[BJT Vol M - 2] [\z M /] [\w II /]
[PTS Vol M - 2] [\z M /] [\f II /]
[PTS Page 029] [\q 29/]
[BJT Page 376] [\x 376/]

Suttantapiṭake
Majjhimanikāyo
Majjhimapaṇṇāsako
3. Paribbājakavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2.3.9
79 Cūḷasakuludāyi suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena sakuludāyi paribbājako moranivāpe paribbājakārāme paṭivasati mahatiyā paribbājakaparisāya saddhiṃ. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Atha kho bhagavato etadahosi: atippago kho tāva rājagahaṃ piṇḍāya carituṃ. Yannūnāhaṃ yena moranivāpo paribbājakārāmo yena sakuludāyi paribbājako tenupasaṅkameyyanti. Atha kho bhagavā yena moranivāpo paribbājakārāmo tenupasaṅkami. Tena kho pana samayena sakuludāyi paribbājako mahatiyā paribbājaka parisāya saddhiṃ nisinno hoti unnādiniyā uccāsaddamahāsaddāya1 [PTS Page 030] [\q 30/] anekavihitaṃ tiracchānakathaṃ kathentiyā, seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ yānakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā. Addasā kho sakuludāyi paribbājako bhagavantaṃ dūratoca āgacchantaṃ. Disvāna sakaṃ parisaṃ saṇṭhapesi: ’appasaddā honto hontu mā bhonto saddamakattha ayaṃ samaṇo gotamo āgacchati, appasaddakāmo kho pana so āyasmā appasaddassa vaṇṇavādi, appevanāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyā’ti. Atha kho te paribbājakā tuṇhī ahesuṃ.

Atha kho bhagavā yena sakuludāyi paribbājako tenupaṅkami. Atha kho sakuludāyi paribbājako bhagavantaṃ etadavoca: etu kho bhante bhagavā: ’svāgataṃ bhante bhagavato. Cirassaṃ kho bhante bhagavā imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya. Nisīdatu bhante bhagavā, idamāsanaṃ paññatta’nti. Nisīdi bhagavā paññatte āsane. Sakuludāyīpi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho sakuludāyi paribbājakaṃ bhagavā etadavoca:

Kāyanuttha udāyi, etarahi kathāya sannisinnā? Kā ca pana vo antarā kathā vippakatāti? Tiṭṭhatesā bhante kathā yāya mayaṃ etarahi kathāya sannisinnā. Nesā bhante kathā bhagavato dullabhā bhavissati pacchāpi savaṇāya. Yadāhaṃ bhante imaṃ parisaṃ anupasaṅkanto homi. Athāyaṃ parisā anekavihitaṃ tiracchānakathaṃ kathentī nisinnā

--------------------------

1. Uccāsaddāya mahāsaddāya-sīmu, [PTS]

[BJT Page 378] [\x 378/]

Hoti. Yadā ca kho ahaṃ bhante, imaṃ parisaṃ upasaṅkanto homi. Athāyaṃ parisā mamaṃyeva mukhaṃ ullokentī1 nisinnā hoti: yaṃ no samaṇo udāyi dhammaṃ bhāsissati. Taṃ no sossāmāti. Yadā [PTS Page 031] [\q 31/] pana bhante bhagavā imaṃ parisaṃ upasaṅkanto hoti, atha ahañceva ayañca parisā bhagavatova2 mukhaṃ ullokento1 nisinnā homa3: yaṃ no bhagavā dhammaṃ bhāsissati, taṃ sossāmā’ti.

Tenahudāyi, taññevettha paṭibhātu, yathā maṃ paṭibhāseyyāti. Purimāni bhante divasāni purimatarāni sabbaññu sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānamāno: ’carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhita’nti, so mayā pubbantaṃ ārabbha pañhaṃ puṭṭho samāno aññenaññaṃ paṭicari. Bahiddhā kataṃ apanāmesi. Kopañca dosañca appaccayañca pātvākāsi. Tassa mayhaṃ bhante, bhagavantaṃyeva ārabbha pīti udapādi: ’aho nūna bhagavā, aho nūna sugato, yo imesaṃ dhammānaṃ kusalo’ti.

Ko paneso udāyi, sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānamāno: ’carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhita’nti, yo tayā4 pubbantaṃ ārabbha pañhaṃ puṭṭho samāno aññenaññaṃ paṭicari, bahiddhā kathaṃ apanāmesi. Kopañca dosañca appaccayañca pātvākāsī’ti? Nigaṇṭho bhante nātaputto’ti.

Yo kho udāyi,anekavihitaṃ pubbenivāsaṃ anussareyya, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto amutra udapādiṃ5 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanno. So tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyya. So vā maṃ pubbantaṃ ārabbha pañhaṃ puccheyya taṃ vāhaṃ pubbantaṃ ārabbha pañhaṃ puccheyyaṃ. So vā me pubbantaṃ ārabbha pañhassa veyyākaraṇena cittaṃ ārādheyya, tassa vāhaṃ pubbantaṃ ārabbha pañhassa veyyākaraṇena cittaṃ ārādheyyaṃ.

Yo kho5 udāyi, dibbena cakkhunā visuddhena atikkantamānusakena satte passeyya: cavamāne upapajjamāne, hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti. Ime vata bhonte sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchadiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti, so vā maṃ aparantaṃ ārabbha [PTS Page 032] [\q 32/] pañhaṃ puccheyya. Taṃ vāhaṃ aparantaṃ ārabbha pañhaṃ puccheyyaṃ. So vā me aparantaṃ ārabbha pañhassa veyyākaraṇena cittaṃ ārādheyya. Tassa vāhaṃ aparantaṃ ārabbha pañhassa veyyākaraṇena cittaṃ ārādheyyaṃ. Apicudāyi, tiṭṭhatu pubbanto tiṭṭhatu aparanto, dhammaṃ te desessāmi: ’ imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati, imasmiṃ asati idaṃ na hoti, imassa nirodhā imaṃ nirujjhatī’ti. Ahaṃ hi

--------------------------

1. Olokentī-syā. 2. Bhagavato-machasaṃ. 3. Hoti- sya 4. So tayā-syā 5. So kho-sīmu, [PTS]

[BJT Page 380] [\x 380/]

Bhante1 yāvatakampi me iminā attabhāvena paccanubhūtaṃ, tampi nappahomi sākāraṃ2 sauddesaṃ anussarituṃ. Kuto panāhaṃ anekavihitaṃ pubbenivāsaṃ anussarissāmi, seyyathīdaṃ: ekampi jātiṃ dvepi dvepi jātiyo ekampi jātiṃ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto amutra udapādiṃ5 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarissāmi seyyathāpi bhagavā. Ahaṃ hi bhante etarahi paṃsu pisācakampi na passāmi, kuto panāhaṃ dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti. Ime vata bhonte sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchadiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānissāmi. Seyyathāpi bhagavā. Yaṃ pana maṃ bhante bhagavā evamāha: api cudāyi tiṭṭhatu pubbanto tiṭṭhatu aparanto,dhammaṃ te desessāmi: ’imasmiṃ sati idaṃ hoti, imassuppādā idaṃ upapajjati, imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhatī’ti. Tañca pana me bhiyyosomattāya na pakkhāyati appevanāmāhaṃ bhante sake ācariyake bhagavato cittaṃ ārādheyyaṃ pañhassa veyyākaraṇenā’ti.

Kinti pana te udāyi, sake ācariyake hotīta?

Ambhākaṃ bhante, sake ācariyake evaṃ hoti: ’ayaṃ paramo vaṇṇo, ayaṃ paramo vaṇṇo’ti.

Yaṃ pana te etaṃ udāyi, sake ācariyake evaṃ hoti: ’ayaṃ paramo vaṇṇo, ayaṃ paramo vaṇṇo’ti. Katamo so paramo vaṇṇo’ti?

Yasmā bhante, vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthi, so paramo vaṇṇoti.

Katamo pana so udāyi vaṇṇo,3 yasmā vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthiti? [PTS Page 033] [\q 33/]

Yasmā bhante vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthi, so paramo vaṇṇoti.

Dīghāpi kho te esā udāyi, phareyya. Yasmā bhante, vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natti, so paramo vaṇṇoti vadesi, tañca vaṇṇaṃ na paññāpesi. Seyyathāpi udāyi puriso evaṃ vadeyya: ahaṃ yā imasmiṃ janapade janapadakalyāṇī taṃ icchāmi taṃ kāmemī’ti. Tamenaṃ evaṃ vadeyyuṃ: ambho purisa, yaṃ tvaṃ janapadakalyāṇīṃ icchasi kāmesi. Jānāsi tvaṃ janapadakalyāṇiṃ khattiyī vā brāhmaṇī vā vessī vā suddīvāti? Iti puṭṭho, noti vadeyya. Tamenaṃ evaṃ vadeyyuṃ: ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi jānāsi tvaṃ janapadakalyāṇiṃ evannāmā evaṅgottā iti vāti tamenaṃ evaṃ vadeyyuṃ: ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi jānāsi tvaṃ janapadakalyāṇiṃ evannāmā evaṅgottā itivāti dīghā vā rassā vā majjhimā vāti iti puṭṭho, noti vadeyya. Tamenaṃ evaṃ vadeyyuṃ: ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi jānāsi tvaṃ janapadakalyāṇiṃ evannāmā evaṅgottā iti vāti kāḷī vā sāmā vā maṅguracchavī vāti iti puṭṭho, noti vadeyya. Amukasmiṃ gāme vā nigame vā nagare vāti iti pūṭṭho, noti vadeyya. Tamenaṃ evaṃ vadeyyuṃ: ambho purisa, yaṃ tvaṃ na jānāsi na passasi, taṃ tvaṃ icchasi kāmesiti iti puṭṭho āmāti vadeyya. Taṃ kiṃ maññasi udāyi, nanu evaṃ sante tassa purisassa appāṭihīrakaṃ4 bhāsitaṃ sampajjatīti?

-----------------------

1. Ahaṃ bhante-sīmu, [PTS] 2. Iti sākāraṃ -sīmu, [PTS] 3. So paramo vaṇṇo- machasaṃ 4. Appāṭihirīkataṃ-machasaṃ, [PTS] appāṭihirikataṃ-syā.

[BJT Page 382] [\x 382/]

Addhā kho bhante, evaṃ sante tassa purisassa appāṭihīrakaṃ bhāsitaṃ sampajjatīti.

Evameva kho udāyi, yasmā bhante, vaṇṇā añño vaṇṇo uttarītaro vā paṇītataro vā natthi, so paramo vaṇṇoti vadesi, tañca vaṇṇaṃ na paññāpesīti.

Seyyathāpi bhante, maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsati ca tapati ca virocati ca1. Evaṃ vaṇṇo attā hoti arogo parammaraṇāti.

Taṃ kiṃ maññasi udāyi, maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto [PTS Page 034] [\q 34/] bhāsati ca tapati ca virocati ca1 yo vā rattandhakāratimisāyaṃ kimi khajjopaṇako, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti?

Yvāyambhante, rattandhakāratimisāyaṃ kimi khajjopaṇako, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.

Taṃ kiṃ maññasi udāyi, yo vā rattandhakāratimisāyaṃ2 kimi khajjopaṇako. Yo vā rattandhakāratimisāyaṃ telappadipo, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataroca paṇītataro cāti?

Yvāyaṃ bhante, rattandhakāratimisāyaṃ telappadīpo, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.

Taṃ kiṃ maññasi udāyi, yo vā rattandhakāratimisāyaṃ telappadipo yo vā rattandhakāratimisāyaṃ mahāaggikkhandho, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti?

Yvāyaṃ bhante, rattandhakāratimisāyaṃ mahāaggikkhandho, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.

Taṃ kiṃ maññasi udāyi, yo vā rattandhakāratimisāyaṃ mahāaggikkhandho, yā vā rattiyā paccusasamayaṃ viddhe vigatavalāhake deve osadhītārakā, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti.?

Yāyaṃ bhante, rattiyā paccusasamayaṃ viddhe vigatavalāhake deve osadhītārakā, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.

Taṃ kiṃ maññasi udāyi, yā vā rattiyā paccusasamayaṃ viddhe vigatavalāhake deve osadītārakā, yo vā tadahuposathe paṇṇarase viddhe vigatavalāhake deve abhido3 aḍḍharattasamayaṃ cando, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti

-----------

1. Bhāsate ca tapate ca-sīmu, machasaṃ virocate ca sīmu bhāsateva tapateva virocateca-syā 2. Rattandhakāratimisāya-machasaṃ,[PTS] syā 3. Abhide-sīmu.

Yvāyaṃ bhante, tadahuposathe paṇṇarase viddhe vigatavalāhake deve abhido1 aḍḍharattasamayaṃ cando, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti. [PTS Page 035] [\q 35/]

Taṃ kiṃ maññasi udāyi, yo vā tadahuposathe paṇṇarase viddhe vigatavalāhake deve abhido aḍḍharattasamayaṃ cando. Yo vā vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhantikaṃ samayaṃ suriyo, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo ca vaṇṇo abhikkantataro ca paṇītataro cāti.

Yvāyaṃ bhante, vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhantikaṃ samayaṃ suriyo, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.

Ato2 kho te udāyi, bahū hi bahutarā devā ye imesaṃ candimasuriyānaṃ ābhā3 nānubhonti, tyāhaṃ pajānāmi. Atha ca panāhaṃ na vadāmi: yasmā vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthi’ti. Atha ca pana tvaṃ udāyi: yvāyaṃ vaṇṇo kiminā khajjopaṇakena hīnataro4ca patikiṭṭhataro ca, so paramo vaṇṇoti vadesi, tañca vaṇṇaṃ na paññāpesiti.

Acchidaṃ bhagavā kathaṃ, acchidaṃ sugato kathanti.

Kiṃ pana tvaṃ udāyi, evaṃ vadesi: acchidaṃ bhagavā kathaṃ, acchidaṃ sugato kathanti

Ambhākaṃ bhante, sake ācariyake evaṃ hoti: ’ayaṃ paramo vaṇṇo ayaṃ paramo vaṇṇo’ti. Te mayaṃ bhante, bhagavatā sake ācariyake samanuyuñjiyamānā samanugāhiyamānā samanubhāsiyamānā rittā tucchā aparaddhā’ti.

Kiṃ panudāyi, atthi ekantasukho loko, atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti?

Ambhākaṃ bhante, sake ācariyake evaṃ hoti: atthi ekantasukho loko, atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyā’ti.

Katamā pana sā udāyi, ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti?

Idha bhante, ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, adinnādānaṃ pahāya adinnādānā paṭivirato hoti, kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato [PTS Page 036] [\q 36/] hoti, musāvādaṃ pahāya musāvādā paṭivirato hoti, aññataraṃ vā pana tapoguṇaṃ samādāya vattati, ayaṃ kho sā bhante, ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti.

---------------------------

1. Ahide-sīmu 2. Tato-syā 3. Ābhā te-sīmu 4. Nihīnataro-machasaṃ,syā.

[BJT Page 386] [\x 386/]

Taṃ kiṃ maññasi udāyi, yasmi samaye pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, ekantasukhī vā tasmiṃ samaye attā hoti sukhadukkhī cāti?

Sukhadukkhī bhante.

Taṃ kiṃ maññasi udāyi, yasmiṃ samaye adinnādānaṃ pahāya adinnādānā paṭivirato hoti, ekantasukhī vā tasmiṃ samaye attā hoti sukhadukkhī vāti?

Sukhadukkhī bhante.

Taṃ kiṃ maññasi udāyi, yasmiṃ samaye kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti, ekantasukhī vā tasmiṃ samaye attā hoti sukhadukkhī vāti?

Sukhadukkhī bhante

Taṃ kiṃ maññasi udāyi, yasmiṃ samaye musāvādāṃ pahāya musāvādā paṭivirato hoti, ekantasukhi vā tasmiṃ samaye attā hoti sukhadukkhī vāti?

Sukhadukkhī bhante.

Taṃ kiṃ maññasi udāyi, yasmiṃ samaye aññataraṃ tapoguṇaṃ samādāya vattati, ekantasukhī vā tasmiṃ samaye attā hoti sukhadukkhī vāti?

Sukhadukkhī bhante.

Taṃ kiṃ maññasi udāyi, api nu kho vokiṇṇasukhadukkhaṃ paṭipadaṃ āgamma ekantasukhassa lokassa sacchikiriyā hotīti?

Acchidaṃ bhagavā kathaṃ, acchidaṃ sugato kathanti.

Kiṃ pana tvaṃ udāyi, evaṃ vadesi: ’acchidaṃ bhagavā kathaṃ, acchidaṃ sugato katha’nti.

Amhākaṃ bhante, sake ācariyake evaṃ hoti: ’atthi ekantasukho loko, atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyā’ti. Te mayaṃ bhante, bhagavatā sake ācariyake samanuyuñjiyamānā samanugāhiyamānā samanubhāsiyamānā rittā tucchā aparaddhāti.

Kiṃ pana bhante, atthi ekantasukho loko atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti? [PTS Page 037] [\q 37/]

Atthi kho udāyi, ekantasukho loko, atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti.

Katamā pana sā bhante,ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti?

--------------------------

1. Aparaddhāpi-syā,[PTS]

[BJT Page 388] [\x 388/]

Vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti:upekkhako satimā sukhavihārīti taṃ tatiyaṃjhānaṃ upasampajja viharati. Ayaṃ kho sā udāyi, ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti

Na kho1 sā bhante, ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāya. Sacchikato hissa bhante, ettāvatā ekantasukho loko hotīti.

Nakhvāssa udāyi,ettāvatā ekantasukho loko sacchikato hoti, ākāravatītveva sā paṭipadā ekantasukhassa lokassa sacchikiriyāyāti.

Evaṃ vutte sakuludāyissa paribbājakassa parisā unnādinī uccāsadda mahāsaddā2 ahosi: ettha mayaṃ anassāma sācariyakā, ettha mayaṃ panassāma3 sācariyakā, na mayaṃ ito bhiyyo utatritaraṃ pajānāmāti.

Atha kho sakuludāyissa paribbājakassa parisā unnādinī uccāsadda mahāsaddā2 ahosi: ettha mayaṃ anassāma sācariyakā , ettha mayaṃ panassāma3 sācariyakā, na mayaṃ ito bhiyyo uttarītaraṃ pajānāmāti.

Atha kho sakuludāyi paribbājako te paribbājake appasadde katvā bhagantaṃ etadavoca: ’ kittāvatā panassa bhante ekantasukho loko sacchikato hotī’ti.

Idhūdāyi, bhikkhū sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā1 adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Yāvatā devatā ekantasukhaṃ lokaṃ upapannā tāhi devatāhi saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati, ettāvatā khvāssa udāya, ekantasukho loko sacchikato hotī’ti.

Etassa nūna bhante, ekantasukhassa lokassa sacchikiriyāhetu bhikkhū bhagavati brahmacariyaṃ carantīti?

Na kho udāyi, etassa4 ekantasukhassa lokassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti. Atthi kho udāyi, aññe ca5 dhammā uttaritarā ca paṇītatarā ca, yesaṃ sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ carantīti. [PTS Page 038] [\q 38/]

Katame pana te bhante, dhammā uttarītarā ca paṇītatarā ca, yesaṃ sacchikiriyāhetu bhikkhū bhagavati brahmacariyaṃ carantīti?

Idhudāyi, tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti,so dhammaṃ deseti:ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti.Taṃ dhammaṃ suṇāti.

Gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato itipaṭisañcikkhati: sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ, yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.

So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājivasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajji dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Abrahmacariyaṃ pahāya brahmacārī hoti, ārācārī virato methunā gāmadhammā. Musāvādaṃ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya,amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandi samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.

So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattuparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahanā paṭivirato hoti āmakadhaññapaṭiggahanā paṭivirato hoti. Āmakamaṃsapaṭiggahanā paṭivirato hoti. Itthikumārikapaṭiggahanā paṭivirato hoti. Dāsidāsapaṭiggahanā paṭivirato hoti. Ajeḷakapaṭiggahanā paṭivirato hoti. Kukkuṭasūkarapaṭiggahanā paṭivirato hoti. Hatthigavāssavaḷavāpaṭiggahanā paṭivirato hoti. Khettavatthupaṭiggahanā paṭivirato hoti. Dūteyyapahīnagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṃsakuṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.

So santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena, so yena yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi nāma pakkhi sakuṇo yena yeneva ḍeti, sapattabhārova ḍeti. Evamevaṃ bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena. Yena yeneva pakkamati samādāyeva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti.

So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,tassa saṃvarāya paṭipajjati,rakkhati cakkhundriyaṃ,cakkhundriyesaṃvaraṃ āpajjati.

So sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī,yatvādhikaraṇamenaṃ sotendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,tassa saṃvarāya paṭipajjati,rakkhati sotendriyaṃ, sotendri yesaṃvaraṃ āpajjati.

So ghānena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī,yatvādhikaraṇamenaṃ ghānendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,tassa saṃvarāya paṭipajjati,rakkhati ghānendriyaṃ,ghānendri yesaṃvaraṃ āpajjati.

So jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī,yatvādhikaraṇamenaṃ jivhendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,tassa saṃvarāya paṭipajjati,rakkhati jivhendriyaṃ,jivhendriye saṃvaraṃ āpajjati.

So kāyena phoṭṭhabbaṃ phūsitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,tassa saṃvarāya paṭipajjati,rakkhati kāyendriyaṃ,kāyendriye saṃvaraṃ āpajjati.

So manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī,yatvādhikaraṇamenaṃ manendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,tassa saṃvaraṃ paṭipajjati,rakkhati manendriyaṃ,manendriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti

So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajati. Araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapattaṃ abbhokāsaṃ palālapuñjaṃ.

So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ panidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti, thīnamiddaṃ pahāya vigatatīnamiddo viharati ālokasaññi sato sampajāno. Thīnamiddā cittaṃ parisodheti, uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṅkathi kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti. So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ayampi kho udāyi, dhammo uttarītaro ca paṇītataro ca yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti.

--------------------------

1. Kiṃ nu kho-syā 2. Uccāsaddā mahāsaddā-syā, machasaṃ 3 anassāma-machasaṃ,[PTS] 4. Etassa-machasaṃ(natthi) 5. Aññeva-machasaṃ,[PTS]

[BJT Page 390] [\x 390/]

Puna ca paraṃ udāyi, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā1 adukkhaṃ asukhaṃ2 upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ3 upasampajja viharati.Ayampi kho udāyi,dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbe nivāsānussatiñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo evaṅgotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto amutra udapādiṃ5 tatrāpāsiṃ evannāmo evaṅgotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, ayampi kho udāyi dhammo uttarītaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cūtupapātañāṇāya cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati: cavamāne upapajjamāne, hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti. Ime vata bhonte sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchadiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti,ayampi kho udāyi, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yatābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yatābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāmiṇīpaṭipadāti yathābhūtaṃ pajānāti, ime āsavāti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayoti [PTS Page 039] [\q 39/] yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadāti yathābhūtaṃ pajānāti. Tassa evañjānato evampassato kāmāsavā pi cittaṃ vimuccati. Bhavāsavāpi cittaṃ vimuccati. Avijjāsavā pi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ,kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti. Ayaṃ kho udāyi, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti. Ime kho udāyi, dhammā uttaritarā ca paṇītatarā ca yesaṃ sacchikiriyā hetu bhikkhū mayi brahmacariyaṃ carantīti.

Evaṃ vutte sakuludāyi paribbājako bhagavantaṃ etadavoca: abhikkantaṃ bhante, abhikkantaṃ bhante. Seyyathāpi bhante, nikkujjitaṃ vā ukkujjeyya, paṭiccannaṃ vā vicareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhante, bhagavato santike pabbajjaṃ,labheyyaṃ upasampadanti.

[BJT Page 392] [\x 392/]

Evaṃ vutte sakuludāyissa paribbājakassa parisā sakuludāyiṃ paribbājakaṃ etadavoca: mā bhavaṃ udāyi, samaṇe gotame brahmacariyaṃ cari, mā bhavaṃ udāyi, ācariyo hutvā antevāsīvāsaṃ vasi. Seyyathāpi nāma udakamaṇīko1 hutvā udañcaniko2 assa. Evaṃ sampadamidaṃ3 bhoto udāyissa bhavissati. Mā bhavaṃ udāyi samaṇe gotame brahmacariyaṃ cari. Mā bhavaṃ udāyi ācariyo hutvā antevāsīvāsaṃ vasīti. Iti hidaṃ sakuludāyissa paribbājakassa parisā sakuludāyiṃ paribrabājakaṃ antarāyamakāsi bhagavati brahmacariyeti. [PTS Page 040] [\q 40/]

Culasakuludāyisuttaṃ navamaṃ.

-------------------------

1. Maṇiko-[PTS] 2. Uddekaniko-syā, [PTS] 3. Sampadamekaṃ - [PTS]