[BJT Vol M - 2] [\z M /] [\w II /]
[PTS Vol M - 2] [\z M /] [\f II /]
[PTS Page 074] [\q 74/]
[BJT Page 452] [\x 452/]

Suttantapiṭake
Majjhimanikāyo
Majjhimapaṇṇāsako
4. Rājavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2.4.3.
83 Makhādevasuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā mithilāyaṃ viharati makhādevambavane.1 Atha kho bhagavā aññatarasmiṃ padese sitaṃ pātvākāsi. Atha kho āyasmato ānandassa etadahosi: ko nu kho hetu, ko paccayo bhagavato sitassa pātukammāya, na akāraṇe2 tathāgatā sitaṃ pātukarontī’ti. Atha kho āyasmā ānando ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca: ko nu kho bhante,hetu ko paccayo bhagavato sitassa pātukammāya? Na akāraṇe2 tathāgatā sitaṃ pātukarontī’ti.

Bhūtapubbaṃ ānanda, imissāyeva mithilāya rājā ahosi makhādevo3 nāma dhammiko dhammarājā dhamme ṭhito mahārājā dhammaṃ carati brāhmaṇagahapatikesu negamesu4 cepi jānapadesu ca. Uposathañca upavasati cātuddasiṃ [PTS Page 075] [\q 75/] pañcadasiṃ aṭṭhamiñca pakkhassa.

Atha kho ānanda, rājā makhādevo bahunnaṃ5 vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena kappakaṃ āmantesi: ’yadā me samma kappaka, passeyyāsi sirasmiṃ palitāni6 jātāni, atha me āroceyyāsī’ti. Evaṃ devāti kho ānanda, kappako rañño makhādevassa paccassosi. Addasā kho ānanda, kappako bahunnaṃ5 vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena rañño makhādevassa sirasmiṃ palitāni jātāni. Disvāna rājānaṃ makhādevaṃ etadavoca: pātubhūtā kho devassa devadūtā, dissanti sirasmiṃ palitāni6 jātānī’ti. Tena hi samma kappaka, tāni palitāni sādhukaṃ saṇḍāsena uddharitvā mama7 añjalismiṃ patiṭṭhāpehīti. Evaṃ devāti kho ānanda, kappako rañño makhādevassa paṭissutvā tāni palitāni sādhukaṃ saṇḍāsena uddharitvā rañño makhādevassa añjalismiṃ patiṭṭhāpesi.

Atha kho ānanda, rājā makhādevo kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ āmantāpetvā etadavoca: pātubhūtā kho me tāta kumāra devadūtā, dissanti sirasmiṃ palitāni jātāni,bhūttā kho pana me mānusakā kāmā, samayo dibbe kāme pariyesituṃ. Ehi tvaṃ tāta kumāra, imaṃ rajjaṃ paṭipajja, ahaṃ pana kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ

-------------------------

1. Maghadevambavane-machasaṃ,syā. 2. Na akāraṇena-[PTS] 3. Maghadevo-machasaṃ,syā 4. Nigamesu-sīmu. 5. Bahūnaṃ - machasaṃ,syā 6. Phalitāni-[PTS] 7. Mamaṃ-[PTS]

[BJT Page 454] [\x 454/]

Pabbajissāmi. Tena hi tāta kumāra, yadā tvampi passeyyāsi sirasmiṃ palitāni jātāni, atha kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyāsi. Yena me idaṃ kalyāṇaṃ vaṭṭaṃ1 nihitaṃ anuppavatteyyāsi. Mā kho me tvaṃ antimapuriso ahosi. Yasmiṃ kho tāta kumāra, purisayuge vattamāne evarūpassa kālyāṇassa vaṭṭassa samucchedo hoti, so tesaṃ antimapuriso hoti. Taṃ tāhaṃ tāta kumāra, evaṃ vadāmi: ’yena me idaṃ kalyāṇaṃ [PTS Page 076] [\q 76/] vaṭṭaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosī’ti.

Atha kho ānanda, rājā makhādevo kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā imasmiṃyeva makhādevambavane kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. So mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ2, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, muditāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ2, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ,tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi,

Rājā kho panānanda, makhādevo caturāsītivassasahassāni kumārakīḷitaṃ kīḷi, caturāsītivassasahassāni oparajjaṃ3 kāresi, caturāsīti vassasahassāni rajjaṃ kāresi, caturāsītivassasahassāni imasmiṃ yeva makhādevambavane agārasmā anagāriyaṃ pabbajito brahmacariyaṃ cari. So cattāro brahmavihāre bhāvetvā kāyassa bhedā parammaraṇā brahmalokūpago ahosi.

Atha kho ānanda, rañño makhādevassa putto bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena kappakaṃ āmantesi: ’yadā me samma kappaka, passeyyāsi sirasmiṃ palitāni jātāni. Atha me āroceyyāsī’ti. Evaṃ devāti kho ānanda, kappako rañño makhādevassa puttassa paccassosi. Addasā kho ānanda, kappako bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena rañño makhādevassa puttassa sirasmiṃ palitāni jātāni, disvāna rañño makhādevassa puttaṃ etadavoca: ’pātubhūtā kho devassa devadūtā, dissanti sirasmiṃ [PTS Page 077] [\q 77/] palitāni jātānī’ti. Tena hi samma kappaka, tāni palitāni sādhukaṃ saṇḍāsena uddharitvā mama añjalismiṃ patiṭṭhāpehī’ti. Evaṃ devāti kho ananda, kappako rañño makhādevassa puttassa paṭissutvā tāni palitāni sādhukaṃ saṇḍāsena uddharitvā rañño makhādevassa añjalismiṃ patiṭṭhāpesi.

-------------------------

1.Vattaṃ-machasaṃ,syā 2. Catutthaṃ-machasaṃ,syā 3. Uparajjaṃ-syā.

[BJT Page 456] [\x 456/]

Atha kho ānanda, rañño makhādevassa putto kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ āmantāpetvā etadavoca: ’pātubhūtā kho me tāta kumāra, devadūtā dissanti, sirasmiṃ palitāni jātāni, bhūttā kho pana me mānusakā kāmā, samayo dibbe kāme pariyesituṃ, ehi tvaṃ tāta kumāra, imaṃ rajjaṃ paṭipajja, ahaṃ pana kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmi. Tena hi tāta kumāra, yadā tvampi passeyyasi sirasmiṃ palitāni jātāni, atha kappakassa gāmavaraṃ datvā, jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyāsi. Yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosi. Yasmiṃ kho tāta kumāra, purisayuge vattamāne evarūpassa kalyāṇassa vaṭṭassa samucchedo hoti, so tesaṃ antimapuriso hoti. Taṃ tāhaṃ tāta kumāra, evaṃ vadāmi: yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosī’ti.

Atha kho ānanda,rañño makhādevo putto kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā imasmiṃyeva makhādevambavane kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. So mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ2, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya1 sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, muditāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ2, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ,tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena [PTS Page 078] [\q 78/] pharitvā vihāsi. Rañño kho panānanda, makhādevassa putto caturāsītivassasahassāni kumārakiḷitaṃ kīḷi, caturāsītivassasahassāni oparajjaṃ kāresi, caturāsītivassasahassāni rajjaṃ kāresi, caturāsītivassasahassāni imasmiṃyeva makhādevambavane agārasmā anagāriyaṃ pabbajito brahmacariyaṃ cari. So cattāro brahmavihāre bhāvetvā kāyassa bhedā parammaraṇā brahmalokūpago ahosi.

Rañño kho panānanda,makhādevassa puttappaputtakā2. Tassa paramparā caturāsītikhattiyasahassāni3 imasmiṃyeva makhādevambavane kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃsu. Te mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu. Tathā dutiyaṃ tathā tatiyaṃ, tathā catutthiṃ4. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena eritvā vihariṃsu. Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, muditāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ2, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu.

-------------------------

1. Sabbatthatāya-sīmu. 2. Puttappaputtikā -sīmu. 3. Caturāsītirājasahassāni-machasaṃ caturāsītisahassāni-syā 4. Catutthaṃ-machasaṃ,syā.

[BJT Page 458] [\x 458/]

Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihariṃsu. Te caturāsītivassasahassāni kumārakiḷitaṃ kīḷiṃsu, caturāsītivassasahassāni oparajjaṃ1 kāresuṃ,caturāsītivassasahassāni rajjaṃ kāresuṃ, caturāsītivassasahassāni imasmiṃyeva makhādevambavane agārasmā anagāriyaṃ pabbajitā brahmacariyaṃ cariṃsu. Te cattāro brahmavihāre bhāvetvā kāyassa bhedā parammaraṇā brahmalokūpagā ahesuṃ.

Nimi tesaṃ rājānaṃ2 pacchimako ahosi dhammiko dhammarājā, dhamme ṭhito mahārājā dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca, uposathañca upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassa.

Bhūtapubbaṃ ānanda, devānaṃ tāvatiṃsānaṃ [PTS Page 079] [\q 79/] sudhammāyaṃ sabhāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: ’lābhā vata bho videhānaṃ, suladdhaṃ vata3 bho videhānaṃ. Yesaṃ nimirājā dhammiko dhammarājā dhamme ṭhito mahārājā dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca, uposathañca upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassāti.

Atha kho ānanda, sakko devānamindo deve tāvatiṃse āmantesi: ’iccheyyātha no tumhe mārisā, nimiṃ rājānaṃ daṭṭhu’nti. Icchāma mayaṃ mārisa, nimiṃ rājānaṃ daṭṭhunti. Tena kho pana samayena nimi rājā tadahuposathe paṇṇarase sasīsaṃ nahāto4 uposathiko upari pāsādavaragato nisinno hoti. Atha kho ānanda, sakko devānamindo seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ devesu tāvatiṃsesu antarahito nimissa rañño pamukhe5 pāturahosi. Atha kho ānanda, sakko devānamindo nimiṃ rājānaṃ etadavoca: ’lābhā te mahārāja,suladdhaṃ te mahārāja, devā te mahārāja tāvatiṃsāsudhammāya sabhāyaṃ kittayamānarūpā sannisinnā: ’lābhā vata bho videhānaṃ, suladdhaṃ vata bho videhānaṃ yesaṃ nimi rājā dhammiko dhammarājā dhamme ṭhito mahārājā dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca, uposathañca upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassā’ti. Devā te mahārāja, tāvatiṃsā dassanakāmā, tassa te ahaṃ mahārāja, sahassayuttaṃ ājaññarathaṃ pahiṇissāmi, abhiruheyyāsi mahārāja, dibbaṃ yānaṃ avikampamāno’ti.

Adhivāsesi kho ānanda,nimirājā tuṇhībhāvena. Atha kho ānanda, sakko devānamindo nimissa rañño adhivāsanaṃ viditvā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya. Evamevaṃ nimissa rañño pamukhe antarahito devesu tāvatiṃsesu pāturahosi.

-------------------------

1. Uparajjaṃ-syā,machasaṃ. 2. Rājā-syā. 3. Suladdhalābhāvata-sīmu. 4. Sīsanahāto-syā sīsaṃ nahāto-[PTS] 5. Sammukhe-syā.

[BJT Page 460] [\x 460/]

Atha kho ānanda, sakko devānamindo mātalisaṅgāhakaṃ āmantesi: ehi tvaṃ samma mātali, sahassayuttaṃ ājaññarathaṃ yojetvā nimiṃ rājānaṃ upasaṅkamitvā evaṃ vadesi: ’ayaṃ te mahārāja, sahassayutto ājaññaratho sakkena devānamindena pesito. Abhirubheyyāsi mahārāja, dibbaṃ [PTS Page 080] [\q 80/] yānaṃ avikampamāno’ti. Evaṃ bhaddantavāti2 kho ānanda, mātali saṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ yojetvā nimiṃ rājānaṃ upasaṅkamitvā etadavoca: ’ayaṃ te mahārāja sahassayutto ājaññaratho sakkena devānamindena pesito, abhiruha mahārāja, dibbaṃ yānaṃ avikampamāno. Api ca mahārāja, katamena taṃ nemi, yena vā pāpakammā pāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedenti, yena vā kalyāṇakammā kalyāṇānaṃ kammānaṃ vipākaṃ paṭisaṃvedentī’ti?. Ubhayeneva maṃ mātali nehīti. Sampāpesi3 kho ānanda, mātalisaṅgāhako nimiṃ rājānaṃ sudhammaṃ sabhaṃ4. Addasā kho ānanda, sakko devānamindo nimiṃ rājānaṃ dūratova āgacchantaṃ,disvāna nimiṃ rājānaṃ etadavoca:

Ehi kho mahārāja, svāgataṃ5 mahārāja, devā te6 mahārāja, tāvatiṃsā sudhammāyaṃ sabhāyaṃ kittayamānarūpā sannisinnā, ’lābhā vata bho videhānaṃ, suladdhaṃ vata7 bho videhānaṃ, yesaṃ nimi rājā dhammiko dhammarājā dhamme ṭhito mahārājā dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca. Uposathañca upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassā’ti. Devā te mahārāja, tāvatiṃsā dassanakāmā, abhirama mahārāja, devesu devānubhāvenāti. Alaṃ mārisa, tattheva maṃ mithilaṃ paṭinetu. Tatthāhaṃ dhammaṃ carissāmi brāhmaṇagahapatikesu negamesu ceva jānapadesu ca, uposathañca upavasissāmi cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassāti atha kho ananda, sakko devānamindo mātali saṅgāhakaṃ āmantesi: ehi tvaṃ samma mātali, sahassayuttaṃ ājaññarathaṃ yojetvā nimiṃ rājānaṃ tattheva mitilaṃ paṭinehīti. Evaṃ bhaddantavāti kho ānanda, mātalisaṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ yojetvā nimiṃ rājānaṃ tattheva mithilaṃ paṭinesi.

Tatra sudaṃ ānanda, nimirājā dhammaṃ carati brāhmaṇagahapatikesu negamesu ceva jānapadesu ca, uposathañca [PTS Page 081] [\q 81/] upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiñca pakkhassa. Atha kho ānanda, nimirājā bahunnaṃ vassasahassānaṃ accayena kappakaṃ āmantesi, ’yadā me samma kappaka, passeyyāsi sirasmiṃ palitāni jātāni, atha me āroceyyāsī’ti. Evaṃ devāti kho ānanda, kappako nimissa rañño paccassosi. Addasā kho ānanda, kappako bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena nimissa rañño sirasmiṃ palitāni jātāni, disvāna nimiṃ rājānaṃ etadavoca: pātubhūtā kho devassa devadūtā, dissanti sirasmiṃ palitāni jātānī’ti. Tena hi samma

--------------------------

1. Mātaliṃ saṅgāhakaṃ-machasaṃ,syā 2. Evaṃ hotu bhaddantavāti-[PTS] 3. Sampavesesi-syā,machasaṃ 4. Sudhammāyaṃ sabhāyaṃ-syā 5. Sāgataṃ-sīmu.[PTS] 6. Ta dassanakāmā- machasaṃ. 7. Suladdhalābhā vata-sīmu.

[BJT Page 462] [\x 462/]

Kappaka,tāni palitāni sādhukaṃ saṇḍāsena uddharitvā mama añjalismiṃ patiṭṭhāpehī’ti. Evaṃ devāti kho ānanda, kappako nimissa rañño paṭisutvā tāni palitāni sādhukaṃ saṇḍāsena uddharitvā nimissa rañño añjalismiṃ patiṭṭhāpesi. Atha kho ānanda, nimi rājā kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ āmantāpetvā etadavoca: ’pātubhūtā kho me tāta kumāra, devadūtā, dissanti sirasmiṃ palitāni jātāni, bhuttā kho pana me mānusakā kāmā, samayo dibbe kāme pariyesituṃ. Ehi tvaṃ tāta kumāra, imaṃ rajjaṃ paṭipajja, ahaṃ pana kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmi. Tena hi tāta kumāra, yadā tvampi passeyyāsi sirasmiṃ palitāni jātāni, atha kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyāsi, yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosi. Yasmiṃ kho tāta kumāra, purisayuge vattamāne evarūpassa kalyāṇassa vaṭṭassa samucchedo hoti, so tesaṃ antimapuriso hoti. Taṃ tāhaṃ tāta kumāra, evaṃ vadāmi: ’yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihita anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosī’ti.

Atha kho ānanda, rājā makhādevo kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā imasmiṃyeva makhādevambavane kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. So mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā [PTS Page 082] [\q 82/] tatiyaṃ, tathā catutthiṃ2, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, muditāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ2, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi, upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ,tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi,

Nimi kho panānanda, rājā caturāsītivassasahassāni kumārakīḷitaṃ kīḷi, caturāsītivassasahassāni oparajjaṃ kāresi, caturāsītivassasahassāni rajjaṃ kāresi, caturāsīti vassasahassāni imasmiṃyeva makhādevambavane agārasmā anagāriyaṃ pabbajito brahmacariyaṃ cari. So cattāro brahmavihāre bhāvetvā kāyassa bhedā parammaraṇā brahmalokūpago ahosi.

Nimissa kho panānanda, rañño kalārajanako nāma putto ahosi. So na agārasmā anagāriyaṃ pabbaji. So taṃ kalyāṇaṃ vaṭṭaṃ samucchindi. So tesaṃ antimapuriso ahosi. Siyā kho pana te ānanda, evamassa: añño nūna tena samayena rājā makhādevo

[BJT Page 464] [\x 464/]

Ahosi yena1 taṃ kalyāṇaṃ vaṭṭaṃ nihitanti2. Na kho panetaṃ ānanda, evaṃ daṭṭhabbaṃ. Ahaṃ tena samayena rājā makhādevo ahosiṃ., Ahaṃ taṃ kalyāṇaṃ vaṭṭaṃ nihiniṃ3 mayā taṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ pacchimā janatā anuppavattesi. Taṃ kho panānanda, kalyāṇaṃ vaṭṭaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvadeva brahmalokūpapattiyā.

Idaṃ kho panānanda, etarahi mayā kalyāṇaṃ vaṭṭaṃ nihitaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Katamā cānanda,etarahi mayā kalyāṇaṃ vaṭṭaṃ nihitaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājivo [PTS Page 083] [\q 83/] sammāvāyāmo sammāsati sammāsamādhi. Idaṃ kho ānanda, etarahi mayā kalyāṇaṃ vaṭṭaṃ nihitaṃ ekkanta nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Taṃ kho ahaṃ ānanda, evaṃ vadāmi: yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ anuppavatteyyātha. Mā kho me tumhe antimasurisā ahuvattha. Yasmiṃ kho ānanda, purisayuge vattamāne evarūpassa kalyāṇassa vaṭṭassa samucchedo hoti, so tesaṃ antimapuriso hoti. Taṃ vo ahaṃ ānanda, evaṃ vadāmi: yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ anuppavatteyyātha. Mā kho me tumhe antimapurisā ahuvatthā’ti.

Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaṃ abhinanditi.

Makhādeva4 suttaṃ tatiyaṃ.

--------------------------

1. Yo-sīmu. 2. Nihinīti-sīmu 3. Nihaniṃ-[PTS] 4. Maghadeva-machasaṃ,syā.