ,syā, [PTS] 4. Atthagamā-sīmu. 5. Cātumahābhūtikomachasaṃ,syā 6. Paṭibandhaṃ-syā.

[BJT Page 358] [\x 358/]

Puna ca paraṃ udāyi,akkhātā mayā sāvakānaṃ paṭipadā, yathapaṭipannā me sāvakā imamhā kāyā aññaṃ kāyaṃ abhinimminanti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ1 seyyathāpi udāyi, tassa evamassa: ayaṃ muñjo īsikaṃ pabbāheyya. Īsikā3, añño muñjo aññā īsikā3 muñjamhā tveva īsikā pabbāḷhāti. Seyyathāpi vā panudāyi puriso asiṃ kosiyā pabbāheyya4. Tassa evamassa: ayaṃ asi, ayaṃ kosi, añño asi, aññā kosi, kosiyā tveva asi pabbāḷhoti. Seyyathāpi [PTS Page 018] [\q 18/] vā panudāyi, puriso ahiṃ karaṇḍā uddhareyya, tassa evamassa: ayaṃ ahi, ayaṃ karaṇḍo, añño ahi, añño karaṇḍo, karaṇḍā tveva ahi ubbhatoti. Evameva kho udāyi, akkhātā mayā sāvakānaṃ paṭipadā. Yathā paṭipannā me sāvakā imamhā kāyā aññaṃ kāyaṃ abhinimminanti. Rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathāpaṭipannā me sāvakā anekavihitaṃ iddhividhaṃ paccanubhonti: ekopi hutvā bahudhā honti, bahudhāpi hutvā eko honiti.5 Āvībhāvaṃ6 tirobhāvaṃ tirokuḍḍaṃ7 tiropākāraṃ tiropabbataṃ asajjamānā gacchanti seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaṃ karonti seyyathāpi udake, udakepi abhejjamāne gacchanti seyyathāpi paṭhaviyaṃ, ākāsepi palliṅkena kamanti seyyathāpi [PTS Page 019] [\q 19/] pakkhi sakuṇo, imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāninā parimasanti parimajjanti, yāva brahmalokāpi kāyena vasaṃ vattenti. Seyyathāpi udāyi dakkho kumbhakāro vā kumbhakārantevāsi vā suparikammakatāya mattikāya yaññadeva bhājanavikatiṃ ākaṅkheyya tantadeva kareyya abhinipphādeyya, seyyathāpi vā panudāyi dakkho dantakāro vā dantakārantevāsi vā suparikammakatasmiṃ dantasmiṃ yaññadeva dantavikatiṃ ākaṅkheyya tantadeva kareyya abhinipphādeyya, seyyathāpi vā panudāyi dakkho suvaṇṇakāro vā suvaṇṇakārantevāsi vā suparikammakatasmiṃ suvaṇṇasmiṃ yaññadeva suvaṇṇavikatiṃ ākaṅkheyya tantadeva kareyya abhinippādeyya, evameva kho udāyi, akkhātā mayā sāvakānaṃ paṭipadā yathāpaṭipannā me sāvakā anekavihitaṃ iddhividhaṃ paccanubhonti: ekopi hutvā bahudhā honti, bahudhāpi hutvā eko honti5 āvībhāvaṃ6 tirobhāvaṃ tirokuḍḍaṃ7 tiropākāraṃ tiropabbataṃ asajjamānā gacchanti seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaṃ karonti seyyathāpi udake, udakepi abhejjamāne gacchanti seyyathāpi paṭhaviyaṃ, ākāsepi pallaṅkena kamanti seyyathāpi pakkhi sakuṇo, imepi candimasūriye evaṃmahiddhike evaṃ mahānubhāve pāṇinā parimasanti parimajjanti, yāva brahmalokāpi kāyena vasaṃ vattenti. Tatra ca pana me sāvakā bahū abhiññā abhiññāvosānapāramippattā viharanti.

-------------------------

1. Abhinnindriyaṃ-[PTS] 2. Isikaṃ-sīmu. [PTS] 3. Isikā-sīmu. [PTS] 4. Ubbāheyya- syā 5. Hoti-machasaṃ 6. Āvibhāvaṃ-sīmu, machasaṃ,syā, [PTS] 7. Tirokuṭṭaṃ-machasaṃ.

[BJT Page 360] [\x 360/]

Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathāpaṭipannā me sāvakā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya1 ubho sadde suṇanti dibbe ca mānuse ca, ye dūre santike ca. Seyyathāpi udāyi, balavā saṅkhadhamako2. Appakasireneva catuddisā viññāpeyya. Evameva kho udāyi, akkhātā mayā sāvakānaṃ paṭipadā yathāpaṭipannā me sāvakā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇanti dibbe ca mānuse ca ye dūre santike ca. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraṃ udāyi,akkhātā mayā sāvakānaṃ paṭipadā, yathāpaṭipannā me sāvakā parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānanti sarāgaṃ vā cittaṃ .2

Sarāgaṃ cittanti pajānanti, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānanti, sadosaṃ vā cittaṃ sadosaṃ cittanti pajānanti, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānanti, samohaṃ vā cittaṃ samohaṃ cittanti pajānanti, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānanti, saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānanti, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānanti. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānanti, amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānanti, sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānanti, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānanti, samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānanti, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānanti,vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānanti, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānanti. Seyyathāpi udāyi, itthi vā puriso vā daharo yuvā .2

Maṇḍanakajātiko3 ādāse vā parisuddhe pariyodāte acche vā udapatte4 sakaṃ mukhanimittaṃ paccavekkhamāno sakaṇikaṃ vā sakaṇikanti5 [PTS Page 020] [\q 20/] jāneyya. Akaṇikaṃ vā akaṇikanti6 jāneyya evameva kho udāyi, akkhātā mayā sāvakānaṃ paṭipadā yathā paṭipannā me sāvakā parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānanti, sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānanti, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānanti, sadosaṃ vā cittaṃ sadosaṃ cittanti pajānanti, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānanti,samohaṃ vā cittaṃ samohaṃ cittanti pajānanti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānanti, saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānanti, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānanti. Mahaggataṃ vā cittaṃ mahaggataṃ gataṃ cittanti pajānanti,amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānanti, sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānanti, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānanti, samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānanti, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānanti,vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānanti, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānanti. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

--------------------------

1. Atikkantamānusakāya-syā 2. Sabbadhammo-[PTS] 3. Maṇḍanajātiko- [PTS] 4. Udakapatte-sīmu,machasaṃ,syā, [PTS] 5. Sakaṇikaṅgaṃ-sīmu. 6. Akaṇikaṅgaṃ-sīmu.

[BJT Page 362] [\x 362/]

Puna ca paraṃ udāyi, akkhatā mayā sāvakānaṃ paṭipadā, yathāpaṭipannā me sāvakā anekavihitaṃ pubbenivāsaṃ anussaranti, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsamipi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto amutra udapādiṃ5 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathāpi udāyi, puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya, tamhāpi gāmā aññaṃ gāmaṃ gaccheyya. So tamhā gāmā sakaññeva gāmaṃ paccāgaccheyya. Tassa evamassa: ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agañchiṃ1 tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ. Evaṃ abhāsiṃ. Evaṃ tuṇhī ahosiṃ. Tamhāpi gāmā amuṃ gāmaṃ agañchiṃ. Tatrāpi evaṃ aṭṭhāsiṃ [PTS Page 021] [\q 21/] evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ. Somhi tamhā gāmā sakaññeva gāmaṃ paccāgatoti. Evameva kho udāyi, akkhātā mayā sāvakānaṃ paṭipadā yathāpaṭipannā me sāvakā anekavihitaṃ pubbe nivāsaṃ anussaranti. Seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampijātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamā evamāyupariyanto. So tato cuto amutra udapādiṃ5 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbe nivāsaṃ anussarati. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathāpaṭinnā me sāvakā dibbena cakkhunā visuddhena atikkantamānusakena satte passanti cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata bhonte sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchadiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti.Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passanati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Seyyathāpassudāyi2 dve agārā sadvārā. Tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehaṃ3 pavisantepi nikkhamantepi anusañcarantepi4 anuvicarantepi. Eva meva kho udāyi, akkhātā mayā sāvakānaṃ paṭipadā. Yathāpaṭipannā me sāvakā dibbena cakkhunā visuddhena atikkantamānusakena satte passanti cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānanti. Tatra ca pana me sāvakā bahu abhiññāvosānapāramippattā viharanti.

[PTS Page 022] [\q 22/]

-------------------------

1. Agacchiṃ- machasaṃ,syā. 2. Seyyathāpi udāyi-machasaṃ, 3. Manusse gehe syā, [PTS] 4. Anucaṅkamantepi-machasaṃ,syā, [PTS]

[BJT Page 364] [\x 364/]

Puna ca paraṃ udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. Seyyathāpi udāyi, pabbatasaṅkhepe udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippisambukāpi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ayaṃ kho udakarahado accho vippasanno anāvilo. Tatrime sippisambukāpi sakkharakaṭhalāpi macchagumbāpi carantipi tiṭṭhantipīti. Evameva kho udāyi, akkhātā mayā sāvakānaṃ paṭipadā. Yathā paṭipannā me sāvakā āsavānaṃ khayā anāsavaṃ ceto vimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. Ayaṃ kho udāyi, pañcamo dhammo yena mamaṃ sāvakā sakkaronti garukaronti mānenti pūjenti. Sakkatvā garukatvā upanissāya viharanti.

Ime kho udāyi, pañca dhammā yehi mamaṃ1 sāvakā sakkaronti garukaronti mānenti pūjenti. Sakkatvā garukatvā upanissāya viharantīti.

Idamavoca bhagavā. Attamano sakuludāyi paribbājako bhagavato bhāsitaṃ abhinanditi.

Mahāsakuludāyi suttaṃ sattamaṃ.

-------------------------

1. Mama-syā. [PTS]