[BJT Vol M - 2] [\z M /] [\w II /]
[PTS Vol M - 2] [\z M /] [\f II /]
[PTS Page 022] [\q 22/]
[BJT Page 366] [\x 366/]

Suttantapiṭake
Majjhimanikāyo
Majjhimapaṇṇāsako
3. Paribbājakavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2.3.8.
78 Samaṇamaṇḍikā suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena uggāhamāno paribbājako samaṇamaṇḍikāputto samayappavādake tindukācīre ekasālake mallikāya ārāme [PTS Page 023] [\q 23/] paṭivasati mahatiyā paribbājakaparisāya saddhiṃ sattamattehi1 paribbājakasatehi.

Atha kho pañcakaṅgo thapati sāvatthiyā nikkhami divā divassa bhagavantaṃ dassanāya. Atha kho pañcakaṅgassa thapatissa etadahosi: akālo kho tāva bhagavantaṃ dassanāya, paṭisallīno bhagavā, manobhāvanīyānampi bhikkhūnaṃ asamayo dassanāya, paṭisallīnā manobhāvanīyā2 bhikkhū, yannūnāhaṃ yena samayappavādako tindukācīro3 ekasālako mallikāya ārāme yena uggāhamāno paribbājako samaṇamaṇḍikāputto tenupasaṅkameyyanti. Atha kho pañcakaṅgo thapati yena samayappavādako tindukāciro ekasālako mallikāya ārāme yena uggāhamāno paribbājako samaṇamaṇḍikāputto tenupasaṅkami.

Tena kho pana samayena uggāhamāno paribbājako samaṇamaṇḍikāputto mahatiyā paribbājakaparisāya saddhiṃ nisinno hoti unnādiniyā uccāsaddamahāsaddāya anekavihitaṃ tiracchānakathaṃ kathentiyā. Seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ yānakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā.

Addasā kho uggahamāno paribbājako samaṇamaṇḍikāputto pañcakaṅgaṃ thapatiṃ dūratova āgacchantaṃ. Disvāna sakaṃ parisaṃ saṇṭhapesi: " appasaddā bhonto hontu, mā bhonto saddamakattha. Ayaṃ samaṇassa gotamassa sāvako āgacchati

Pañcakaṅgo thapati. Yāvatā kho pana samaṇassa gotamassa sāvakā gihī odātavasanā sāvatthiyaṃ paṭivasanti, ayaṃ tesaṃ aññataro pañcakaṅgo thapati. Appasaddā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino, appeva nāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyā"ti. Atha kho te paribbājakā tuṇhī ahesuṃ.

--------------------------

1. Timattehi-[PTS] Pañcamattehi -syā, machasaṃ. 2. Bhāvaniyyā-sīmu, Bhāvaniyā-machasaṃ, [PTS] 3. Tindukācīraṃ-sīmu

[BJT Page 468] [\x 468/]

Atha kho pañcakaṅgo thapati yena uggāhamāno paribbājako samaṇamaṇḍikāputto tenupasaṅkami. Upasaṅkamitvā uggāhamānena paribbājakena samaṇamaṇḍikāputtena saddhiṃ [PTS Page 024] [\q 24/] sammodi. Sammodanīyaṃ kathaṃ sārāṇiyaṃ1 vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho pañcakaṅgaṃ thapatiṃ uggāhamāno paribbājako samaṇamaṇḍikāputto putto etadavoca:

"Catūhi kho ahaṃ thapati, dhammehi samannāgataṃ purisapuggalaṃ paññāpemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjhaṃ. Katamehi catuhi: idha thapati na kāyena pāpakaṃ kammaṃ karoti, na pāpikaṃ vācaṃ bhāsati, na pāpakaṃ saṅkappaṃ saṅkappeti, na pāpakaṃ ājivaṃ ājivati. Imehi kho ahaṃ thapati, catuhi dhammehi samannāgataṃ purisapuggalaṃ paññāpemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjha"nti.

Atha kho pañcakaṅgo thapati uggahamānassa paribbājakassa samaṇamaṇḍikāputtassa bhāsitaṃ neva abhinandi, nappaṭikkosi. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi. Bhagavato santike etassa bhāsitassa atthaṃ ājānissāmiti. Atha kho pañcakaṅgo thapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisidi. Ekamantaṃ nisinno kho pañcakaṅgo thapati yāvatako ahosi uggahamānena paribbājakena samaṇamaṇḍikāputtena saddhiṃ kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi. Evaṃ vutte bhagavā pañcakaṅgaṃ thapatiṃ etadavoca: evaṃ sante kho thapati, daharo kumāro mando uttānaseyyako sampannakusalo bhavissati paramakusalo uttamapattipatto samaṇo ayojjho, yathā uggāhamānassa paribbājakassa samaṇamaṇḍikāputtassa vacanaṃ. Daharassahi thapati, kumārassa mandassa uttānaseyyakassa kāyotipi na hoti, kuto pana kāyena pāpakaṃ kammaṃ karissati aññatra phanditamattā. Daharassa hi thapati kumārassa mandassa uttānaseyyakassa vācātipi na hoti. Kuto pana pāpikaṃ vācaṃ bhāsissati aññatra roditamattā. Daharassa hi thapati kumārassa mandassa uttānaseyyakassa saṅkappoti pina hoti, kuto pana pāpikaṃ saṅkappaṃ saṅkappissati aññatra vikujitamattā2. Daharassa hi thapati, kumārassa mandassa uttānaseyyakassa ājivo tipi na hoti, kuto pana [PTS Page 25] [\q 25/] pāpakaṃ ājivaṃ ājivissati aññatra mātuthaññā. Evaṃ sante kho thapati, daharo kumāro mando uttānaseyyako sampannakusalo bhavissati paramakusalā uttamapattipatto samaṇo ayojjho, yathā uggāhamānassa paribbājakassa samaṇamaṇḍikāputtassa vacanaṃ.

Catuhi kho ahaṃ thapati, dhammehi samannāgataṃ purisapuggalaṃ paññāpemi na ceva sampannakusalaṃ na paramakusalaṃ na uttamapattipattaṃ samaṇaṃ ayojjhaṃ. Apicimaṃ daharaṃ kumāraṃ mandaṃ uttānaseyyakaṃ samadhigayha tiṭṭhati. Katamehi catuhi: idha thapati na kāyena pāpakaṃ kammaṃ karoti, na pāpikaṃ vācaṃ bhāsati, na pāpakaṃ saṅkappaṃ saṅkappeti. Na pāpakaṃ ājivaṃ ājivati. Imehi kho ahaṃ thapati, catuhi dhammehi samannāgataṃ purisapuggalaṃ paññāpemi na ceva sampannakusalaṃ na paramakusalaṃ na uttamapattipattaṃ samaṇaṃ ayojjhaṃ. Apicimaṃ daharaṃ kumāraṃ mandaṃ uttānaseyyakaṃ samadhigayha tiṭṭhati.

--------------------------

1. Sāraṇīyaṃ-machasaṃ 2. Vikujjantamattā-sīma ,vikujjitamattā-syā, [PTS]

[BJT Page 370] [\x 370/]

Dasahi kho ahaṃ thapati, dhammehi samannāgataṃ purisapuggalaṃ paññāpemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjhaṃ.

Ime akusalasīlā1. Tāhaṃ3 thapati, veditabbanti vadāmi. Ito samuṭṭhānā akusalāsīlā. Tāhaṃ thapati, veditabbanti vadāmi, idha akusalasīlā aparisesā nirujjhanti. Tāhaṃ thapati, veditabbanti vadāmi. Evaṃ paṭipanno akusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti. Tāhaṃ thapati, veditabbanti vadāmi.

Ime akusalasīlā3. Tāhaṃ3 thapati, veditabbanti vadāmi. Ito samuṭṭhānā kusalāsīlā. Tāhaṃ thapati, veditabbanti vadāmi, idha kusalasīlā aparisesā nirujjhanti. Tāhaṃ thapati, veditabbanti vadāmi. Evaṃ paṭipanno kusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti. Tāhaṃ thapati, veditabbanti vadāmi.

Ime akusalasaṅkappā4.Tāhaṃ3 thapati, veditabbanti vadāmi. Ito samuṭṭhānā akusalasaṅkappā. Tāhaṃ thapati,veditabbanti vadāmi, idha [PTS Page 026] [\q 26/] akusalasaṅkappā aparisesā nirujjhanti. Tāhaṃ thapati, veditabbanti vadāmi.Evaṃ paṭipanno akusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti. Tāhaṃ thapati, veditabbanti vadāmi.

Ime kusalasaṅkappā5.Tāhaṃ3 thapati, veditabbanti vadāmi. Ito samuṭṭhānā kusalasaṅkappā. Tāhaṃ thapati,veditabbanti vadāmi, idha kusalasaṅkappā aparisesā nirujjhanti. Tāhaṃ thapati, veditabbanti vadāmi.Evaṃ paṭipanno kusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti. Tāhaṃ thapati, veditabbanti vadāmi.

Katame ca thapati, akusalasīlā: akusala kāyakammaṃ, akusalaṃ vacīkammaṃ, pāpako ājivo. Ime vuccanti thapati, akusalasīlā. Ime va thapati, akusalasīlā kiṃsamuṭṭhānā: samuṭṭhānampi nesaṃ vuttaṃ cittasamuṭṭhānātissa vacanīyā6. Katamaṃ cittaṃ: cittampi hi bahuṃ7 anekavidhaṃ nānappakārakaṃ. Taṃ cittaṃ sarāgaṃ sadosaṃ samohaṃ. Ito samuṭṭhānā akusalasīlā. Ime ca thapati, akusalasīlā kuhiṃ aparisesā nirujjhanti. Nirodhopi nesaṃ vutto. Idha thapati, bhikkhu kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti, vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti, manoduccaritaṃ pahāya mano sucaritaṃ bhāveti. Micchāājivaṃ pahāya.

-------------------------

1. Akusalā sīlā- machasaṃ,syā. 2. Kahaṃ-sīmu.Tahaṃ-[PTS], tamahaṃ-machasaṃ,syā 3. Kusalā sīlā-machasaṃ,syā 4. Akusalā saṅkappā-machasaṃ syā 5. Kusalā saṅkappā-machasaṃ,syā 6. Vacaniyyā-sīmu. 7. Bahu-syā. [PTS]

[BJT Page 372] [\x 372/]

Sammā ājivena jivikaṃ kappeti, etthete akusalasīlā aparisesā nirujjhanti kathaṃ paṭipanno ca thapati akusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti: idha thapati bhikkhū anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti. Padahati, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti. Padahati, uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Evaṃ paṭipanno [PTS Page 027] [\q 27/] kho thapati akusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti.

Katame ca thapati, akusalasīlā: kusalaṃ kāyakammaṃ, akusalaṃ vacīkammaṃ. Ājīvapārisuddhipi suddhipi kho ahaṃ thapati, sīlasmiṃ vadāmi. Ime vuccanti thapati, kusalasīlā. Ime ca thapati, kusalasīlā kiṃsamuṭṭhānā, samuṭṭhānampi nesaṃ vuttaṃ cittasamuṭṭhānātissa vacanīyā. Katamaṃ cittaṃ: cittampi hi bahuṃ anekavidhaṃ nānappakārakaṃ. Taṃ cittaṃ vītarāgaṃ vītadosaṃ vītamohaṃ. Itosamuṭṭhānā akusalasīlā.Ime ca thapati,kusalasīlā kuhiṃ aparisesā nirujjhanti: nirodhopi nesaṃ vutto, idha thapati, bhikkhu sīlavā hoti no ca sīlamayo,tañca cetovimuttiṃ paññā vimuttiṃ yathābhūtaṃ pajānāti. Yatthassa te kusalasīlā aparisesā nirujjhanti. Kathaṃ paṭipanno ca thapati kusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti: idha thapati anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti. Padahati, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti. Padahati, uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Evaṃ paṭipanno kho thapati kusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti.

Katame ca thapati, akusalasaṅkappā: kāmasaṅkappo byāpādasaṅkappo vihiṃsāsaṅkappo, ime vuccanti thapati akusalasaṅkappā ime ca thapati. Akusalasaṅkappā kiṃsamuṭṭhānā: samuṭṭhānampi nesaṃ vuttaṃ. Saññāsamuṭṭhānātissa vacanīyā. Katamā saññā: saññāpi hi bahū anekavidhā nānappakārakā1 kāmasaññā byāpādasaññā vihiṃsā saññā, ito samuṭṭhānā akusalaṅkappā. Ime ca thapati, akusalasaṅkappā kuhiṃ aparisosā nirujjhanti: nirodhopi nesaṃ vutto. Idha thapati bhikkhū vivicceva kāmehī [PTS Page 028] [\q 28/] vivicca akusalehī dhammehī savitakkaṃ savicāraṃ vivekajaṃ pitisukhaṃ paṭhamaṃjhānaṃ upasampajja viharati. Etthete akusalasaṅkappā aparisesā nirujjhanti. Kathaṃ paṭipanno ca thapati, akusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti: idha thapati, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti. Padahati,anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti. Padahati, uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chanda janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Evaṃ paṭipanno kho thapati, akusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti.

--------------------------

1. Nānappakārikā- [PTS]

[BJT Page 374] [\x 374/]

Katame ca thapati, kusalasaṅkappā: nekkhammasaṅkappo abyāpādasaṅkappo avihiṃsāsaṅkappo, ime vuccanti thapati kusalasaṅkappā. Ime ca thapati, kusalasaṅkappā kiṃsamuṭṭhānā: samuṭṭhānampi nesaṃ vuttaṃ. Saññāsamuṭṭhānātissa vacanīyā. Katamā saññā:saññāpi hi bahū anekavidhā nānappakārakā1 nekkhammasaññā abyāpādasaññā avihiṃsāsaññā,ito samuṭṭhānā kusalaṅkappā. Ime ca thapati, kusalasaṅkappā kuhiṃ aparisesā nirujjhanti: nirodhopi nesaṃ vutto. Idha thapati bhikkhū vitakka vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃjhānaṃ upasampajja viharati. Etthete kusalasaṅkappā aparisesā nirujjhanti. Kathaṃ paṭipanno ca thapati, kusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti: idha thapati, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti. Padahati,anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti. Padahati, uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chanda janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Evaṃ paṭipanno kho thapati, kusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti.

Katamehi cāhaṃ2 thapati, dasahi dhammehi samannāgataṃ purisapuggalaṃ [PTS Page 029] [\q 29/] paññāpemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjhaṃ: idha thapati, bhikkhu asekhāya3 sammādiṭṭhiyā samannāgato hoti, asekhena sammāsaṅkappena samannāgato hoti, asekhāya sammāvācāya samannāgato hoti, asekhena sammākammantena samannāgato hoti, asekhena sammāājīvena samannāgato hoti, asekhena sammāvāyāmena samannāgato hoti, asekhāya sammāsatiyā samannāgato hoti, asekhena sammāsamādhinā samannāgato hoti, asekhena sammāñāṇena samannāgato hoti, asekhāya sammāvimuttiyā samannāgato hoti. Imehi kho ahaṃ thapati, dasahi dhammehi samannāgataṃ purisapuggalaṃ paññāpemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjhanti.

Idamavoca bhagavā. Attamano pañcakaṅgo thapati bhagavato bhāsitaṃ abhinanditi.

Samaṇamaṇḍikā suttaṃ4 aṭṭhamaṃ.

--------------------------

1. Nānappakārikā-[PTS] 4. ’Cāhaṃ’ -syāmapotthake natthi, 3. Asekkhāya-sīmu: 4. Samaṇamuṇḍakasuttaṃ-machasaṃ,syā