[BJT Vol M - 2] [\z M /] [\w II /]
[PTS Vol M - 2] [\z M /] [\f II /]
[PTS Page 040] [\q 40/]
[BJT Page 394] [\x 394/]

Suttantapiṭake
Majjhimanikāyo
Majjhimapaṇṇāsako
3. Paribbājakavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2.3.10
80 Vekhanassa suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho vekhanasso1 paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho vekhanasso1 paribbājako bhagavato santike udānaṃ udānesi: ’ ayaṃ paramo vaṇṇo, ayaṃ paramo vaṇṇo’ti.

Kiṃ pana tvaṃ kaccāna, evaṃ vadesi:’ayaṃ paramo vaṇṇo ayaṃ paramo vaṇṇo’ti. Katamo kaccāna, so paramo vaṇṇo’ti?

Yasmā bho gotama vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthi, so paramo vaṇṇoti.

Katamo pana so kaccāna,vaṇṇo yasmā vaṇṇā añño vaṇṇo uttarītaro vā paṇītataro vā natthiti?

Yasmā bho gotama, vaṇṇā añño vaṇṇo uttarītarovā paṇītataro vā natthi, so paramo vaṇṇoti.

Dīghāpi kho te esā kaccāna, phareyya. Yasmā bho gotama, vaṇṇā añño vaṇṇo uttarītaro vā paṇitataro vā natthi. So paramo vaṇṇoti vadesi. Tañca vaṇṇaṃ na paññāpesi. Seyyathāpi kaccāna, puriso evaṃ vadeyya: ahaṃ yā imasmiṃ janapade janapadakalyāṇī, taṃ icchāmi taṃ kāmemī’ti. Tamenaṃ evaṃ vadeyyuṃ: ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi, jānāsi tvaṃ janapadakalyāṇī khattiyi vā brāhmaṇī vā vessī vā suddi vā’ti? Iti puṭṭho noti vadeyya. Tamenaṃ vadeyyuṃ: ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi, janāsi tvaṃ janapadakalyāṇiṃ evannāmā evaṃgottā iti cā’ti. Tamenaṃ vadeyyuṃ: ambho purisa, yaṃ tvaṃ janapada kalyāṇiṃ icchasi kāmesi, jānāsi tvaṃ janapadakalyāṇiṃ evannāmā evaṃgottā iti cā’ti. Dīghā vā rassā vā majjhamā vā kāḷi vā sāmā vā maṅguracchavī vā’ti?Iti puṭṭho noti vadeyya. Amukasmiṃ gāme vā nigame vā nagare vā’ti? Iti pūṭṭho noti vadeyya. Tamenaṃ evaṃ vadeyyuṃ: ambho purisa, yaṃ tvaṃ na jānāsi na passasi, taṃ tvaṃ icchasi kāmesīti? Iti puṭṭho āmāti vadeyya. Taṃ [PTS Page 041] [\q 41/] kiṃ maññasi kaccāna, nanu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī’ti?

Addhā kho bho gotama, evaṃ sante tassa purisassa appāṭihirakataṃ bhāsitaṃ sampajjatīti.

--------------------------

1. Vekhanaso-machasaṃ, vekhaṇaso-syā

[BJT Page 396] [\x 396/]

Evameva kho tvaṃ kaccāna,yasmā bhante, vaṇṇā añño vaṇṇo uttarītaro vā paṇītataro vā natthi,so paramo vaṇṇo’ti vadesi, tañca vaṇṇaṃ na paññāpesīti.

Seyyathāpi bho gotama,maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsati ca tapati ca virocati ca1. Evaṃ vaṇṇo attā hoti arogo parammaraṇāti.

Taṃ kiṃ maññasi kaccāna,yo vā maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsati ca tapati ca virocati ca1 yo vā rattandhakāratimisāyaṃ2 kimi khajjopaṇako, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti?

Yvāyaṃ bho gotama, rattandhakāratimisāyaṃ2 kimi khajjopaṇako, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.

Taṃ kiṃ maññasi kaccāna, yo vā rattandhakāratimisāyaṃ kimi khajjopaṇako, yo vā rattandhakāratimisāyaṃ telappadipo, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataroca paṇītataro cāti?

Yvāyaṃ ho gotama,rattandhakāratimisāyaṃ telappadīpo, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.

Taṃ kiṃ maññasi kaccāna, yo vā rattandhakāratimisāyaṃ telappadipo yo vā rattandhakāratimisāyaṃ mahāaggikkhandho, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti?

Yvāyaṃ bho gotama, rattandhakāratimisāyaṃ mahāaggikkhandho,ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.

Taṃ kiṃ maññasi kaccāna, yo vā rattandhakāratimisāyaṃ mahāaggikkhandho, yā vā rattiyā paccusasamayaṃ [PTS Page 042] [\q 42/] viddhe vigatavalāhake deve osadhītārakā, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti.?

Yvāyaṃ bho gotama, rattiyā paccusasamayaṃ viddhe vigatavalāhake deve osadhītārakā, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.

--------------------------

1. Bhāsate ca tapate ca- sīmu, machasaṃ , tapateca- sīma Bhāsateva tapateva virocateva-syā 2. Rattandhakāratimisāya-machasaṃ,syā,[PTS]

[BJT Page 398] [\x 398/]

Taṃ kiṃ maññasi maññasi kaccāna,yā vā rattiyā paccusasamayaṃ viddhe vigatavalāhake deve osadītārakā, yo vā tadahuposathe paṇṇarase viddhe vigatavalāhake deve abhido1 aḍḍharattisamayaṃ cando, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti

Yvāyaṃ bho gotamo,tadahuposathe paṇṇarase viddhe vigatavalāhake deve abhido1 aḍḍharattisamayaṃ cando, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.

Taṃ kiṃ maññasi kaccāna, yo vā tadahuposathe paṇṇarase viddhe vigatavalāhake deve abhido aḍḍharattisamayaṃ cando, yo vā vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhantikasamayaṃ suriyo, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti.

Yvāyaṃ bho gotama, vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhantikasamayaṃ suriyo, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.

Ato kho2 te kaccāna, bahū hi bahutarā devā, ye imesaṃ candimasuriyānaṃ ābhā nānubhonti, tyāhaṃ pajānāmi. Atha ca panāhaṃ na vadāmi: yasmā vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthi’ti.Atha ca pana tvaṃ kaccāna, yvāyaṃ vaṇṇo kiminā khajjopaṇakena hīnataro3ca patikiṭṭhataro ca, so paramo vaṇṇoti vadesi, tañca vaṇṇaṃ na paññāpesi.

Pañca kho ime kaccāna, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā [PTS Page 043] [\q 43/] iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho kacchāna, pañca kāmaguṇā. Yaṃ kho kaccāna, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, idaṃ vuccati kāmasukhaṃ. Iti kāmehi kāmasukhaṃ, kāmasukhā kāmaggasukhaṃ tattha aggamakkhāyatīti.

Evaṃ vutte vekhanasso4 paribbājako bhagavantaṃ etadavoca: acchariyaṃ bho gotama, abbhutaṃ bho gotama, yāvasubhāsitañcidaṃ5 bhotā gotamena: kāmehi kāmasukhaṃ, kāmasukhā kāmaggasukhaṃ tattha aggamakkhāyatīti.

--------------------------

1. Abhide-sīmu, 2. Atha kho- sīmu. Tato kho - syā 3. Nihinataro - machasaṃ,syā4. Vekhanaso-machasaṃ ,vekhaṇaso - syā 5. Yāvasubhāsitamidaṃ-sīmu.

[BJT Page 400] [\x 400/]

Dujjānaṃ kho etaṃ kaccāna, tayā aññadiṭṭhikena aññakhantikena aññarucikena aññatrayogena1 aññathācariyakena kāmā vā kāmasukhaṃ vā kāmaggasukhaṃ vā. Ye kho te kaccāna, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇiyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññā vimuttā, te kho etaṃ jāneyyuṃ kāmā vā kāmasukhaṃ vā kāmaggasukhaṃ vāti.

Evaṃ vutte vekhanasso paribbājako kupito anattamano bhagavantaṃyeva khuṃsento bhagavantaṃyeva vamhento bhagavantaṃ yeva vadamāno samaṇo ca gotamo pāpito2 bhavissati’ti bhagavantaṃ etadavoca: evameva panidheke3 samaṇabrāhmaṇā ajānantā pubbantaṃ, apassantā aparantaṃ, atha ca pana: khiṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇiyaṃ nāparaṃ itthattāyā’ti pajānāmā’ti paṭijānanti4 tesamidaṃ bhāsitaṃ hassakaṃyeva sampajjati, lāmakaṃyeva sampajjati, rittakaṃyeva sampajjati,tucchakaṃyeva sampajjatī’ti.

Yo kho te kaccāna, samaṇabrāhmaṇā ajānantā pubbantaṃ [PTS Page 044] [\q 44/] apassantā aparantaṃ khīṇā jāti, vusitaṃ brahmacariyaṃ,kataṃ karaṇīyaṃ nāparaṃ itthattāyāni pajānāmā’ti paṭijānanti, tesaṃ soyeva sahadhammiko niggaho hoti. Api ca kaccāna, tiṭṭhatu pubbanto, tiṭṭhatu aparanto. Etu viññū puriso asaṭho amāyāvī ujujātiko ahamanusāsāmi, ahaṃ dhammaṃ desemi, yathānusiṭṭhaṃ tathā paṭipajjamāno na cirasseva sāmaññeva ñassati, sāmaṃ dakkhiti. Evaṃ kira sammā5 bandhanā vippamokkho hoti yadidaṃ avijjābandhanā6. Seyyathāpi kaccāna. Daharo kumāro mando uttānaseyyako kaṇṭhapañcamehi bandhanehi baddho assa suttabandhanehi, tassa vuddhimanvāya indriyānaṃ paripākamanvāya tāni bandhanāni mucceyyuṃ7 so mokkhomhīti kho jāneyya no ca bandhanaṃ. Evameva kho kaccāna, etu viññū puriso asaṭho amāyāvi ujujātiko. Ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno na cirasseva sāmaññeva ñassati. Sāmaṃ dakkhiti. Evaṃ kira sammā bandhanā vippamokkho hotī yadidaṃ avijjābandhanāti.

--------------------------

1. Aññatthayogena syā. 2. Pāpiko-sīmu. 3. Panidhekamme-machasaṃ,syā 4. Itthattayāti paṭijānanti-[PTS] 5. Evaṃ kirāyasmā-syā. 6. Avijjābandhanaṃti-sīmu.6. Muñceyyuṃ-syā.

[BJT Page 402] [\x 402/]

Evaṃ vutte vekhanasso paribbājako bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama,seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vīvareyya,mūḷhassa vā maggaṃ ācikkheyya’andhakāre vā telapajjotaṃ dhāreyya,’ cakkhumanto rūpāni dakkhintī’ti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. [PTS Page 045] [\q 45/]

Vekhanassasuttaṃ dasamaṃ

Paribbājakavaggo tatiyo

Tassa vaggassa uddānaṃ

Puṇḍarī aggi sahā katināmo, dīghanakho puna bhāradvājagotto sandaka uddāyi maṇḍikaputto, maṇiko tathā kaccāno varavaggo.

*Puṇḍarī aggi samākathināmo dīghanakho puna bhāradvāja gotto. Sandaka uddayi muṇḍikaputto maṇiko tathā kaccāno varavaggo - machasaṃ.