[BJT Vol M - 2] [\z M /] [\w II /]
[PTS Vol M - 2] [\z M /] [\f II /]
[PTS Page 045] [\q 45/]
[BJT Page 404] [\x 404/]

Suttantapiṭake
Majjhimanikāyo
Majjhimapaṇṇāsako
4. Rājavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2.4.1
81 Ghaṭīkārasuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. Atha kho āyasmato ānandassa etadahosi: ’ ko nu kho hetu, ko paccayo bhagavato sitassa pātukammāya, na akāraṇe1 tathāgatā sitaṃ pātukarontī’ti. Atha kho āyasmā ānando ekaṃsaṃ cīvaraṃ2 katvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca: ’ko nu kho bhante hetu, ko paccayo bhagavato sitassa pātukammāya, na akāraṇe1 tathāgatā sitaṃ pātukarontī’ti.

Bhūtapubbaṃ ānanda, imasmiṃ padese vehaliṅgaṃ3 nāma gāmanigamo ahosi iddho ceva phīto ca bahujano ākiṇṇamanusso. Vehaliṅgaṃ3 kho ānanda, gāmanigamaṃ kassapo bhagavā arahaṃ sammāsambuddho upanissāya vihāsi. Idha sudaṃ ānanda, kassapassa bhagavato arahato sammāsambuddhassa ārāmo ahosi, idha sudaṃ ānanda kassapo bhagavā arahaṃ sammāsambuddho nisinnako bhikkhusaṅghaṃ ovadatīti.

Atha kho āyasmā ānando catugguṇaṃ saṅghāṭiṃ paññāpetvā bhagavantaṃ etadavoca: tena hi bhante, bhagavā nisīdatu, evā’yaṃ bhūmippadeso dvīhi arahantehī sammāsambuddhehi paribhūtto bhavissatī’ti. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi:

’Bhūtapubbaṃ ānanda, imasmiṃ padese vehaliṅgaṃ nāma gāmanigamo ahosi iddho ceva thito ca bahujano ākiṇṇamanusso. Vehaliṅgaṃ kho ānanda, gāmanigamaṃ kassapo bhagavā arahaṃ sammāsambuddho upanissāya vihāsi. Idha sudaṃ ānanda, kassapassa bhagavato arahato sammāsambuddhassa ārāmo ahosi. Idha sudaṃ ānanda, kassapo bhagavā arahaṃ sammāsambuddho nisinnako [PTS Page 046] [\q 46/] bhikkhusaṅghaṃ ovadati.

Vehaliṅge kho ānanda gāmanigame ghaṭīkāro nāma kumbhakāro kassapassa bhagavato arahato sammāsambuddhassa upaṭṭhāko ahosi aggupaṭṭhāko. Ghaṭīkārassa kho ānanda, kumbhakārassa jotipālo nāma māṇavo sahāyo ahosi piyasahāyo. Atha kho ānanda, ghaṭīkāro kumbhakāro jotipālaṃ māṇavaṃ āmantesi: ’āyāma samma

-------------------------

1. Na akāraṇena-machasaṃ,syā [PTS] 2. Uttarāsaṅgaṃ-syā 3. Vegaḷiṅgaṃ-machasaṃ vebhaḷiṅgaṃ-syā,[PTS]

[BJT Page 406] [\x 406/]

Jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhusammataṃ hi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā’ti. Evaṃ vutte ānanda, jotipālo māṇavo ghaṭīkāraṃ kumbhakāraṃ etadavoca: ’alaṃ samma ghaṭīkāra, kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā’ti?’Āyāma samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhusammataṃ hi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā’ti dutiyampi kho ānanda, jotipālo māṇavo ghaṭīkāra kumbhakāraṃ etadavoca: ’āyāma samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhusammataṃ hi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā’ti. Tatiyampi kho ānanda, jotipālo māṇavo ghaṭīkāraṃ kumbhakāraṃ etadavoca: ’alaṃ samma ghaṭīkāra, kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā’ti. Tena hi samma jotipāla, sottiṃ sināniṃ1 ādāya nadiṃ gamissāma sināyitunti. Evaṃ sammā’ti kho ānanda, jotipālo māṇavo ghaṭīkārassa kumbhakārassa paccassosi. Atha kho ānanda, ghaṭīkāro ca kumbhakāro jotipālo ca māṇavo sottiṃ sināniṃ 1 ādāya nadiṃ agamaṃsu sināyituṃ.

Atha kho ānanda, ghaṭīkāro kumbhakāro jotipālaṃ māṇavaṃ āmantesi: ayaṃ samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo, āyāma samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhu sammataṃ hi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā’ti.

Evaṃ vutte ānanda jotipālo māṇavo ghaṭīkāraṃ kumbhakāraṃ etadavoca: alaṃ samma ghaṭīkāra, kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā’ti? Dutiyampi kho ānanda ghaṭīkāro kumbhakāro jotipālaṃ māṇavaṃ etadavoca:’āyāma samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhusammataṃ hi me tassa bhagavato dassanaṃ arahato sammāsambuddhassa’ti. Dutiyampi kho ānanda, jotipālo māṇavo ghaṭīkāraṃ kumbhakāraṃ etadavoca: ’āyāma samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddha dassanāya upasaṅkamissāma. Sādhusammataṃ hi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā’ti.Tatiyampi kho ānanda ghaṭīkāro kumbhakāro jotipālaṃ māṇavaṃ etadavoca: ayaṃ samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo. Āyāma samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma. Sādhusammataṃ hi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā’ti. Tatiyampi kho ānanda, jotipālo māṇavo ghaṭīkāraṃ kumbhakāraṃ etadavoca: alaṃ samma ghaṭīkāra, kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā’ti?

Atha kho ānanda, ghaṭīkāro kumabhakāro jotipālaṃ māṇavaṃ ovaṭṭikāya2 parāmasitvā etadavoca: ayaṃ samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo, āyāma samma jotipāla, kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṅkamissāma sādhusammataṃ hi me tassa bhagavato dassanaṃ arahato sammāsambuddhassā’ti.

Atha kho ānanda, jotipālo māṇavo ovaṭṭikaṃ vinivedhetvā3 ghaṭīkāraṃ kumbhakāraṃ etadavoca: alaṃ samma ghaṭīkāra, kiṃ pana [PTS Page 047] [\q 47/] tena muṇḍakena samaṇakena diṭṭhenāti?

--------------------------

1. Sottisināniṃ-machasaṃ 2. Ovaṭṭikāyaṃ-machasaṃ Sottisinānaṃ-syā 3. Vinivaṭṭetvā-machasaṃ.

[BJT Page 408] [\x 408/]

Atha kho ānanda, ghaṭīkāro kumbhakāro jotipālaṃ māṇavaṃ sasīsaṃ nahātaṃ1 kesesu parāmasitvā etadavoca: ayaṃ samma jotipāla, kassapassa bhagavato arahato sammāsambuddhassa avidūre ārāmo. Āyāma samma jotipāla, kassapaṃ bhagavantaṃ hi me tassa bhagavato dassanaṃ arahato sammāsambuddhassāti.

Atha kho ānanda, jotipālassa māṇavassa etadahosi: acchariyaṃ vata bho, abbhūtaṃ vata bho, yatra hi nāmāyaṃ ghaṭīkāro kumbhakāro ittarajacco samāno ambhākaṃ sasīsaṃ nahātānaṃ2 kesesu parāmasitabbaṃ maññissati. Na vatidaṃ3 orakaṃ maññe bhavissatīti. Ghaṭīkāraṃ kumbhakāraṃ etadavoca: yāvetadohipi4 samma ghaṭīkārā’ti. Yāvetadohipi samma jotipāla, tathā [PTS Page 048] [\q 48/] hi pana me sādhusammataṃ tassa bhagavato dassanaṃ arahato sammāsambuddhassāti. Tena hi samma ghaṭīkāra,muñca gamissāmāti.

Atha kho ānanda, ghaṭīkāro ca kumbhakāro jotipālo ca māṇavo yena kassapo bhagavā arahaṃ sammāsambuddho tenupasaṅkamiṃsu. Upasaṅkamitvā ghaṭīkāro kumbhakāro kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdi. Jotipālo pana māṇavo kassapena bhagavatā arahatā sammāsambuddhena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho ānanda, ghaṭīkāro kumbhakāro kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca: ayaṃ me bhante, jotipālo māṇavo sahāyo piyasahāyo, imassa bhagavā dhammaṃ desetu’ti. Atha kho ānanda, kassapo bhagavā arahaṃ sammāsambuddho ghaṭīkārañca kumbhakāraṃ jotipālañca māṇavaṃ dhammiyā kathāya sandassesi, samādapesi, samuttejesi, sampahaṃsesi. Atha kho ānanda, ghaṭīkāro ca kumbhakāraṃ jotipālañca māṇavaṃ dhammiyā kathāya sandassesi, samādapesi pesi, samuttejesi, sampahaṃsesi. Atha kho ānanda, ghaṭīkāro ca kumbhakāro jotipālo ca māṇavo kassapena bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā kassapassa bhagavato arahato sammāsambuddhassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.

Atha kho ānanda,jotipālo māṇavo ghaṭīkāraṃ kumbhakāraṃ etadavoca: iṅgha nu tvaṃ5 samma ghaṭīkāra, dhammaṃ suṇanto tā, atha ca pana agārasmā na anagāriyaṃ4 pabbajasīti7

Nanu maṃ samma jotipāla, jānāsi andhe jiṇṇe mātāpitaro posemī’ti?

Tena hi samma ghaṭīkāra, ahaṃ agārasmā anagāriyaṃ pabbajissāmīti.

-------------------------

1. Sīsaṃ nhātaṃ-machasaṃ. Sisanahātaṃ-[PTS] sīsanahātaṃ- syā 2. Sīsaṃ nahātānaṃ-machasaṃ sīsanahatānaṃ-[PTS] sīsanahātānaṃ syā 3. Na vatidaṃ kira-machasaṃ, 4. Yāvatādohipi - machasaṃ 5. Imaṃ nu tvaṃ-syā,[PTS] machasaṃ 6. Āgārasmā anagāriyaṃ-sīmu, machasaṃ. 7. Pabbajissasīti-sīmu, machasaṃ, pabbajjasīti-syā.

[BJT Page 410] [\x 410/]

Atha kho ānanda, ghaṭīkāro ca kumbhakāro jotipālo ca māṇavo yena kassapo bhagavā arahaṃ sammāsambuddho [PTS Page 049] [\q 49/] tenupasaṃkamiṃsu . Upasaṃkamitvā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho ānanda,ghaṭīkāro kumbhakāro kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca: ayaṃ me bhante, jotipālo māṇavo sahāyo piyasahāyo, imaṃ bhagavā pabbājetu’ti. Alattha kho ānanda, jotipālo māṇavo kassapassa bhagavato arahato sammāsambuddhassa santike pabbajjaṃ alattha upasampadaṃ.

Atha kho ānanda, kassapo bhagavā arahaṃ sammāsambuddho acirūpasampanne jotipāle māṇave addhamāsūpasampanne1 vehaliṅge yathābhirantaṃ viharitvā yena bārāṇasī tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena bāraṇasī tadavasari.

Tatra sudaṃ ānanda, kassapo bhagavā arahaṃ sammāsambuddho bāraṇasiyaṃ viharati isipatane migadāye. Assosi kho ānanda, kikī kāsirājā: kassapo kira bhagavā arahaṃ sammāsambuddho bārāṇasiṃ anuppatto, bārāṇasiyaṃ viharati isipatane migadāyeti. Atha kho ānanda, kikī kāsirājā bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi bārāṇasiyā niyyāsi mahatā rājānubhāvena kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yena kassapo bhagavā arahaṃ sammāsambuddho tenupasaṅkami. Upasaṅkamitvā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho ānanda kikiṃ kāsirājānaṃ kassapo bhagavā arahaṃ sammāsambuddho dhammiyā kathāya sandessesi, samādapesi, samuttejesi, sampahaṃsesi. Atha kho ānanda, kikī kāsirājā kassapena bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca: [PTS Page 050 [\q 50/] ’]adhivāsetu me bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’ti. Adhivāsesi kho ānanda, kassapo bhagavā arahaṃ sammāsambuddho tuṇhībhāvena. Atha kho ānanda, kikī kāsirājā kassapassa bhagavato arahato sammāsambuddhassa adhivāsanaṃ viditvā uṭṭhāyāsanā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho ānanda, kikī kāsirājā tassa rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā paṇḍumuṭikassa2 sālino vicitakālakaṃ anekasūpaṃ anekabyañjanaṃ, kassapassa bhagavato arahato sammāsambuddhassa kālaṃ ārocāpesi: ’kālo bhante, niṭṭhitaṃ bhatta’nti.

Atha kho ānanda, kassapo bhagavā arahaṃ sammāsambuddho pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena kikissa kāsirañño nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho ānanda, kikī kāsirājā buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi, sampavāresi.

--------------------------

1. Acirūpasampanno jotipālo māṇavo addhamāsūpasampanno-sīmu. 2. Paṇḍumudikassa-syā.

[BJT Page 412] [\x 412/]

Atha kho ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ bhuttāviṃ oṇitapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca: ’adhivāsetu me bhante, bhagavā bārāṇasiyaṃ vassāvāsaṃ, evarūpaṃ saṅghassa upaṭṭhānaṃ bhavissatī’ti. ’Alaṃ mahārāja, adhivuttho1 me vassāvāso’ti. Dutiyampi kho ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca: ’adhivāsetu me bhante, bhagavā bārāṇasiyaṃ vassāvāsaṃ evarūpaṃ saṅghassa upaṭṭhānaṃ bhavissatī’ti. Tatiyampi kho ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca: ’adhivāsetu me bhante, bhagavā bārāṇasiyaṃ vassāvāsaṃ evarūpaṃ saṅghassa upaṭṭhānaṃ bhavissatī’ti. ’Alaṃ mahārāja, adhivuttho me vassāvāso’ti. Atha kho ānanda, kikissa kāsirañño: ’na me kassapo bhagavā [PTS Page 051] [\q 51/] arahaṃ sammāsambuddho adivāseti bārāṇasiyaṃ vassāvāsa’nti ahudeva aññathattaṃ, ahu domanassaṃ. Atha kho ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca: ’atthi nu te bhante, añño koci mayā upaṭṭhākataro’ti.

Atthi mahārāja, vehaliṅgaṃ nāma gāmanigamo. Tattha ghaṭīkāro nāma kumbhakāro. So me upaṭṭhāko aggupaṭṭhāko. Tuyhaṃ kho pana mahārāja:’na me kassapo bhagavā arahaṃ sammāsambuddho adivāseti bārāṇasiyaṃ vassāvāsa’nti, atthi aññathattaṃ atthi domanassaṃ. Tayidaṃ ghaṭīkāre kumbhakāre natthi ca na ca bhavissati.

Ghaṭīkāro kho mahārāja, kumabhakāro buddhaṃ saraṇaṃ gato, dhammaṃ saraṇaṃ gato, saṅghaṃ saraṇaṃ gato.

Ghaṭīkāro kho mahārāja, kumbhakāro pāṇātipātā paṭivirato, adinnādāna paṭivirato, kāmesu micchācārāpaṭivirato, musāvādā paṭivirato, surāmerayamajjapamādaṭṭhānā paṭivirato.

Ghaṭīkāro kho mahārāja, kumbhakāro buddho aveccappasādena samannāgato, dhamme aveccappasādena samannāgato ariyakantehi sīlehi samannāgato saṅghe aveccappasādena samannāgato, ariyakantehi sīlehi samannāgato.

Ghaṭīkāro kho mahārāja,kumabhakāro dukkhe nikkaṅkho, dukkhasamudaye nikkaṅkho, dukkhanirodhe nikkaṅkho, dukkhanirodhagāminiyā paṭipadāya nikkaṅkho.

Ghaṭīkāro kho mahārāja, kumabhakāro ekabhattiko brahmacārī sīlavā kalyāṇadhammo.

Ghaṭīkāro kho mahārāja, kumabhakāro nikkhittamaṇisuvaṇṇo,apetajātarūparajato.

---------------------------

1. Adhivuṭṭho-syā.

[BJT Page 414] [\x 414/]

Ghaṭīkāro kho mahārāja, kumbhakāro pannamusalo1. Na sahatthā paṭhaviṃ2 khaṇati. Yaṃ hoti kulapaluggaṃ vā yo hoti mūsikukkāro vā3 taṃ kājena4 āharitvā bhājanaṃ karitvā evamāha: ’ettha yo icchati taṇḍulapaṭibhastāni5 vā muggapaṭibhastāni6 vā kalāya7 paṭibhastāni8 vā nikkhipitvā yaṃ icchati taṃ haratuti.

Ghaṭīkāro kho mahārāja, kumbhakāro andhe [PTS Page 052] [\q 52/] jiṇṇe mātāpitaro poseti.

Ghaṭīkāro kho mahārāja, kumbhakāro pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.

Ekami’dāhaṃ mahārāja, samayaṃ vehaliṅge gāmanigame viharāmi. Atha khvāhaṃ maharāja, pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena ghaṭīkārassa kumbhakārassa mātāpitaro tenupasaṅkamiṃ. Upasaṅkamitvā ghaṭīkārassa kumbhakārassa mātāpitaro etadavocaṃ: handa ko nu kho ayaṃ bhaggavo9 gatoti. Nikkhanto kho te bhante upaṭṭhāko, ato kumhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjāti. Atha khvāhaṃ mahārāja, kumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkamiṃ10 atha kho mahārāja, ghaṭīkāro kumbhakāro yena mātāpitaro tenupasaṅkami. Upasaṅkamitvā mātāpitaro etadavoca: ko kumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkanto’ti. Kassapo tāta, bhagavā arahaṃ sammāsambuddho kumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkanto’ti. Atha kho maharāja, ghaṭīkārassa kumbhakārassa etadahosi: lābhā vata me,suladdhaṃ vata me yassa me kassapo bhagavā arahaṃ sammāsambuddho evaṃ ahivissattho’ti11. Atha kho mahārāja, ghaṭīkāraṃ kumbhakāraṃ addhamāsaṃ12 pītisukhaṃ na vijahi13 sattāhaṃ mātāpitunnaṃ.

Ekami’dāhaṃ mahārāja, samayaṃ tattheva vehaliṅge gāmanigame viharāmi. Atha khvāhaṃ mahārāja, pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena ghaṭīkārassa kumbhakārassa mātāpitaro tenupasaṅkamiṃ, upasaṅkamitvā ghaṭīkārassa kumbhakārassa mātāpitaro etadavocaṃ: handa ko nu kho ayaṃ bhaggavo9 gato’ti. Nikkhanto kho te bhante, upaṭṭhāko, ato khaḷopiyā kummāsaṃ gahetvā pariyogā [PTS Page 053] [\q 53/] sūpaṃ gahetvā paribhuñjāti. Atha khvāhaṃ mahārāja, khaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkamiṃ.

--------------------------

1. Na musalena-syā,[PTS] 2. Paṭhaviñca-syā 3. Mūsikukkaro machasaṃ mūsikukkuro - sīmu, syā,[PTS] 4. Kāmena sīmu.[PTS] 5. Taṇḍulapatibhastāni-syā taṇḍupabhivattāni-[PTS] 6. Muggapabhivattāni-[PTS] 7. Kālāya-sīmu. 8. Kāḷāyapatibhastāni-syā kāḷāyapabhivattāni-[PTS] 10. Pakkāmiṃ-syā,[PTS] 11. Abhivissaṭṭhoti-syā1. Aḍḍhamāsaṃ-syā 13. Na vijahati-machasaṃ.

[BJT Page 416] [\x 416/]

Atha kho mahārāja, ghaṭīkāro kumbhakāro yena mātāpitaro tenupasaṅkami, upasaṅkamitvā mātāpitaro etadavoca: ko khaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkanto’ti. Kassapo tāta, bhagavā arahaṃ sammāsambudadho khaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāyāsanā pakkanto’ti. Atha kho mahārāja, ghaṭīkārassa kumbhakārassa etadahosi: lābhā vata me, suladdhaṃ vata me, yassa me kassapo bhagavā arahaṃ sammāsambuddho evaṃ abhavissattho’ti. Atha kho mahārāja, ghaṭīkāraṃ kumbhakāraṃ addhamāsaṃ pītisukhaṃ na vijahi,1 sattāhaṃ mātāpitunnaṃ.

Ekami’dāhaṃ mahārāja, samayaṃ tattheva vehaliṅge gāmanigame viharāmi. Tena kho pana samayena gandhakuṭi2 ovassati. Atha khvāhaṃ mahārāja, bhikkhū āmantesiṃ: gacchatha bhikkhave, ghaṭīkārassa kumbhakārassa nivesane tiṇaṃ jānāthā’ti.3 Evaṃ vutte mahārāja, bhikkhū maṃ etadavocuṃ: natthi kho bhante, ghaṭīkārassa kumbhakārassa nivesane tiṇaṃ, atthi ca khvāssa āvesanaṃ tiṇacchadana’nti. Gacchatha bhikkhave ghaṭīkārassa kumbhakārassa āvesanaṃ4 uttiṇaṃ karothā’ti. Atha kho te mahārāja bhikkhū ghaṭīkārassa kumabhakārassa āvesanaṃ uttiṇamakaṃsu. Atha kho mahārāja, ghaṭīkārassa kumabhakārassa mātāpitaro bhikkhū etadavocuṃ: ke āvesanaṃ uttiṇaṃ karontī’ti. Bhikkhū bhagini, kassapassa bhagavato arahato sammāsambuddhassa gandhakuṭi2 ovassatī’ti haratha bhante, bhadramukhāti. Atha kho mahārāja, ghaṭīkāro kumbhakāro yena mātāpitaro tenupasaṅkami, upasaṅkamitvā mātāpitaro etadavoca: ke āvesanaṃ uttiṇamakaṃsū’ti. Bhikkhū tāta, kassapassa kira5 bhagavato arahato sammāsambuddhassa gandhakuṭi2 ovassatī’ti.Atha kho mahārāja, ghaṭīkārassa kumbhakārassa etadahosi: lābhā vata me, suladdhaṃ vata me, yassa me kassapo bhagavā arahaṃ sammāsambuddho evaṃ abhivissattho’ti. Atha kho mahārāja, ghaṭīkāraṃ kumbhakāraṃ [PTS Page 054] [\q 54/] addhamāsaṃ pītisukhaṃ na vijahi, sattāhaṃ mātāpitunnaṃ. Atha kho taṃ mahārāja āvesanaṃ sabbaṃ temāsaṃ ākāsacchadanaṃ aṭṭhāsi, na cātivassi6 evarūpo ca mahārāja, ghaṭīkāro kumbhakāroti.

Lābhā bhante, ghaṭīkārassa kumbhakārassa, suladdhaṃ7. Bhante, ghaṭīkārassa kumbhakārassa yassa bhagavā evaṃ abhivissatthoti.

Atha kho ānanda, kikī kāsirājā ghaṭīkārassa kumbhakārassa pañcamattāni taṇḍulavāhasatāni pāhesi paṇḍumuṭikassa sālino tadupiyañca tadupiyañceva sūpeyyaṃ. Atha kho te ānanda, rājapurisā ghaṭīkāraṃ kumbhakāraṃ upasaṅkamitvā etadavocuṃ: imāni te bhante, pañcamattāni taṇḍulavāhasatāni kikinā kāsirājena pahitāni paṇḍumuṭikassa sālino tadupiyañca sūpeyyaṃ. Tāni bhante, patigaṇhātu’ti8. Rājā kho bhahukicco bahukaraṇiyo, alaṃ me raññova hotuti.

--------------------------

1. Na vijahati-machasaṃ 2. Kuṭi-machasaṃ, syā,kuṭi-[PTS] 3. Jānathāti-syā [PTS] 4. Āvesane-machasaṃ 5. Kira-[PTS] (natthi) 6. Na devo cātivassi-sīmu na devotivassi-machasaṃ 7. Suladdhalābhā-sīmu , suladdhā-machasaṃ. 8. Paṭiggaṇhāthāti-machasaṃ.

[BJT Page 418] [\x 418/]

Siyā kho pana te ānanda, evamassa: añño nūna tena samayena jotipālo māṇavo ahosīti. Na kho panetaṃ ānanda, evaṃ daṭṭhabbaṃ, ahaṃ tena samayena jotipālo māṇavo ahosinti.

Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.

Ghaṭīkārasuttaṃ paṭhamaṃ.