[BJT Vol M - 2] [\z M /] [\w II /]
[PTS Vol M - 2] [\z M /] [\f II /]
[PTS Page 083] [\q 83/]
[BJT Page 466] [\x 466/]

Suttantapiṭake
Majjhimanikāyo
Majjhimapaṇṇāsako
4. Rājavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2.4.4.
84 Madhurasuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ āyasmā mahākaccāno madhurāyaṃ viharati gundāvane.1 Assosi kho rājā mādhuro2 avantiputto: samaṇo khalu bho kaccāno madhurāyaṃ viharati gundāvane.1 Taṃ kho pana bhavantaṃ kaccānaṃ evaṃ kalyāṇo kittisaddo abbhuggato: ’paṇḍito byatto medhāvī bahussuto cittakathi kalyāṇapaṭibhāno vuddho3 ceva arahā ca, sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī’ti. Atha kho rājā mādhuro2 avantiputto bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi madhurāya niyyāsi mahaccarājānubhāvena4 āyasmantaṃ mahākaccānaṃ dassanāya, yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yenāyasmā mahākaccāno tenupasaṅkami. Upasaṅkamitvā [PTS Page 084] [\q 84/] āyasmatā mahākaccānena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇiyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā mādhuro avantiputto āyasmantaṃ mahākaccānaṃ etadavoca: "brāhmaṇā bho kaccāna, evamāhaṃsu. Brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā. Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā"ti. Idha5 bhavaṃ kaccāno kimāhāti6. Ghosoyeva kho eso mahārāja,lokasmiṃ: brāhmaṇāva seṭṭho vaṇṇo,hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā. Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ti. Tadaminā petaṃ mahārāja, pariyāyena veditabbaṃ,yathā ghosoyeva eso lokasmiṃ: ’brāhmaṇāva seṭṭho vaṇṇo,hīno añño vaṇṇo brāhmaṇāva sukko vaṇṇo,kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā. Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ti.

Taṃ kiṃ maññasi mahārāja, khattiyassa cepi ijjheyya7 dhanena vā dhaññena vā rajatena vā jātarūpena vā, khattiyopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi,

Brāhmaṇopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi, vessopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi, suddopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti

--------------------------

1. Gundavane-sīmu, gundhuvane-syā 2. Madhuro-machasaṃ,syā,[PTS] 3. Vuḍḍho-syā 4. Mahaccā rājānubhāvena-sīmu. 5. Iti-sīmu, idaṃ-syā. 7. Iccheyya sīmu.

[BJT Page 468] [\x 468/]

Khattiyassa cepi bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā,khattiyopissāssa pubbuṭṭhāyi pacchānipāti kiṅkārapaṭissāvī manāpacārī piyavādī,brāhmaṇopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi, vessopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi, suddopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti

Taṃ kiṃ maññasi mahārāja, brāhmaṇassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, brāhmaṇopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi, vessopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi, suddopissāssa [PTS Page 085] [\q 85/] pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti.

Brāhmaṇassa cepi bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, brāhmaṇopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi, vessopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi, suddopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti.

Taṃ kiṃ maññasi mahārāja, vessassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, vessopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī, suddopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī, khattiyopissāssa brāhmaṇopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādīti?

Vessassa cepi bho kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā. Vessopissāssa pubbuṭṭhāyī pacchānipāti kiṅkārapaṭissāvī manāpacārī piyavādī, suddopissāssa pubbuṭṭhāyī pacchānipāti kiṅkārapaṭissāvī manāpacārī piyavādi, kattiyopissāssa pacchānipāti kiṅkārapaṭissāvī manāpacārī piyavādī, brāhmaṇopissāssa pubbuṭṭhāyī pacchānipāti kiṅkārapaṭissāvī manāpacārī piyavādīti.

Taṃ kiṃ maññasi mahārāja, suddassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, suddopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī, khattiyopissāssa pubbuṭṭhāyi pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādi, vessopissāssa pubbuṭṭhāyī paccānipāti kiṅkārapaṭissāvī manāpacārī piyavādīti?

[BJT Page 470] [\x 470/]

Suddassa cepi bho kacacāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, suddopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī, khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī, brāhmaṇopissāssa pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvi manāpacārī piyavādī vessopissāssa pubbuṭṭhāyī pacchānipāti kiṅkārapaṭissāvi manāpacārī piyavādīti.

Taṃ kiṃ maññasi mahārāja, yadi evaṃ sante ime cattāro vaṇṇā samasamā1 honti, no vā, kathaṃ vā te ettha hotīti? [PTS Page 086] [\q 86/]

Addhā kho bho kaccāna, evaṃ sante ime cattāro vaṇṇā samasamā1 honti. Nesaṃ2 ettha kiñci nānākaraṇaṃ samanupassāmīti.

Imināpi kho etaṃ mahārāja, pariyāyena veditabbaṃ: ’yathā ghosoyeveso lokasmiṃ, brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā. Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā"ti.

Taṃ kiṃ maññasi mahārāja, idhāssa khattiyo pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, no vā, kathaṃ vā te ettha hoti’ti?

Khattiyopi hi bho kaccāna, pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisunāvāco pharusāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya3. Evaṃ me ettha hoti, evañca pana me etaṃ arahataṃ sutanti.

Sādhu sādhu mahārāja, sādhu kho te etaṃ mahārāja, evaṃ hoti: sādhu ca pana te etaṃ arahataṃ sutaṃ, taṃ kiṃmaññasi mahārāja, idhāssa brāhmaṇo pāṇātipātī adinnādāyī kāmesu micchācārī musāvādi pisunāvāco pharūsāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhi,kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinīpātaṃ nirayaṃ upapajjeyya, no vā, kathaṃ vā te ettha voti’ti

Sādhu sādhu mahārāja, sādhu kho te etaṃ mahārāja, evaṃ hoti: sādhu ca pana te etaṃ arahataṃ sutaṃ, taṃ kiṃmaññasi mahārāja, idhāssa vesso pāṇātipātī adinnādāyī kāmesu micchācārī musāvādi pisunāvāco pharūsāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhi,kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, no vā, kathaṃ vā te ettha hoti’ti

Sādhu sādhu mahārāja, sādhu kho te etaṃ mahārāja, evaṃ hoti: sādhu ca pana te etaṃ arahataṃ sutaṃ, taṃ kiṃmaññasi mahārāja, idhāssa suddo pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisunāvāco pharusāvāco samphappalāpi abhijjhālu byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, no vā, kathaṃ vā te ettha hotīti?

Suddopi hi bho kaccāna, pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisunāvāco pharusāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya.2. Evaṃ me ettha hoti, evañca pana me etaṃ arahataṃ sutanti.

Sādhu sādhu mahārāja, sādhu kho te etaṃ mahārāja, evaṃ hoti, sādhu ca pana te etaṃ arahataṃ sutaṃ. Taṃ kiṃmaññasi mahārāja,yadi evaṃ sante ime cattāro vaṇṇā samasamā honti, no vā, kathaṃ vā te ettha hotīti? [PTS Page 087] [\q 87/]

Addhā kho bho kaccāna, evaṃ sante ime cattāro vaṇṇā samasamā honti, nesaṃ ettha kiñci nānākaraṇaṃ samanupassāmīti.

--------------------------

1. Samā honti-syā. 2. Nāhaṃ-syā 3. Uppajjeyya- [PTS]

[BJT Page 472] [\x 472/]

Imināpi kho etaṃ mahārāja, pariyāyena veditabbaṃ: yathā ghoso yeveso lokasmiṃ ’brahmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti,no abrāhmaṇā. Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ti.

Taṃ kiṃ maññasi mahārāja, idhāssa khattiyo pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā1 paṭivirato pharusāvācā2 paṭivirato samphappalāpā paṭivirato anabhijjhālū abyāpannacitto sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, no vā, kathaṃ vā te ettha hotīti?

Khattiyopi hi bho kaccāna, pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā1 paṭivirato pharusāvācā2 paṭivirato samphappalāpā paṭivirato anabhijjhālū abyāpannacitto sammādiṭṭhi, kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, evaṃ me ettha hoti, evañca pana me etaṃ arahataṃ sutanti.

Sādhu sādhu mahārāja, sādhu kho te etaṃ mahārāja, evaṃ hoti. Sādhu ca pana te etaṃ arahataṃ sutaṃ. Taṃ kiṃmaññasi mahārāja, idhāssa brāmaṇo pāṇātipātā paṭivirato adinnādāna paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā1 paṭivirato pharusāvācā2 paṭivirato samphappalāpā paṭivirato anabhijjhālū abyāpannacitto sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, no vā,kathaṃ vā te ettha hotīti?

Sādhu sādhu mahārāja, sādhu kho te etaṃ mahārāja, evaṃ hoti. Sādhu ca pana te etaṃ arahataṃ sutaṃ. Taṃ kiṃmaññasi mahārāja, idhāssa vesso pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā1 paṭivirato pharusāvācā2 paṭivirato samphappalāpā paṭivirato anabhijjhālū abyāpannacitto sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, no vā, kathaṃ vā te ettha hotīti?

Sādhu sādhu mahārāja, sādhu kho te etaṃ mahārāja, evaṃ hoti. Sādhu ca pana te etaṃ arahataṃ sutaṃ. Taṃ kiṃmaññasi mahārāja,idhāssa suddo pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā1 paṭivirato pharusāvācā2 paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi, kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, no vā, kathaṃ vā te ettha hotīti?.

Suddopi hi bho kaccāna, pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā1 paṭivirato pharusāvācā2 paṭivirato samphappalāpā paṭivirato anabhijjhālū abyāpannacitto sammādiṭṭhi, kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, evaṃ me ettha hoti, evañca pana me etaṃ arahataṃ sutanti.

Sādhu sādhu mahārāja, sādhu kho te etaṃ mahārāja, evaṃ hoti. Sādhu ca pana te etaṃ arahataṃ sutaṃ. Taṃ kiṃmaññasi mahārāja, yadi evaṃ sante ime cattāro vaṇṇā samasamā honti, no vā, kathaṃ vā te ettha hotīti?

Addhā kho bho kaccāna, evaṃ sante ime cattāro vaṇṇā samasamā honti. Nesaṃ2 ettha kiñci nānākaraṇaṃ samanupassāmīti.

Imināpi kho etaṃ mahārāja, pariyāyena veditabbaṃ: yathā ghoso yeveso lokasmiṃ,brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo,kaṇaho añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā. Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā"ti.

--------------------------

1. Pisuṇāya vācāya-machasaṃ,syā. - Pisunāvācāya-[PTS] 2. Pharusāya vācāya-machasaṃ,fasyā - pharusāvācāya-[PTS] 3. Nāsaṃ-sīmu. Nāhaṃ-syā.

[BJT Page 474] [\x 474/]

Taṃ kiṃ maññasi mahārāja, idha khattiyo sandhiṃ vā chindeyya, nillopaṃ vā hareyya, ekāgārikaṃ vā kareyya, paripanthe vā, tiṭṭheyya, paradāraṃ vā gaccheyya. Taṃ cete purisā gahetvā dasseyyuṃ, ’ayaṃ te deva, coro āgucārī1, imassa yaṃ icchasi, taṃ daṇḍaṃ paṇehī’ti kinti naṃ kareyyāsīti?

Ghāteyyāma vā, bho kaccāna, jāpeyyāma2vā, pabbājeyyāma vā, yathāpaccayaṃ vā kareyyāma. Taṃ kissa hetu? Yā hissa bho kaccāna, pubbe khattiyoti samaññā, sāssa antarahitā, corotveva saṅkhaṃ3 gacchatī’ti.

Taṃ kiṃ maññasi mahārāja, idha brāhmaṇo sandhiṃ vā chindeyya,nillopaṃ vā hareyya, ekāgārikaṃ vā kareyya, paripanthe vā, tiṭṭheyya, paradāraṃ vā gaccheyya. Taṃ cete purisā gahetvā dasseyyuṃ, ’ayaṃ te deva, coro āgucārī,imassa yaṃ icchasi, taṃ daṇḍaṃ paṇehī’ti kinti naṃ kareyyāsīti?

Ghāteyyāma vā, bho kaccāna, jāpeyyāma vā, pabbājeyyāma vā, yathāpaccayaṃ vā kareyyāma. Taṃ kissa hetu? Yā hissa bho kaccāna, pubbe brāhmaṇoti samaññā, sāssa antarahitā, corotveva saṅkhaṃ3 gacchatī’ti.

Taṃ kiṃ maññasi mahārāja, idha vesso sandhiṃ vā chindeyya,nillopaṃ vā hareyya, ekāgārikaṃ vā kareyya, paripanthe vā, tiṭṭheyya, paradāraṃ vā gaccheyya. Taṃ cete purisā gahetvā dasseyyuṃ, ’ayaṃ te deva, coro āgucārī,imassa yaṃ icchasi, taṃ daṇḍaṃ paṇehī’ti kinti naṃ kareyyāsīti?

Ghāteyyāma vā, bho kaccāna, jāpeyyāma vā, pabbājeyyāma vā, yathāpaccayaṃ vā kareyyāma. Taṃ kissa hetu? Yā hissa bho kaccāna, pubbe vessoti samaññā, sāssa antarahitā, corotveva saṅkhaṃ3 gacchatī’ti.

Taṃ kiṃ maññasi mahārāja, idha suddo sandhiṃ vā chindeyya,nillopaṃ vā hareyya, ekāgārikaṃ vā kareyya, paripanthe vā, tiṭṭheyya, paradāraṃ vā gaccheyya. Taṃ cete purisā gahetvā dasseyyuṃ, ’ayaṃ te deva, coro āgucārī,imassa yaṃ icchasi, taṃ daṇḍaṃ paṇehī’ti kinti naṃ kareyyāsīti?

Ghāteyyāma vā, bho kaccāna, jāpeyyāma vā, pabbājeyyāma vā, yathāpaccayaṃ vā kareyyāma. Taṃ kissa hetu? Yā hissa bho kaccāna, pubbe suddoti samaññā, sāssa antarahitā, corotveva saṅkhaṃ3 gacchatī’ti.

Taṃ kiṃ maññasi mahārāja, yadi evaṃ sante, ime cattāro vaṇṇā samasamā honti, no vā, kathaṃ vā te ettha hotīti? [PTS Page 088] [\q 88/]

Addhā kho bho kaccāna, evaṃ sante ime cattāro vaṇṇā samasamā honti nesaṃ ettha kiñci nānākaraṇaṃ samanupassāmīti.

Imināpi kho etaṃ mahārāja, pariyāyena veditabbaṃ: yathā ghosoyeveso lokasmiṃ, brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā, brāhmaṇāva brahmuṇo puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā"ti.

Taṃ kiṃ maññasi mahārāja, idha khattiyo kesamasuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito assa, virato pāṇātipātā virato adinnādānā virato musāvādā ekabhattiko brahmacārī sīlavā kalyāṇadhammo, kinti naṃ kareyyāsīti?

Abhivādeyyāma vā bho kaccāna, paccuṭṭheyyāma vā āsanena vā nimanteyyāma abhinimanteyyāma vā naṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi, dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma. Taṃ kissa hetu? Yā hissa bho kaccāna, pubbe khattiyoti samaññā, sāssa antarahitā, samaṇotveva saṅkhaṃ3 gacchatīti.

--------------------------

1. Āguṃ cārī- syā. 2. Phāleyyāma-sya 3. Saṅkhyaṃ - machasaṃ.

[BJT Page 476] [\x 476/]

Taṃ kiṃ maññasi mahārāja, idha brāhmaṇo kesamasuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito assa, virato pāṇātipātā virato adinnādānā virato musāvādā ekabhattiko brahmacārī sīlavā kalyāṇadhammo, kinti naṃ kareyyāsīti?

Abhivādeyyāma vā bho kaccāna, paccuṭṭheyyāma vā āsanena vā nimanteyyāma abhinimanteyyāma vā naṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi, dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma. Taṃ kissa hetu? Yā hissa bho kaccāna, pubbe brāhmaṇoti samaññā, sāssa antarahitā, samaṇotveva saṅkhaṃ gacchatīti.

Taṃ kiṃ maññasi mahārāja, idha vesso kesamasuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito assa, virato pāṇātipātā virato adinnādānā virato musāvādā ekabhattiko brahmacārī sīlavā kalyāṇadhammo, kinti naṃ kareyyāsīti?

Abhivādeyyāma vā bho kaccāna, paccuṭṭheyyāma vā āsanena vā nimanteyyāma abhinimanteyyāma vā naṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi, dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma. Taṃ kissa hetu? Yā hissa bho kaccāna, pubbe vessoti samaññā, sāssa antarahitā, samaṇotveva saṅkhaṃ gacchatīti.

Taṃ kiṃ maññasi mahārāja, idha suddo kesamasuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito assa, virato pāṇātipātā virato adinnādānā virato musāvādā ekabhattiko brahmacārī sīlavā kalyāṇadhammo, kinti naṃ kareyyāsīti?

Abhivādeyyāma vā bho kaccāna, paccuṭṭheyyāma vā āsanena vā nimanteyyāma abhinimanteyyāma vā naṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi, dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma. Taṃ kissa hetu? Yā hissa bho kaccāna, pubbe suddoti samaññā, sāssa antarahitā, samaṇotveva saṅkhaṃ gacchatīti.

Taṃ kiṃ maññasi mahārāja, yadi evaṃ sante ime cattāro vaṇṇā samasamā honti, no vā, kathaṃ vā te ettha hotīti?

Addhā kho bho kaccāna, evaṃ sante ime cattāro vaṇṇā samasamā honti, nesaṃ ettha kiñci nānākaraṃ samanupassāmīti.

Imināpi kho etaṃ mahārāja, pariyāyena veditabbaṃ: yathā ghosoyeveso lokasmiṃ brāhmaṇāva seṭṭho vaṇṇo, [PTS Page 089] [\q 89/] hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā. Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādāti. [PTS Page 090] [\q 90/]

Evaṃ vutte rājā mādhuro avantiputto āyasmantaṃ mahākaccānaṃ etadavoca: abhikkantaṃ bho kaccāna, abhikkantaṃ bho kaccāna, seyyathāpi bho kaccāna, nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā kaccānena anekapariyāyena dhammo pakāsito, esāhaṃ bhavantaṃ kaccānaṃ saraṇaṃ gacchāmi dhammañca bhikkhūsaṅghañca, upāsakaṃ maṃ bhavaṃ kaccāno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Mā kho maṃ tvaṃ mahārāja, saraṇaṃ agamāsi, tameva tvaṃ bhagavantaṃ saraṇaṃ gaccha yamahaṃ saraṇaṃ gatoti.

Kahaṃ pana bho kaccāna, etarahi so bhagavā viharati arahaṃ sammāsambuddhoti?

Parinibbuto kho mahārāja, etarahi so bhagavā arahaṃ sammāsambuddhoti.

[BJT Page 478] [\x 478/]

Sace hi mayaṃ bho kaccāna, suṇeyyāma taṃ bhagavantaṃ dasasu yojanesu, dasapi mayaṃ yojanāni gaccheyyāma taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ. Sace hi mayaṃ bho kaccāna, suṇeyyāma taṃ bhagavantaṃ vīsatiyā yojanesu, tiṃsatiyā yojanesu, cattāḷīsāya yojanesu, paññāsāya yojanesu, paññāsampi mayaṃ yojanāni gaccheyyāma taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ yojanasate cepi mayaṃ bho kaccāna, suṇeyyāma taṃ bhagavantaṃ,yojanasatampi mayaṃ gaccheyyāma taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ. Yato ca kho bho kaccāna, parinibbuto so bhagavā, parinibbutampi mayaṃ taṃ bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ kaccāno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. [PTS Page 091] [\q 91/]

Madhurasuttaṃ catutthaṃ.