[BJT Vol M - 2] [\z M /] [\w II /]
[PTS Vol M - 2] [\z M /] [\f II /]
[PTS Page 054] [\q 54/]
[BJT Page 420] [\x 420/]

Suttantapiṭake
Majjhimanikāyo
Majjhimapaṇṇāsako
4. Rājavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2.4.2
82 Raṭṭhapālasuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kurūsu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena thullakoṭṭhitaṃ1 nāma kurūnaṃ nigamo tadavasari. Assosuṃ kho thullakoṭṭhitakā2 brāhmaṇagahapatikā: samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kurūsu [PTS Page 055] [\q 55/] cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ thullakoṭṭhitaṃ anuppatto. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhūggato: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti, so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī"ti.

Atha kho thullakoṭṭhitakā2 brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Appekacce bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ3 vītisāretvā, ekamantaṃ nisidiṃsu. Appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu. Appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho thullakoṭṭhitake4 brāhmaṇagahapatike bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.

Tena kho pana samayena raṭṭhapālo nāma kulaputto tasmiṃyeva thullakoṭṭhite4 aggakulikassa5 putto tassaṃ parisāyaṃ nisinno hoti. Atha kho raṭṭhapālassa kulaputtassa etadahosi : yathā yathā kho bhagavā dhammaṃ deseti6 nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ, yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti. Atha kho thullakoṭṭhitakā2 brāhmaṇagahapatikā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā [PTS Page 056] [\q 56/] bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. Atha kho raṭṭhapālo

--------------------------

1. Thullakoṭṭhikaṃ- machasaṃ 2. Thullakoṭṭhikā-macasaṃ 3. Sāraṇīyaṃ -sīmu, machasaṃ 4. Thullakoṭṭhitake-sīmu. 5. Aggakulassa-machasaṃ Thullakoṭṭhike-machasaṃ 6. Khvāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi-machasaṃ,syā, [PTS]

[BJT Page 422] [\x 422/]

Kulaputto acirapakkantesu thullakoṭṭhitakesu brāhmaṇagahapatikesu yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho raṭṭhapālo kulaputto bhagavantaṃ etadavoca: ’yathā yathāhaṃ bhante, bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sūkaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ,1 labheyyāhaṃ bhante bhagavato santike pabbajjaṃ, labheyyaṃ upasampada’nti.

Anuññātosi pana tvaṃ raṭṭhapāla, mātāpituhi agārasmā anagāriyaṃ pabbajjāyāti?

Na kho ahaṃ bhante, anuññāto mātāpituhi agārasmā anagāriyaṃ pabbajjāyāti.

Na kho raṭṭhapāla, tathāgatā ananuññātaṃ mātāpituhi pabbājentīti.

Svāhaṃ bhante tathā karissāmi yathā maṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāyāti.

Atha kho raṭṭhapālo kulaputto uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena mātāpitaro tenupasaṅkami. Upasaṅkamitvā mātāpitaro etadavoca: ’amma tāta,2 yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sūkaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ, icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ, anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā’ti.

Evaṃ vutte raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṃ kulaputtaṃ etadavocuṃ: ’tvaṃ khosi3 tāta raṭṭhapāla, amhākaṃ ekaputtako piyo manāpo sukhedhito4 sukhaparibhato5 na tvaṃ tāta raṭṭhapāla, kassaci6 dukkhassa jānāsi. Ehi tvaṃ tāta raṭṭhapāla, bhuñja [PTS Page 057] [\q 57/] ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāmāni7 paribhuñjanto puññāni karonto abhiramassu. Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya, maraṇenapi te mayaṃ akāmakā vinā bhavissāma, kiṃ pana mayaṃ taṃ jivantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyāti?

-------------------------

1. Icchāmahaṃ bhante, kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ(adhikaṃ) machasaṃ. [PTS] Syā, potthakesu 2. Ammatātā-machasaṃ,[PTS] 3. Tvaṃ kho-[PTS] 4. Sukhe ṭhito-[PTS] 5. Sukhaparihato-syā 6. Kiñci-syā 7. Kāme-machasaṃ, syā, [PTS]

[BJT Page 424] [\x 424/]

Dutiyampi kho raṭṭhapālo kulaputto mātāpitaro etadavoca: ’amma tāta, yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi. Nayidaṃ sūkaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ, anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyāti.

Tatiyampi kho raṭṭhapālo kulaputto mātāpitaro etadavoca: ’amma tāta, yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi. Nayidaṃ sūkaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ, anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyāti.

Tatiyampi kho raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṃ kulaputtaṃ

Etadavocuṃ:’tvaṃ khosi tāta raṭṭhapāla, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato na tvaṃ tāta raṭṭhapāla, kassaci dukkhassa jānāsi. Ehi tvaṃ tāta raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya. Maraṇenapi te mayā akāmakā vinā bhavissāma,kiṃ pana mayaṃ taṃ jivantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā’ti?

Atha kho raṭṭhapālo kulaputto mātāpitusu pabbajjaṃ alabhamāno1 tattheva anantarahitāya bhumiyā nipajji, idheva me maraṇaṃ bhavissati pabbajjā vāti2. [PTS Page 058] [\q 58/]

Atha kho raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṃ kulaputtaṃ etadavocuṃ: ’tvaṃ khosi tāta raṭṭhapāla, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato,na tvaṃ tāta raṭṭhapāla, kassaci dukkhassa jānāsi, uṭṭhehi tāta raṭṭhapāla, bhuñja ca piva ca parivārehi ca bhuñjanto pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu, na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya, maraṇenapi te mayaṃ akāmakā vinā bhavissāma, kiṃ pana mayaṃ taṃ jivantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyāti?

Evaṃ vutte raṭṭhapālo kulaputto tuṇhī ahosi. Dutiyampi raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṃ kulaputtaṃ etadavocuṃ: ’tvaṃ khosi tāta raṭṭhapāla, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato. Na tvaṃ tāta raṭṭhapāla, kassaci dukkhassa jānāsi. Uṭṭhehī tāta raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu. Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya, maraṇenapi te mayaṃ akāmakā vinā bhavissāma, kiṃ pana mayaṃ taṃ jivantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyāti?

Evaṃ vutte raṭṭhapālo kulaputto tuṇhī ahosi. Tatiyampi raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṃ kulaputtaṃ etadavocuṃ: ’tvaṃ khosi tāta raṭṭhapāla, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato. Na tvaṃ tāta raṭṭhapāla, kassaci dukkhassa jānāsi. Uṭṭhehi tāta raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu. Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya, maraṇenapi te mayaṃ akāmakā vinā bhavissāma, kiṃ pana mayaṃ taṃ jivantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyāti? Tatiyampi kho raṭṭhapālo kulaputto tuṇahī ahosi.

--------------------------

1. Na maṃ mātāpitaro anujānanti agārasmā anagāriyaṃ pabbajjāyāti machasaṃ, syā. 2. ’Atha kho raṭṭhapālo kulaputto ekampi bhattaṃ na bhuñji - pe - sattapi bhattāni na bhuñji iti sudinnabhāṇavāre viya - machasaṃ, syāma potthakesu disasati.

[BJT Page 426] [\x 426/]

Atha kho raṭṭhapālassa kulaputtassa mātāpitaro yena raṭṭhapālassa kulaputtassa sahāyakā tenupasaṅkamiṃsu, upasaṅkamitvā raṭṭhapālassa kulaputtassa sahāyake etadavocuṃ: ’eso tātā, raṭṭhapālo kulaputto anantarahitāya bhumiyā nipanno: ’idheva me maraṇaṃ bhavissati pabbajjā vā’ti. Etha1 tātā, yena raṭṭhapālo kulaputto tenupasaṅkamatha, upasaṅkamitvā raṭṭhapālaṃ kulaputtaṃ evaṃ vadetha: ’tvaṃ kho samma raṭṭhapāla, mātāpitunnaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato, na tvaṃ samma raṭṭhapāla, kassaci dukkhassa jānāsi. Uṭṭhehi samma raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu. Na taṃ mātāpitaro anujānanti agārasmā anagāriyaṃ pabbajjāya, maraṇenapi te mātāpitaro akāmakā [PTS Page 059] [\q 59/] vinā bhavissanti, kiṃ pana te taṃ jivantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāyā’ti?2

Atha kho raṭṭhapālassa kulaputtassa sahāyakā raṭṭhapālassa kulaputtassa matāpitunnaṃ paṭissutvā3 yena raṭṭhapālo kulaputto tenupasaṅkamiṃsu, upasaṅkamitvā raṭṭhapālaṃ kulaputtaṃ etadavocuṃ: ’tvaṃ kho sammaraṭṭhapāla, mātāpitunnaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato, na tvaṃ samma raṭṭhapāla, kassaci dukkhassa jānāsi. Uṭṭhehi samma raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu. Na taṃ mātāpitaro anujānanti agārasmā anagāriyaṃ pabbajjāya, maraṇenapi te mātāpitaro akāmakā vinā bhavissanti, kiṃ pana te jivantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāyāti?

Evaṃ vutte raṭṭhapālo kulaputto tuṇhī ahosi. Dutiyampi kho raṭṭhapālassa kulaputtassa sahāyakā raṭṭhapālaṃ kulaputtaṃ etadavocuṃ: tvaṃ kho samma raṭṭhapāla, mātāpitunnaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato, na tvaṃ samma raṭṭhapāla, kassaci dukkhassa jānāsi. Uṭṭhehi samma raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu, na taṃ mātāpitaro anujānanti agārasmā anagāriyaṃ pabbajjāya, maraṇenapi te mātāpitaro akāmakā vinā bhavissanti, kiṃ pana te taṃ jivantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāyā’ti.

Evaṃ vutte raṭṭhapālo kulaputto tuṇhī ahosi. Tatiyampi kho raṭṭhapālassa kulaputtassa sahāyakā raṭṭhapālaṃ kulaputtaṃ etadavocuṃ: tvaṃ kho samma raṭṭhapāla, mātāpitunnaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato, na tvaṃ samma raṭṭhapāla, kassaci dukkhassa jānāsi. Uṭṭhehi samma raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu, na taṃ mātāpitaro anujānanti agārasmā anagāriyaṃ pabbajjāya, maraṇenapi te mātāpitaro akāmakā vinā bhavissanti, kiṃ pana te taṃ jivantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāyā’ti. Tatiyampi kho raṭṭhapālo kulaputto tuṇahī ahosi.

Atha kho raṭṭhapālassa kulaputtassa sahāyakā yena raṭṭhapālassa kulaputtassa mātāpitaro tenupasaṅkamiṃsu, upasaṅkamitvā raṭṭhapālassa kulaputtassa mātāpitaro etadavocuṃ: ’amma tāta, eso raṭṭhapālo kulaputto tattheva anantarahitāya bhūmiyā nipanno idheva me maraṇaṃ [PTS Page 060] [\q 60/] bhavissati pabbajjā vā’ti. Sace tumhe raṭṭhapālaṃ kulaputtaṃ

--------------------------

1. Ehī -[PTS] 2. Atha kho raṭṭhapālassa kulaputtassa -pe- pabbajjāyāti. Ayaṃ pāṭho machasaṃ, syāmapotthakesu na dissati. 3. ’Raṭṭhapālassa kulaputtassa mātāpitunnaṃ paṭissutvā’ iti machasaṃ, syāma potthakesu natthi.

[BJT Page 428] [\x 428/]

Nānujānissatha agārasmā anagāriyaṃ pabbajjāya, tatthevassa1 maraṇaṃ āgamissati. Sace pana tumhe raṭṭhapālaṃ kulaputtaṃ anujānissatha agārasmā anagāriyaṃ pabbajjāya, pabbajitampi naṃ dakkhissatha. Sace raṭṭhapālo kulaputto nābhiramissati agārasmā anagāriyaṃ pabbajjāya, kā cassa aññā gati bhavissati, idheva paccāgamissati. Anujānātha raṭṭhapālaṃ kulaputtaṃ agārasmā anagāriyaṃ pabbajjāyā’ti.

Anujānāma tātā, raṭṭhapālaṃ kulaputtaṃ agārasmā anagāriyaṃ pabbajjāya, pabbajitena ca pana mātāpitaro uddassetabbāti.

Atha kho raṭṭhapālassa kulaputtassa sahāyakā yena raṭṭhapālo kulaputto tenupasaṅkamiṃsu. Upasaṅkamitvā raṭṭhapālaṃ kulaputtaṃ etadavocuṃ: tvaṃ kho samma raṭṭhapāla, mātāpitunnaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato, na tvaṃ samma raṭṭhapāla, kassaci dukkhassa jānāsi, uṭṭhehi samma raṭṭhapāla, bhuñja ca piva ca paricārehi ca. Bhuñjanto pivanto paricārento kāmāni paribhuñjanto puññāni karonto abhiramassu, anuññātosi mātāpituhi agārasmā anagāriyaṃ pabbajjāya. Pabbajitena ca te mātāpitaro uddassetabbā’ti.

Atha kho raṭṭhapālo kulaputto uṭṭhahitvā balaṃ gāhetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho raṭṭhapālo kulaputto bhagavantaṃ etadavoca: ’anuññāto ahaṃ bhante, matāpituhi agārasmā anagāriyaṃ pabbajjāya, pabbājetu maṃ bhagavā’ti. Alattha kho raṭṭhapālo kulaputto bhagavato santike pabbajjaṃ, alattha upasampadaṃ.

Atha kho bhagavā acirūpasampanne āyasmante raṭṭhapāle addhamāsūpasampanne, thullakoṭṭhite yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi, anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ [PTS Page 061] [\q 61/] bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā raṭṭhapālo eko vūpakaṭṭho appamatto ātāpi pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khiṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ,nāparaṃ itthattāyā’ti abbhaññāsi. Aññataro kho panāyasmā raṭṭhapālo arahataṃ ahosi.

Atha kho āyasmā raṭṭhapālo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā raṭṭhapālo bhagavantaṃ etadavoca: ’icchāmahaṃ bhante, mātāpitaro uddassetuṃ, sace maṃ bhagavā anujānātī’ti.

-------------------------

1. Tattheva maraṇaṃ - machasaṃ, syā, [PTS]

[BJT Page 430] [\x 430/]

Atha kho bhagavā āyasmato raṭṭhapālassa cetasā ceto parivitakkaṃ1 manasākāsi. Yadā bhagavā aññāsi: ’abhabbo kho raṭṭhapālo kulaputto sikkhaṃ paccakkhāya hīnāyāvattitu’nti. Atha kho bhagavā āyasmantaṃ raṭṭhapālaṃ etadavoca: yassadāni tvaṃ raṭṭhapāla, kālaṃ maññasī’ti.

Atha kho āyasmā raṭṭhapālo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena thullakoṭṭhitaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena thullakoṭṭhitaṃ tadavasari. Tatra sudaṃ āyasmā raṭṭhapālo thullakoṭṭhite viharati rañño koravyassa migācīre. Atha kho āyasmā raṭṭhapālo pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya thullakoṭṭhitaṃ piṇḍāya pāvisi, thullakoṭṭhite sapadānaṃ piṇḍāya caramāno yena sakapitunivesanaṃ tenupasaṅkami. Tena kho pana samayena āyasmato raṭṭhapālassa pitā majjhimāya dvārasālāya ullikhāpeti.2 Addasā kho āyasmato raṭṭhapālassa pitā āyasmantaṃ raṭṭhapālaṃ dūratova āgacchantaṃ, disvāna etadavoca: ’imehi muṇḍakehi samaṇakehi amhākaṃ ekaputtako piyo manāpo [PTS Page 062] [\q 62/] pabbājito’ti. Atha kho āyasmā raṭṭhapālo sakapitunivesane neva dānaṃ alattha, na paccakkhānaṃ, aññadatthu akkosameva alattha.

Tena kho pana samayena āyasmato raṭṭhapālassa ñātidāsi ābhidosikaṃ kummāsaṃ chaḍḍetukāmā hoti. Atha kho āyasmā raṭṭhapālo taṃ ñātidāsiṃ etadavoca: ’sace taṃ bhagini, chaḍḍanīyadhammaṃ3 idha me patte ākirā’ti.

Atha kho āyasmato raṭṭhapālassa ñātidāsi taṃ ābhidosikaṃ kummāsaṃ āyasmato raṭṭhapālassa patte ākirantī hatthānañca pādānañca sarassa ca nimittaṃ aggahesi. Atha kho āyasmato raṭṭhapālassa ñātidāsi yenāyasmato raṭṭhapālassa mātā tenupasaṅkami. Upasaṅkamitvā āyasmato raṭṭhapālassa mātaraṃ etadavoca: ’yaggheyye4 jāneyyāsi. Ayyaputto raṭṭhapālo anuppatto’ti.

Sace je, saccaṃ vadasi, adāsī bhavasī’ti.5 Atha kho āyasmato raṭṭhapālassa mātā yenāyasmato raṭṭhapālassa pitā tenupasaṅkami, upasaṅkamitvā āyasmato raṭṭhapālassa pitaraṃ etadavoca: yagghe gahapati jāneyyāsi, raṭṭhapālo kira kalaputto anuppatto’ti.

Tena kho pana samayena āyasmā raṭṭhapālo taṃ ābhidosikaṃ kummāsaṃ aññataraṃ kuḍḍaṃ6 nissāya paribhuñjati. Atha kho āyasmato raṭṭhapālassa pitā yenāyasmā raṭṭhapālo tenupasaṅkami, upasaṅkamitvā āyasmantaṃ raṭṭhapālaṃ etadavoca: atthi nāma tāta raṭṭhapāla, ābhidosikaṃ kummāsaṃ paribhuñjissasi, nanu tāta raṭṭhapāla, sakaṃ gehaṃ gantabbanti.

--------------------------

1. Paricca-machasaṃ,syā 2. Ullikkhāpeti-syā 3. Ābhidosikaṃ kummāsaṃ chaḍḍetakāmāsi-sīmu. 4. Yagaghayye-syā 5. Bhaṇasi adāsiṃ taṃ karomīti-sīmu, machasaṃ,syā 6. Kuṭṭamūlaṃ-machasaṃ.

[BJT Page 432] [\x 432/]

Kuto no gahapati, ambhākaṃ gehaṃ agārasmā anagāriyaṃ pabbajitānaṃ,anagārā mayaṃ gahapati, agamamhā [PTS Page 063] [\q 63/] kho te gahapati gehaṃ, tattha neva dānaṃ alatthambha ,na paccakkhānaṃ aññadatthu1 akkosameva alatthamhā’ti.

’Ehi tāta raṭṭhapāla, gharaṃ gamissāmā’ti.

’Alaṃ gahapati, kataṃ me ajja bhattakicca’nti.

’Tena hi tāta raṭṭhapāla, adhivāsehi svātanāya bhatta’nti.

Adhivāsesi kho āyasmā raṭṭhapālo tuṇhībhāvena. Atha kho āyasmato raṭṭhapālassa pitā āyasmato raṭṭhapālassa adhivāsanaṃ viditvā yena sakaṃ nivesanaṃ tenupasaṅkami, upasaṅkamitvā2 mahantaṃ hiraññasuvaṇṇassa puñjaṃ kārāpetvā kilañjehi paṭicchādāpetvā āyasmato raṭṭhapālassa purāṇadutiyikā3 āmantesi: etha tamhe vadhuyo4 yena alaṅkārena alaṅkataṃ pubbe raṭṭhapālassa kulaputtassa piyā hotha manāpā, tena alaṅkārena alaṅkarothā’ti.

Atha kho āyasmato raṭṭhapālassa pitā tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā āyasmato raṭṭhapālassa kālaṃ ārocesi: ’kālo tāta raṭṭhapāla, niṭṭhitaṃ bhatta’nti atha kho āyasmā raṭṭhapālo pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena sakapitunivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho āyasmato raṭṭhapālassa pitā taṃ hiraññasuvaṇṇassa puñjaṃ vivarāpetvā āyasmantaṃ raṭṭhapālaṃ etadavoca: ’idaṃ te tāta raṭṭhapāla, mattikaṃ dhanaṃ, aññaṃ pettikaṃ, aññaṃ pitāmahaṃ. Sakkā tāta raṭṭhapāla, bhoge ca bhuñjituṃ, puññāni ca kātuṃ, ehi tvaṃ tāta [PTS Page 064] [\q 64/] raṭṭhapāla, sikkhaṃ paccakkhāya hīnāyāvattitvā bhoge ca bhuñjassu, puññāni ca karohīti.

Sace kho me tvaṃ gahapati vacanaṃ kareyyāsi, imaṃ hiraññasuvaṇṇassa puñjaṃ sakaṭesu āropetvā nibbāhāpetvā majjhegaṅgāya nadiyā sote osīdāpeyyāsi.5 Taṃ kissa hetu: ’uppajjissanti hi te gahapati, tato nidānaṃ sokaparidevadukkhadomanassupāyāsā’ti.

-------------------------

1. Aññadattuṃ-syā 2. Haritena gomayena paṭhaviyā upalimpetvā mahantaṃ hīraññasuvaṇṇassa puñjaṃ kārāpetvā, dve puñje kārāpetvā ekaṃ hiraññassa ekaṃ suvaṇṇassa, mahantā puñjā ahesuṃ orato ṭhito puriso pārato ṭhitaṃ purisaṃ na passati, tathā pārato ṭhito puriso orato ṭhitaṃ. Te puñje kilañjehi paṭicchādāpetvā majjhe āsanaṃ paññāpetvā tirokaraṇīyaṃ parikkhipitvā āyasmato raṭṭhapālassa purāṇadutiyike āmantesi - syāmapotthake dissate. 3. Purāṇadutiyike-syā,[PTS] 4. Vadhuke-syā.[PTS] 5. Opilāpeyyāsi-sīmu.

[BJT Page 434] [\x 434/]

Atha kho āyasmato raṭṭhapālassa purāṇadutiyikāyo paccekaṃ pādesu1 gahetvā āyasmantaṃ raṭṭhapālaṃ etadavocuṃ: ’kīdisā nāma tā2 ayyaputtaka, accharāyo, yāsaṃ tvaṃ hetu brahmacariyaṃ carasī’ti?

’Na kho mayaṃ bhaginī,accharānaṃ hetu brahmacariyaṃ carāmā’ti.

Bhaginīvādena no ayyaputto raṭṭhapālo samudācaratī’ti tattheva mucchitā papatiṃsu.

Atha kho āyasmā raṭṭhapālo pitaraṃ etadavoca: sace gahapati, bhojanaṃ dātabbaṃ detha, mā no viheṭhathā’ti.

Bhuñja tāta raṭṭhapāla, niṭṭhitaṃ bhattanti. Atha kho āyasmato raṭṭhapālassa pitā āyasmantaṃ raṭṭhapālaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho āyasmā raṭṭhapālo bhūttāvī onītapattapāṇī ṭhitakova imā gāthā abhāsi:

"Passa cittakataṃ bimbaṃ arukāyaṃ samussitaṃ,
Āturaṃ bahusaṅkappaṃ yassa natthi dhuvaṃ ṭhiti.
Passa cittakataṃ rūpaṃ maṇinā kuṇḍalena ca,
Aṭṭhittacena3 onaddhaṃ saha vatthehi sobhati.
Alattakakatā pādā mukhaṃ cuṇṇakamakkhitaṃ,
Alaṃ bālassa mohāya no ca pāragavesino. [PTS Page 065] [\q 65/]
Aṭṭhapādakatā kesā nettā añjanamakkhitā,
Alaṃ bālassa mohāya no ca pāragavesino.
Añjanīva navā cittā pūtikāyo alaṅkato,
Alaṃ bālassa mohāya no ca pāragavesino.
Odahi migavo pāsaṃ nāsadā vākaraṃ migo,
Bhūtvā nivāpaṃ gacchāma4 kandante migabandhake"ti.

Atha kho āyasmā raṭṭhapālo ṭhitakova imā gāthā bhāsitvā yena rañño korabyassa migāciraṃ tenupasaṅkami, upasaṅkamitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.

-------------------------

1. Purāṇadutiyikā paccekapādesu-[PTS] 2. Tāta-sya. 3. Aṭṭhitacena-machasaṃ,syā ,aṭṭhitañcena- [PTS] 4. Gacchāmi-sīmu,machasaṃ.

[BJT Page 436] [\x 436/]

Atha kho rājā korabyo migavaṃ āmantesi: sodhehi samma migava, migācīraṃ, uyyānabhūmiṃ gacchāma subhumiṃ dassanāyā’ti. Evaṃ devāti kho migavo rañño korabyassa paṭissutvā migācīraṃ sodhento addasa āyasmantaṃ raṭṭhapālaṃ aññatarasmiṃ rukkhamūle divāvihāraṃ nisinnaṃ,disvāna yena rājā korabyo tenupasaṅkami. Upasaṅkamitvā rājānaṃ korabyaṃ etadavoca: ’suddhaṃ kho deva migācīraṃ, atthi ca tattha raṭṭhapālo nāma kulaputto imasmiṃyeva thullakoṭṭite aggakulikassa putto, yassa tvaṃ abhiṇhaṃ kittayamāno ahosi, so aññatarasmiṃ rukkhamūle divāvihāraṃ nisinnoti. Tena hi samma migava,alaṃ dānajja uyyānabhūmiyā, tamevadāni mayaṃ bhavantaṃ raṭṭhapālaṃ payirupāsissāmā’ti.

Atha kho rājā korabyo ’yaṃ tattha khādanīyaṃ bhojanīyaṃ paṭiyattaṃ taṃ sabbaṃ vissajjethā’ti vatvā bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi thullakoṭṭhitamhā niyyāsi mahacca rājānubhāvena1 āyasmantaṃ raṭṭhapālaṃ dassanāya. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova ussaṭāya ussaṭāya parisāya yenāyasmā raṭṭhapālo tenupasaṅkami, upasaṅkamitvā āyasmatā raṭṭhapālena [PTS Page 066] [\q 66/] saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhito kho rājā korabyo āyasmantaṃ raṭṭhapālaṃ etadavoca:

’Idha bhavaṃ raṭṭhapālo vatthatthare nisīdatu’ti.

’Alaṃ mahārāja, nisīda tvaṃ, nisinno ahaṃ sake āsane’ti.

Nisidi kho rājā korabyo paññatte āsane. Nisajja kho rājā korabyo āyasmantaṃ raṭṭhapālaṃ etadavoca: ’cattārimāni bho raṭṭhapāla, pārijuññāni yehi pārijuññehi samannāgatā idhekacce kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajanti. Katamāni cattāri: jarāpārijuññaṃ byādhipārijuññaṃ bhogapārijuññaṃ ñātipārijuññaṃ.
 

Katamañca pana bho raṭṭhapāla, jarāpārijuññaṃ: idha bho raṭṭhapāla, ekacco jiṇṇo hoti vuddho mahallako addhagato vayo anuppatto. So iti paṭisañcikkhati: ’ahaṃ khomhi etarahi jiṇṇo vuddho mahallako addhagato vayo anuppatto, na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ 2 adhigantuṃ, adigataṃ vā bhogaṃ phātikattuṃ, yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajjeyya’nti. So tena jarāpārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. Idaṃ vuccati bho raṭṭhapāla, jarāpāripuññaṃ. Bhavaṃ kho pana raṭṭhapālo etarahi daharo yuvā susukālakeso bhadrena yobbanena samannāgato paṭhamena vayasā, taṃ bhoto raṭṭhapālassa jarāpārijuññaṃ natthi. Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito?

--------------------------

1. Mahaccā rājānubhāvena-sīmu, machasaṃ 2. Anadhigatā vā bhogā-sīmu,[PTS]

[BJT Page 438] [\x 438/]

Katamañca pana bho raṭṭhapāla, byādhipārijuññaṃ: idha bho raṭṭhapāla ekacco ābādhiko hoti dukkhito bāḷhagilāno. So iti paṭisañcikkhati: ahaṃ khomhi etarahi ābādhiko dukkhito bāḷhagilāno na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ1 adhigantuṃ adhigataṃ vā bhogaṃ phātikattuṃ. [PTS Page 067] [\q 67/] yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti. So tena byādhipārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. Idaṃ vuccati bho raṭṭhapāla, byādhipārijuññaṃ. Bhavaṃ kho pana raṭṭhapālo etarahi appābādho appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya. Taṃ bhoto raṭṭhapālassa byādhipārijuññaṃ natthi. Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito?

Katamañca pana bho raṭṭhapāla, bhogapārijuññaṃ: idha bho raṭṭhapāla, ekacco aḍḍho hoti mahaddhano mahābhogo. Tassa te bhogā anupubbena parikkhayaṃ gacchanti. So iti paṭisañcikkhati: ahaṃ kho pubbe aḍḍho ahosiṃ mahaddhano mahābhogo tassa me te bhogā anupubbena parikkhayaṃ gatā, na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ2 adhigantuṃ adhigataṃ vā bhogaṃ phātikattuṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti. So tena bhogapārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. Idaṃ vuccati bho raṭṭhapāla bhogapārijuññaṃ. Bhavaṃ kho pana raṭṭhapālo imasmiṃyeva thullakoṭṭhite aggakulikassa putto. Taṃ bhoto raṭṭhapālassa bhogapārijuññaṃ natthi. Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā agārasmā anagāriyaṃ pabbajito?

Katamañca pana bho raṭṭhapāla, ñātipārijuññaṃ: idha bho raṭṭhapāla, ekaccassa bahū honti mittāmaccā ñātisāḷohitā. Tassa te ñātakā anupubbena parikkhayaṃ gacchanti. So iti paṭisañcikkhati: mamaṃ kho pubbe bahū ahesuṃ mittāmaccā ñātisāḷohitā, tassa me te ñātakā anupubbena parikkhayaṃ gatā, na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ adhigantuṃ, adhigataṃ vā bhogaṃ phātikattuṃ. Yannūnāhaṃ [PTS Page 068] [\q 68/] kesamassu ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’nti. So tena ñātipārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. Idaṃ vuccati bho raṭṭhapāla,ñātipārijuññaṃ. Bhoto kho pana raṭṭhapālassa imasmiṃyeva thullakoṭṭhite bahū mittāmaccā ñātisāḷohitā taṃ bhoto raṭṭhapālassa ñātipārijuññaṃ natthi. Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito?.

--------------------------

1. Anadhigatā vā bhogā-sīmu,[PTS] 2. Anadhigatā vā bhogā-simu, [PTS] anadhigate vā bhoge-syā.

[BJT Page 440] [\x 440/]

Imāni kho bho raṭṭhapāla, cattāri pārijuññāni yehi pārijuññehi samannāgatā idhekacce kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajanti. Tāni bhoto raṭṭhapālassa natthi. Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā sutvā vā agārasmā anagāriyaṃ pabbajitoti?

Atthi kho mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammuddesā uddiṭṭhā ye’haṃ1 ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito. Katame cattāro:

’Upanīyati loko addhuvo’ti kho mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo dhammuddeso uddiṭṭho, yaṃ ahaṃ ñatvā ca disvā ca sutā ca agārasmā anagāriyaṃ pabbajito.

’Attāṇo loko anabhissaro’ti kho mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo dhammuddeso uddiṭṭho, yaṃ ahaṃ ñatvā ca disvā ca sutā ca agārasmā anagāriyaṃ pabbajito.

’Assako loko sabbaṃ pahāya gamanīya’nati kho mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo dhammuddeso uddiṭṭho, yaṃ ahaṃ ñatvā ca disvā ca sutā ca agārasmā anagāriyaṃ pabbajito.

’Ūno loko atitto taṇhādāso’ti kho mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena catuttho dhammuddeso uddiṭṭho, yaṃ ahaṃ ñatvā ca disvā ca sutā ca agārasmā anagāriyaṃ pabbajito.

Ime kho mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena [PTS Page 069] [\q 69/] cattāro dhammuddesā uddiṭṭhā, ye’haṃ1 ñatvā ca disā ca sutvā ca agārasmā anagāriyaṃ pabbajitoti.

’Upanīyati loko addhuvo’ti bhavaṃ raṭṭhapālo āha. Idha pana bho raṭṭhapāla, bhāsitassa kathaṃ attho daṭṭhabboti? Taṃ kimmaññasi mahārāja, ahosi tvaṃ vīsati vassuddesikopi pañcavīsati2 vassuddesikopi hatthismimpi katāvī assasmimpikatāvī rathasmimpi katāvī dhanusmimpi katāvī tharusmimpi katāvī ūrubalī bāhubalī alamatto saṅgāmāvacaroti?

Ahosiṃ ahaṃ bho raṭṭhapāla, vīsativassuddesikopi pañcavisativassuddesikopi hatthismimpi katāvī assasmimpi katāvī rathasmimpi katāvī dhanusmimpi katāvī tharusmimpi katāvī ūrubalī bāhubalī alamatto saṅgāmāvacaro, appekadāhaṃ bho raṭṭhapāla,iddhimā va maññe3 na attano balena samasamaṃ4 samanupassāmīti.

--------------------------

1. Yamaṃ-sayyā, ye ahaṃ-[PTS] machasaṃ, 2. Paṇṇavīsati-macasaṃ,syā paṇṇuvīsati-[PTS] 3. Iddhimā ca maññe-sīmu. Iddhimā maññe-syā. 4. Attano balena samaṃ-sīmu.

[BJT Page 442] [\x 442/]

Taṃ kiṃ maññasi mahārāja, evameva tvaṃ etarahi ūrubalī bāhubalī alamatto saṅgāmāvacaroti.?

Nohidaṃ bho raṭṭhapāla, etarahi jiṇṇo vuddho mahallako addhagato vayo anuppatto, āsītiko me vayo vattati. Appekadāhaṃ bho raṭṭhapāla, idha pādaṃ karissāmīti aññeneva pādaṃ kāromīti.

Idaṃ kho taṃ mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ ’upanīyati loko addhuvo’ti. Yamahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajitoti.

Acchariyaṃ bho raṭṭhapāla, abbhūtaṃ bho raṭṭhapāla, yāvasubhāsitamidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena upanīyati loko addhuvoti. Upanīyati hi bho raṭṭhapāla, loko addhuvo.

Saṃvijjante kho bho raṭṭhapāla, imasmiṃ rājakule hatthikāyāpi assakāyāpi rathakāyāpi pattikāyāpi, ye amhākaṃ āpadāsu pariyodhāya [PTS Page 070] [\q 70/] vattissanti. ’Attāṇo1 loko anabhissaro’ti bhavaṃ raṭṭhapālo āha. Imassa pana bho raṭṭhapāla ,bhāsitassa kathaṃ attho daṭṭhabboti?.

Taṃ kiṃ maññasi mahārāja, atthi te koci anusāyiko ābādhoti?

Atthi me bho raṭṭhapāla, anusāyiko ābādho. Appekadā maṃ bho raṭṭhapāla, mittāmaccā ñātisāḷohitā parivāretvā ṭhitā honti idāni rājā korabyo kālaṃ karissati, idāni rājā korabeyyā kālaṃ karissatī’ti.

Taṃ kiṃ maññasi mahārāja, labhasi tvaṃ te mittāmacce ñātisāḷohite ’āyantu me bhonto mittāmaccā ñātisāḷohitā, sabbeva santā imaṃ vedanaṃ saṃvibhajatha, yathāhaṃ lahukatarikaṃ vedanaṃ vediyeyya’nti, udāhu tvaṃyeva taṃ vedanaṃ vediyasīti?

Nāhaṃ bho raṭṭhapāla, labhāmi te mittāmacce ñātisālohite āyantu me bhonto mittāmaccā ñātisāḷohitā, sabbeva santā imaṃ vedanaṃ saṃvibhajatha, yathāhaṃ lahukatarikaṃ vedanaṃ vediyeyyanti. Atha kho ahameva taṃ vedanaṃ vediyāmīti.

Idaṃ kho taṃ mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ’attāṇo1 loko anabhissaro’ti yamahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajitoti.

Acchariyaṃ bho raṭṭhapāla, abbhūtaṃ bho raṭṭhapāla, yāvasubhāsitamidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena ’attāṇo loko anabhissaro’ti. Attāṇo hi bho raṭṭhapāla, loko anabhissaro.

--------------------------

1. Atāṇe-sīmu, machasaṃ,sya.

[BJT Page 444] [\x 444/]

Saṃvijjati kho bho raṭṭhapāla, imasmiṃ rājakule pahūtaṃ hiraññasuvaṇaṇaṃ bhūmigatañceva vehāsagatañca, ’assako loko sabbaṃ pahāya gamanīya’ntī, bhavaṃ raṭṭhapālo āha. Imassa pana bho raṭṭhapāla, bhāsitassa kathaṃ attho daṭṭhabboti?.

Taṃ kiṃ maññasi mahārāja, yathā tvaṃ etarahi pañcahi [PTS Page 071] [\q 71/] kāmaguṇehi samappito samaṅgībhūto paricāresi. Lacchasi tvaṃ paratthāpi, evamevāhaṃ imeheva pañcahi kāmaguṇehi samappito samaṅgībhūto paricāremīti. Udāhū aññe imaṃ bhogaṃ paṭipajjissanti, tvaṃ pana yathākammaṃ gamissasīti.?

Yathāhaṃ bho raṭṭhapāla, etarahi pañcahi kāmaguṇehi samappito samaṅgībhūto paricāremi. Nāhaṃ lacchāmi paratthāpi evamevāhaṃ imeheva pañcahi kāmaguṇehi samappito samaṅgībhūto paricāremiti. Atha kho aññe imaṃ bhogaṃ paṭipajjissanti. Ahaṃ pana yathākammaṃ gamissāmīti.

Idaṃ kho taṃ mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ: ’assako loko sabbaṃ pahāya gamaṇīya’nti. Yamahaṃ ñātvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajitoti.

Acchariyaṃ bho raṭṭhapāla, abbhūtaṃ bho raṭṭhapāla, yāva subhāsitamidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena ’assako loko, sabbaṃ pahāya gamanīya’nti, assako hi bho raṭṭhapāla, loko sabbaṃ pahāya gamanīyaṃ.

’Ūno loko atitto taṇhā dāso’ti bhavaṃ raṭṭhapālo āha. Imassa pana bho raṭṭhapāla, bhāsitassa kathaṃ attho daṭṭhabboti?

Taṃ kiṃ maññasi mahārāja, phītaṃ kuruṃ ajjhāvasasīti?

Evaṃ bho raṭṭhapāla, phītaṃ kuruṃ ajjhāvasāmīti.

Taṃ kiṃ maññasi mahārāja, idha te puriso āgaccheyya puratthimāya disāya saddhāyiko paccayiko. So taṃ upasaṅkamitvā evaṃ vadeyya: yagghe mahārāja, jāneyyāsi, ahaṃ āgacchāmi puratthimāya disāya, tatthaddasaṃ mahantaṃ janapadaṃ iddhañceva phītañca bahujanaṃ ākiṇṇamanussaṃ, bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā, bahuṃ tattha dhanadhaññaṃ1, bahuṃ tattha hirañña suvaṇṇaṃ akatañceva katañca, bahu tattha itthipariggaho. Sakkā ca tāvatakena balamattena2 abhivijinituṃ, abhivijina mahārājā’ti. Kinti naṃ kareyyāsīti? [PTS Page 072] [\q 72/]

Tampi mayaṃ bho raṭṭhapāla, abhivijiya3 ajjhāvaseyyāmāti.

-------------------------

1. Bahu tattha dantājinaṃ-syā, [PTS] 2. Balatthena-[PTS] tāvattakena balatthena syā. 3. Abhivijjiya-syā.

[BJT Page 446] [\x 446/]

Taṃ kiṃ maññasi mahārāja, idha te puriso āgaccheyya pacchimāya disāya saddhāyiko paccayiko. So taṃ upasaṅkamitvā evaṃ vadeyya: yagghe mahārāja, jāneyyāsi, ahaṃ āgacchāmi pacchimāya disāya, tatthaddasaṃ mahantaṃ janapadaṃ iddhañceva phītañca bahujanaṃ ākiṇṇamanussaṃ, bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā, bahuṃ tattha dhanadhaññaṃ, bahuṃ tattha hirañña suvaṇṇaṃ akatañceva katañca, bahu tattha itthipariggaho. Sakkā ca tāvatakena balamattena abhivijinituṃ, abhivijina mahārājā’ti. Kinti naṃ kareyyāsīti?

Taṃ kiṃ maññasi mahārāja, idha te puriso āgacchayye uttarāya disāya saddhāyiko paccayiko. So taṃ upasaṅkamitvā evaṃ vadeyya: yagghe mahārāja, jāneyyāsi, ahaṃ āgacchāmi uttarāya disāya, tatthaddasaṃ mahantaṃ janapadaṃ iddhañceva phītañca bahujanaṃ ākiṇṇamanussaṃ, bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā, bahuṃ tattha dhanadhaññaṃ, bahuṃ tattha hirañña suvaṇṇaṃ akatañceva katañca, bahu tattha itthipariggaho. Sakkā ca tāvatakena balamattena abhivijinituṃ, abhivijina mahārājā’ti. Kinti naṃ kareyyāsīti?

Taṃ kiṃ maññasi mahārāja, idha te puriso āgaccheyya dakkhiṇāya disāya saddhāyiko paccayiko. So taṃ upasaṅkamitvā evaṃ vadeyya: yagghe mahārāja, jāneyyāsi, ahaṃ āgacchāmi dakkhiṇāya disāya, tatthaddasaṃ mahantaṃ janapadaṃ iddhañceva phītañca bahujanaṃ ākiṇṇamanussaṃ, bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā, bahuṃ tattha dhanadhaññaṃ, bahuṃ tattha hirañña suvaṇṇaṃ akatañceva katañca, bahu tattha itthipariggaho. Sakkā ca tāvatakena balamattena abhivijinituṃ, abhivijina mahārājā’ti. Kinti naṃ kareyyāsīti?

Taṃ kiṃ maññasi mahārāja, idha te puriso āgaccheyya parasamuddato saddhāyiko paccayiko. So taṃ upasaṅkamitvā evaṃ vadeyya: yagghe mahārāja, jāneyyāsi, ahaṃ āgacchāmi parasamuddato disāya, tatthaddasaṃ mahantaṃ janapadaṃ iddhañceva phītañca bahujanaṃ ākiṇṇamanussaṃ, bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā, bahuṃ tattha dhanadhaññaṃ, bahuṃ tattha hirañña suvaṇṇaṃ akatañceva katañca, bahu tattha itthipariggaho. Sakkā ca tāvatakena balamattena abhivijinituṃ, abhivijina mahārājā’ti. Kinti naṃ kareyyāsīti?

Tampi mayaṃ bho raṭṭhapāla, abhivijiya ajjhāvaseyyāmāti.

Idaṃ kho taṃ mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ: ’ūno loko atitto taṇhādāso’ti. Yamahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajitoti.

Accariyaṃ bho raṭṭhapāla, abbhūtaṃ bho raṭṭhapāla, yāva subhāsitamidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena ’ūno loko atitto taṇhādāso’ti. Ūno hi bho raṭṭhapāla loko atitto taṇhādāsoti.

Idamavocāyasmā raṭṭhapālo, idaṃ vatvā athāparaṃ etadavoca:

Passāmi loke sadhane manusse
Laddhāna cittaṃ na dadanti mohā,
Luddhā dhanaṃ sannicayaṃ karonti
Bhiyyova1 kāme abhipatthayanti.
Rājā pasayha2 paṭhaviṃ vijitvā3
Sasāgarantaṃ mahimāvasanto,4
Oraṃ samuddassa atittarūpo
Pāraṃ samuddassapi patthayetha. [PTS Page 073] [\q 73/]
Rājā ca aññe ca bahū manussā
Avītataṇhā5 maraṇaṃ upenti,
Ūnāva hutvāna jahanti dehaṃ
Kāme hi lokamhi nahatthi titti.

--------------------------

1. Bhiyyo ca-syā 2. Pasayhā-sīmu, machasaṃ,[PTS] 3. Jinitvā-sīmu. 4. Mahiṃ āvasanto-[PTS] mahiyāvasanto-sīmu. 5. Atittataṇhā-machasaṃ.

[BJT Page 448] [\x 448/]

Kandanti naṃ ñātī1 pakiriya kese
Aho vatā no2 amarāti cāhu,
Vatthena naṃ pārutaṃ nīharitvā
Citaṃ samādhāya tato ḍahanti.
So ḍayhati sūlehi tujjamāno
Ekena vatthena pahāya bhoge,
Na mīyamānassa bhavanti tāṇā
¥ātīdha mittā atha vā sahāyā.
Dāyādakā tassa dhanaṃ haranti
Satto pana gacchati yena kammaṃ,
Na mīyamānaṃ dhanamanveti kiñci
Puttā ca dārā ca dhanañca raṭṭhaṃ.
Na dīghamāyuṃ labhate dhanena
Na cāpi cittena jaraṃ vihanti,
Appaṃ hidaṃ3 jīvitamāhu dhīrā
Asassataṃ4 vipparināmadhammaṃ.
Aḍḍhā daḷiddā ca phūsanti phassaṃ
Bālo ca dhīro ca tatheva phūṭṭho,
Bālo hi bālyāvadhitova seti
Dīro ca na vedhati phassaphūṭṭho.
Tasmā hi paññāva dhanena seyyo
Yāya vosānaṃ idhādhigacchati,
Abyositattā5 hi bhavābhavesu
Pāpāni kammāni karonti mohā.
Upeti gabbhañca parañca lokaṃ
Saṃsāramāpajja paramparāya,
Tassappapañño abhisaddahanto
Upeti gabbhañca parañca lokaṃ. [PTS Page 074] [\q 74/]
Coro yathā sandhimūkhe gahīto
Sakammanā6 haññati pāpadhammo,
Evaṃ pajā pecca paraṃ hi loke
Sakammanā haññati pāpadhammo.7

-------------------------

1. Taṃ ñāti-sīmu. 2. Ne-[PTS] 3. Appakañcidaṃ- syā. 4. Assassataṃ-syā. 5. Asositattā-sīmu, [PTS] 6. Sakammunā-machasaṃ,syā 7. Pāpadhammā-syā.

[BJT Page 450] [\x 450/]

Kāmā hi citrā madhurā manoramā
Virūparūpena mathenti cittaṃ,
Ādīnavaṃ kāmaguṇesu disvā
Tasmā ahaṃ pabbajitomhi rāja.
Dumapphalānīca1 patanti mānavā
Daharā ca vuddhā ca sarīrabhedā,
Etampi disvā2 pabbajitomhi rāja
Apaṇṇakaṃ sāmaññameva seyyo"ti.

Raṭṭhapālasuttaṃ dutiyaṃ.

-------------------------

1. Dūmapphalāneva-sīmu, machasaṃ,syā. 2. Etaṃ viditvā-syā evampi disvā-sīmu.