[BJT Vol M - 2] [\z M /] [\w II /]
[PTS Vol M - 2] [\z M /] [\f II /]
[PTS Page 091] [\q 91/]
[BJT Page 480] [\x 480/]

Suttantapiṭake
Majjhimanikāyo
Majjhimapaṇṇāsako
4. Rājavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2.4.5
85 Bodhirājakumārasuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā bhaggesu viharati suṃsumāragire bhesakalāvane migadāye. Tena kho pana samayena bodhissa rājakumārassa kokanado1 nāma pāsādo acirakārito hoti anajjhāvuttho2 samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. Atha kho bodhi rājakumāro sañjikāputtaṃ māṇavaṃ āmantesi: ehi tvaṃ samma sañjikāputta, yena bhagavā tenupasaṅkama, upasaṅkamitvā mama vacanena bhagavato pāde sirasā vanda3, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha, bodhi bhante, rājakumāro bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī’ti. Evañca vadehi: ’adhivāsetu kira bhante, bhagavā bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’ti evaṃ bhoti kho sañjikāputto māṇavo bodhissa rājakumārassa paṭissutvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho sañjikāputto māṇavo bhagavantaṃ etadavoca: bodhi bho gotama, rājakumāro4 [PTS Page 092] [\q 92/] bhoto gotamassa pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati evañca vadeti: adhivāsetu kira bhavaṃ gotamo bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghonāti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho sañjikāputto māṇavo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā yena bodhi rājakumāro tenupasaṅkami, upasaṅkamitvā bodhiṃ rājakumāraṃ etadavoca: " avocumhā kho mayaṃ bhoto vacanena taṃ bhavantaṃ gotamaṃ: bodhi bho gotama, rājakumāro bhoto gotamassa pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Evañca vadeti: ’adhivāsetu kira bhavaṃ gotamo bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. Adhivutthañca pana samaṇena gotamenāti.

-------------------------

1. Kokanudo-syā 2. Anajjhāvuṭṭho - machasaṃ ,syā 3. Vandāhi-sīmu. 4. Bodhi kho rājakumāro-sīmu, machasaṃ.

[BJT Page 482] [\x 482/]

Atha kho bodhi rājakumāro tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā kokanadañca pāsādaṃ odātehi dussehi santharāpetvā yāva pacchimā sopāṇakaḷeparā1 sañjikāputtaṃ māṇavaṃ amantesi:’ehi tvaṃ samma sañjikāputta, yena bhagavā tenupasaṅkama, upasaṅkamitvā bhagavato kālaṃ ārocehi: ’kālo bhante, niṭṭhitaṃ bhatta’nti. Evaṃ bhoti kho sañjikāputto māṇavo bodhissa rājakumārassa paṭissutvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavato kālaṃ ārocasi: ’kālo bho gotama2, niṭṭhitaṃ bhattanti.

Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena bodhissa rājakumārassa nivesanaṃ tenupasaṅkami tena kho pana samayena bodhi rājakumāro bahidvārakoṭṭhake ṭhito hoti bhagavantaṃ āgamayamāno. Addasā kho bodhi rājakumāro bhagavantaṃ dūratova āgacchantaṃ, disvāna paccuggantvā bhagavantaṃ abhivādetvā purakkhatvā3 yena kokanado pāsādo tenupasaṅkami.

Atha kho bhagavā pacchimaṃ sopāṇakaḷeparaṃ nissāya aṭṭhāsi. Atha kho bodhi rājakumāro bhagavantaṃ etadavoca: ’abhirūhatu bhante, bhagavā dussāni, abhirūhatu sugato dusasāni, yaṃ mamaṃ asasa dīgharattaṃ hitāya sukhāyā’ti. Evaṃ vutte bhagavā tuṇhī ahosi dutiyampi kho bodhi rājakumāro bhagavantaṃ etadavoca: ’abhirūhatu bhante, bhagavā dussāni, abhīrūhatu sugato dussāni, yaṃ mamaṃ assa dīgharattaṃ hitāya sukhāyā’ti. Dutiyampi kho bhagavā tuṇhī ahosi. Tatiyamipi kho bodhi rājakumāro bhagavantaṃ etadavoca: ’abhirūhatu bhante, bhagavā dussāni, abhīrūhatu sugato dussāni, yaṃ mamaṃ assa dīgharattaṃ hitāya sukhāyā’ti.

Atha kho bhagavā āyasmantaṃ ānandaṃ apalokesi. Atha [PTS Page 093] [\q 93/] kho āyasmā ānando bodhiṃ rājakumāraṃ etadavoca: ’saṃharatu4 rājakumāra, dussāni. Na kho bhagavā celapattikaṃ5 akkamissati. Pacchimaṃ janataṃ tathāgato apaloketī’ti.6 Atha kho bodhi rājakumāro dussāni saṃharāpetvā upari kokanade pāsāde7 āsanāni paññāpesi. Paññāpesi. Atha kho bhagavā kokanadaṃ pāsādaṃ abhirūhitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho bodhi rājakumāro buddhapamukhaṃ bhikkhusaṅgha paṇītena khādanīyena bhojanīyena sahatthā santappesi, sampavāresi. Atha kho bodhi rājakumāro bhagavantaṃ bhuttāviṃ oṇītapattapāṇīṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho bodhi rājakumāro bhagavantaṃ etadavoca: ’mayhaṃ kho bhante, evaṃ hoti, ’na kho sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ adhigantabba’nti.

-------------------------

1. Sopāṇakaḷevarā-machasaṃ, syā,[PTS] 2. Kālo bhante-sīmu 3. Purakkhitvā-[PTS] 4. Saṃharantu-[PTS] 5. Telapaṭikaṃ-sīmu, machasaṃ,syā. 6. Anukampatīti-machasaṃ 7. Kokanadapāsāde-machasaṃ.

[BJT Page 484] [\x 484/]

Mayhamipi kho rājakumāra, pubbeva sambodhā anabhisambuddhassa bodhisattasseva sate etadahosi: " na kho sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ adhigantatabba" nti. So kho ahaṃ rājakumāra, aparena samayena daharo’ca samāno susu kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā, akāmakānaṃ mātāpitunnaṃ1 assumukhānaṃ rudantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ. So evaṃ pabbajito samāno kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena āḷāro kālāmo tenupasaṃkamiṃ, upasaṃkamitvā āḷāraṃ kālāmaṃ etadavocaṃ: ’icchāmahaṃ āvuso kālāma, imasmiṃ dhammavinaye brahmacariyaṃ caritu’nti. Evaṃ vutte rājakumāra, āḷāro kālāmo maṃ etadavoca: ’viharatāyasmā, tādiso ayaṃ dhammo, yattha viññā puriso na cirasse’va sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyā"ti. So kho ahaṃ rājakumāra, na cirasse’va khippameva taṃ dhammaṃ pariyāpuṇiṃ. So kho ahaṃ rājakumāra, [PTS Page 094] [\q 94/] tāvatakeneva oṭṭhappahatamattena lapitalāpanamattena ñāṇavādañca vadāmi. Theravādañca, ’jānāmi, passāmī’ti ca paṭijānāmi, ahañce va aññe ca. Tassa mayhaṃ rājakumāra etadahosi: " na kho āḷāro kālāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmī’ti pavedeti. Addhā āḷāro kālāmo imaṃ dhammaṃ jānaṃ passaṃ viharati’ti.

Atha khvāhaṃ rājakumāra, yena āḷāro kālāmo tenupasaṃkamiṃ. Upasaṃkamitvā āḷāraṃ kālāmaṃ etadavocaṃ: " kittāvatā no āvuso kālāma, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmī’ti. Pavedesī"ti. Evaṃ vutte rājakumāra, āḷāro kālāmo ākiñcaññāyatanaṃ pavedesi. Tassa mayhaṃ rājakumāra, etadahosi: " na kho āḷārasseva kālāmassa atthi saddhā, mayhampatthi saddhā. Na kho āḷārasse’va kālāmassa atthi viriyaṃ, mayhampatthi viriyaṃ, na kho āḷārasse’va kālāmassa atthi sati, mayhampatthi sati. Na kho āḷārasseva kālāmassa atthi samādhi, mayhampatthi samādhi. Na kho āḷārasse’va kālāmassa atthi paññā, mayhampatthi paññā, yannūnāhaṃ yaṃ dhammaṃ āḷāro kālāmo sayaṃ abhiññā sacchikatvā upasampajja viharāmī’ti pavedeti, tassa dhammassa sacchikiriyāya padaheyya"nti. So kho ahaṃ rājakumāra, na cirasse’va khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ.

Atha khvāhaṃ rājakumāra, yena āḷāro kālāmo tenupasaṃkamiṃ. Upasaṃkamitvā āḷāraṃ kālāmaṃ etadavocaṃ: "ettāvatā, no āvuso kālāma, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmī’ti pavedesī"ti. Ettāvatā kho ahaṃ āvuso imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemī’ti. Ahampi kho āvuso ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmī’ti.

--------------------------

1. Mātāpitūnaṃ-machasaṃ.

[BJT Page 486] [\x 486/]

Lābhā no āvuso, suladdhaṃ no āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma. Iti yāhaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi, taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi. Taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi. Yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi. Tamahaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi. Iti yāhaṃ dhammaṃ jānāmi. Taṃ tvaṃ dhammaṃ jānāsi. Yaṃ tvaṃ dhammaṃ jānāsi. Tamahaṃ dhammaṃ jānāmi. Iti yādiso ahaṃ, tādiso tvaṃ yādiso tvaṃ, tādiso ahaṃ. Ehidāni āvuso ubho’va santā imaṃ gaṇaṃ pariharāmā’ti. Iti kho rājakumāra āḷāro kālāmo ācariyo me samāno antevāsiṃ maṃ samānaṃ attano.1 Samasamaṃ ṭhapesi, uḷārāya ca maṃ pūjāya pūjesi. Tassa mayhaṃ rājakumāra, etadahosi: " nāyaṃ dhamamo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Yāvadeva ākiñcaññāyatanūpapattiyā"ti. So kho ahaṃ rājakumāra, taṃ dhammaṃ analaṃ karitvā tasmā dhammā nibbijja apakkamiṃ.

So kho ahaṃ rājakumāra, kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena uddako2 rāmaputto tenupasaṃkamiṃ. Upasaṃkamitvā uddakaṃ rāmaputtaṃ etadavocaṃ: "icchāmahaṃ āvuso rāma3 imasmiṃ dhammavinaye brahmacariyaṃ caritu"nti. Evaṃ vutte rājakumāra, uddako rāmaputto maṃ etadavoca: " viharatāyasmā, tādiso ayaṃ dhammo, yattha viññū puriso na cirasse’va sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyā"ti so kho ahaṃ rājakumāra. Na cirasse’va khippameva taṃ dhammaṃ pariyāpuṇiṃ. So kho ahaṃ rājakumāra, tāvatakeneva oṭṭhappahatamattena lapitalāpanamattena ñāṇavādañca vadāmi. Theravādañca, ’jānāmi passāmī’ti ca paṭijānāmi ahañceva aññe ca. Tassa mayhaṃ rājakumāra, etadahosi: " na kho rāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena ’sayaṃ abhiññā sacchikatvā upasampajja viharāmī’ti pavedesi. Addhā rāmo imaṃ dhammaṃ jānaṃ passaṃ vihāsī"ti.

Atha khvāhaṃ rājakumāra, yena uddako rāmaputto tenupasaṃkamiṃ, upasaṃkamitvā uddakaṃ rāmaputtaṃ etadavocaṃ: "kittāvatā no āvuso rāma4 imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmī’ti pavedesī"ti. Evaṃ vutte rājakumāra, uddako rāmaputto nevasaññā nāsaññāyatanaṃ pavedesi. Tassa mayhaṃ rājakumāra etadahosi: " na kho rāmasse’va ahosi saddhā, mayhampatthi saddhā. Na kho rāmasse’va ahosi viriyaṃ, mayhampatthi viriyaṃ. Na kho rāmasse’va ahosi sati, mayhampatthi sati. Na kho rāmasse’va ahosi samādhi, mayhampatthi samādhi. Na kho rāmasse’va ahosi paññā, mayhampatthi paññā. Yannūnāhaṃ yaṃ dhammaṃ rāmo ’sayaṃ abhiññā sacchikatvā upasampajja viharāmī’ti pavedesi. Tassa dhammassa sacchikiriyāya padaheyya"nti. So kho ahaṃ rājakumāra, na cirasse’va khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā vihāsiṃ.

-------------------------

1. Attanā-machasaṃ 2. Udako-machasaṃ 3. Āvuse-machasaṃ 4. rāmo-machasaṃ.

[BJT Page 488] [\x 488/]

Atha khvāhaṃ rājakumāra, yena uddako rāmaputto tenupasaṃkami, usaṃkamitvā uddakaṃ rāmaputtaṃ etadavocaṃ: ’ettāvatā no āvuso rāma1 imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesī"ti. Ettāvatā kho ahaṃ āvuso imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi’ti2. ’Ahampi kho avuso ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmī’ti. Lābhā no āvuso, suladdhaṃ no āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma, iti yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi, taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi. Yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi, taṃ dhammaṃ rāmo aññāsi, taṃ tvaṃ dhammaṃ jānāsi. Yaṃ tvaṃ dhammaṃ jānāsi, taṃ dhammaṃ rāmo aññāsi, taṃ tvaṃ dhammaṃ jānāsi. Yaṃ tvaṃ dhammaṃ jānāsi, taṃ dhammaṃ rāmo aññāsi. Iti yādiso rāmo ahosi, tādiso tvaṃ, yādiso tvaṃ tādiso rāmo ahosi. Ehidāni āvuso tvaṃ imaṃ gaṇaṃ pariharā’ti. Iti kho rājakumāra uddako rāmaputto sabrahmacārī me samāno ācariyaṭṭhāne ca3 maṃ ṭhapesi. Uḷārāya ca maṃ pūjāya pūjesi. Tassa mayhaṃ rājakumāra, etadahosi: " nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvadeva nevasaññānāsaññāyatanūpapattiyā’ti. So kho ahaṃ rājakumāra, taṃ dhammaṃ analaṃ karitvā tasmā dhammā nibbijja apakkamiṃ.

So kho ahaṃ rājakumāra, kiṃ kusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno magadhesu anupubbena cārikaṃ caramāno yena uruvelā senānigamo tadavasariṃ. Tatthaddasaṃ ramaṇiyaṃ bhūmibhāgaṃ pāsādikañca vanasaṇḍaṃ nadīñca sandantiṃ, setakaṃ supatitthaṃ ramaṇīyaṃ, samantā ca gocaragāmaṃ. Tassa mayhaṃ rājakumāra, etadahosi: " ramaṇīyo vata bhūmibhāgo, pāsādiko ca vanasaṇḍo nadī ca sandati. Setakā supatitthā ramaṇīyā, samantā ca gocaragāmo. Alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāyā"ti. So kho ahaṃ rājakumāra, tatthe’va nisīdiṃ alamidaṃ padhānāyā’ti.

Apissu maṃ rājakumāra, tisso upamāyo paṭibhaṃsu. Anacchariyā pubbe assutapubbā: " seyyathāpi rājakumāra,allaṃ kaṭṭhaṃ sasnehaṃ4 udake nikkhittaṃ, atha puriso āgaccheyya uttarāraṇiṃ ādāya ’aggiṃ abhinibbattessāmi, tejo pātukarissāmī’ti. Taṃ kiṃ maññasi rājakumāra, apinu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ4 udake nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento5 aggiṃ abhinibbatteyya, tejo pātukareyyā’ti. No hidaṃ 6 bhante. Taṃ kissa hetu? Aduṃ hi bhante7 allaṃ kaṭṭhaṃ sasnehaṃ4 tañca pana udake nikkhittaṃ, yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā’ti. Evameva kho rājakumāra yehi keci8 samaṇā vā brāhmaṇā vā kāyena ceva cittena ca kāmehi9 avupakaṭṭhā viharanti. Yo ca nesaṃ kāmesu kāmacchando kāmasineho10 kāmamucchā kāmapipāsā kāmapariḷāho, so ca ajjhattaṃ na suppahīno heti. Na

--------------------------

1. Rāmo-machasaṃ 2. Pavedesī’ti- machasaṃ 3. Ācariyaṭṭhāne-macasaṃ 4. Sassinehaṃ-sīmu. 5. Abhimatthanto-syā 6. No hetaṃ-sīmu. 7. Bho gotama-sīmu. 8. Yekeci-sīmu. 9. Kāyena ceva kāmehi-syā. 10. Kāmasneho-machasaṃ

[BJT Page 490] [\x 490/]

Suppaṭippassaddho. Opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tippā1 kaṭukā vedanā vediyanti. Abhabbā ca te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti. Abhabbā’va te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ rājakumāra, paṭhamā upamā paṭibhāsi anacchariyā pubbe assutapubbā.

Aparā’pi kho maṃ rājakumāra, dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. Seyyathā’pi rājakumāra, allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ, atha puriso āgaccheyya uttarāraṇiṃ ādāya aggiṃ abhinibbattessāmi2 tejo pātukarissāmī’ti. Taṃ kiṃ maññasi rājakumāra, apinu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātukareyyā’ti? No hidaṃ bhante, taṃ kissa hetu? Aduṃ hi bhante allaṃ kaṭṭhaṃ sasnehaṃ kiñcā’pi ārakā udakā thale nikkhittaṃ yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā’ti. Evameva kho rājakumāra, yehi keci samaṇā vā brāhmaṇā vā kāyena kho kāmehi vūpakaṭṭhā viharanti, yo ca tesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ na suppahīno3 hoti na suppaṭippassaddho4 opakkamikā ce’pi te bhonto samaṇabrāhmaṇā dukkhā tippā1 kharā kaṭukā vedanā vediyanti5 abhabbā’va te ñāṇāya dassanāya anuttarāya sambodhāya, no ce’pi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kharā kaṭukā vedanā vediyanti. Abhabbā’va te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ rājakumāra, dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā.

Aparā pi kho maṃ rājakumāra, tatiyā upamā paṭibhāsi. Anacchariyā pubbe assutapubbā. Seyyathā’pi rājakumāra, sukkhaṃ kaṭṭhaṃ kolāpaṃ ārakā udakā thale nikkhittaṃ. Atha puriso āgaccheyya uttarāraṇiṃ ādāya " aggiṃ abhinibbattessomi tejo pātukarissāmī" ti. Taṃ kiṃ maññasi rajakumāra,api nu so puriso amuṃ sukkhaṃ kaṭṭhaṃ kolāpaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātu kareyyāti. Evambhante, taṃ kissa hetu, aduṃ hi bhante sukkhaṃ kaṭṭhaṃ kolāpaṃ, tañca pana ārakā udakā thale nikkhittanti. Evameva kho rājakumāra,ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva cittena ca6 kāmehi vūpakaṭṭhā viharanti. Yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho, so ca ajjhattaṃ suppahīno hoti suppaṭippassaddho opakkamikā ce’pi te bhonto samaṇabrāhmaṇā dukkhā tippā kharā kaṭukā vedanā vediyanti, bhabbā’va te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kharā kaṭukā vedanā vediyanti bhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ rājakumāra, tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. Imā kho maṃ rājakumāra,tisso upamā paṭibhaṃsu anacchariyā pubbe assutapubbā.

--------------------------

1. Tibbā-machasaṃ 2. Aggi nibbattessāmi-machasaṃ 3. Supahīno-machasaṃ 4. Supaṭippassaddho-machasaṃ. 5. Vedayanti-machasaṃ 6. Kāyena ceva-syā.

[BJT Page 492] [\x 492/]

Tassa mayhaṃ rājakumāra etadahosi: " yannūnāhaṃ dantehi dantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇheyyaṃ abhinippīḷeyyaṃ abhisantāpeyya"nti. So kho ahaṃ rājakumāra, dantehidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhāmi abhinippīḷemi abhisantāpemi. Tassa mayhaṃ rājakumāra, dantebhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhayato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Seyyathā’pi rājakumāra, balavā puriso dubbalataraṃ purisaṃ sīse vā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya, evameva kho me rājakumāra, dantehidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhayato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Āraddhaṃ kho pana me rājakumāra, viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati apammuṭṭhā1, sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.

Tassa mayhaṃ rājakumāra, etadahosi: " yannūnāhaṃ appāṇakaṃ jhānaṃ2 jhāyeyya"nti, yo kho ahaṃ rājakumāra, mukhato ca nāsato ca assāsapassāse uparundhiṃ,tassa mayhaṃ rājakumāra, mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ nikkhamantānaṃ adhimatto saddo hoti. Seyyathā’pi nāma kammāragaggariyā dhamamānāya adhimatto saddo hoti evameva kho rājakumāra, mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ nikkhamantānaṃ adhimatto saddo hoti. Āraddhaṃ kho pana me rājakumāra, viriyaṃ hoti asallīnaṃ upaṭṭhitā sati apammuṭṭhā sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.

Tassa mayhaṃ rājakumāra, etadahosi: " yannūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya"nti. So kho ahaṃ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhānaṃ3 ūhananti4 seyyathā’pi rājakumāra, balavā puriso tiṇhena sikharena muddhānaṃ3 abhimantheyya, evameva kho me rājakumāra mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhānaṃ ūhananti. Āraddhaṃ kho pana me rājakumāra viriyaṃ hoti asallīnaṃ upaṭṭhitā sati apammūṭṭhā sāraddho ca pana me kāyo hoti appaṭippassaddho tene’va dukkhappadhānena padhābhitunnassa sato.

-------------------------

1. Asammuṭṭhā- machasaṃ, appammuṭṭhā-syā 2. Appāṇaṃyeva jhānaṃ-machasaṃ 3. Muddhati-machasaṃ, 4. Ohananti-syā.

[BJT Page 494] [\x 494/]

Tassa mayhaṃ rājakumāra, etadahosi: " yannūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya"nti. So kho ahaṃ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Seyyathā’pi rājakumāra, balavā puriso daḷhena varattakabandhena1 sīse sīsavedhaṃ dadeyya, evameva kho rājakumāra mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Āraddhaṃ kho pana me rājakumāra viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati apammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho tene’va dukkhappadhānena padhānābhitunnassa sato. .1

Tassa mayhaṃ rājakumāra, etadahosi: " yannūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya"nti. So kho ahaṃ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiṃ parikantanti. Seyyathā’pi rājakumāra,dakkho goghātako vā goghātakantevāsi vā tiṇhena govikantanena kucchiṃ parikanteyya evameva kho rājakumāra mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Āraddhaṃ kho pana me rājakumāra viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati apammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho tene’va dukkhappadhānena nena padhānābhitunnassa sato.

Tassa mayhaṃ rājakumāra, etadahosi: " yannūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya"nti. So kho ahaṃ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ rājakumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti. Seyyathā’pi rājakumāra, dve balavanto purisā dubbalataraṃ purisaṃ nānā bāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ, samparitāpeyyuṃ.Evameva kho me rāja kumāra, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti. Āraddhaṃ kho pana me rājakumāra viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati apammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho tene’va dukkhappadhānena padhānābhitunnassa sato.

Apissu maṃ rājakumāra, devatā disvā evamāhaṃsu: " kālakato2 samaṇo gotamo" ti ekaccā devatā evamāhaṃsu: " na kālakato2 samaṇo gotamo apica kālaṃkarotī"ti. Ekaccā devatā evamāhaṃsu: " na kālakato2 samaṇo gotamo na’pi kālaṃ karoti, arahaṃ samaṇo gotamo, vihāro’tveveso3 arahato evarūpo hotī’ti.

-------------------------

1. Varattakkhaṇḍena-machasaṃ. Varattakkhandhena-syā 2. Kālaṃkato-machasaṃ 3. Vihāro’tvevaso-machasaṃ,syā.

[BJT Page 496] [\x 496/]

Tassa mayhaṃ rājakumāra, etadahosi: " yannūnāhaṃ sabbaso āhārūpacchedāya paṭipajjeyya"nti. Atha kho maṃ rājakumāra, devatā upasaṅkamitvā etadavocuṃ: " mā kho tvaṃ mārisa sabbaso āhārūpacchedāya paṭipajji, sace kho tvaṃ mārisa sabbaso āhārūpacchedāya paṭipajjissasi, tassa te mayaṃ dibbaṃ ojaṃ lomakupehi ajjhoharissāma1 tāya tvaṃ yāpessasī"ti tassa mayhaṃ rājakumāra, etadahosi: " ahañceva kho pana sabbaso ajaddhukaṃ2 paṭijāneyyaṃ imā ca me devatā dibbaṃ ojaṃ lomakūpehi ajjhohareyyuṃ3 tāya cāhaṃ yāpeyyaṃ, taṃ mamāssa musā"ti. So kho ahaṃ rājakumāra, tā devatā paccācikkhāmi halanti vadāmi.

Tassa mayhaṃ rājakumāra, etadahosi: " yannūnāhaṃ thokaṃ thokaṃ āhāraṃ āhāreyyaṃ pasataṃ pasataṃ, yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ, yadi vā kalāyayūsaṃ yadi vā hareṇukayūsanti, so kho ahaṃ rājakumāra thokaṃ thokaṃ āhāraṃ āhāresiṃ pasataṃ pasataṃ,yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kalāyayūsaṃ yadi vā hareṇukayūsaṃ. Tassa mayhaṃ rājakumāra, thokaṃ thokaṃ āhāraṃ āhārayato pasataṃ pasataṃ, yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kalāyayusaṃ yadi vā hareṇukayūsaṃ, adhimattakasīmānaṃ patto kāyo hoti seyyathā’pi nāma āsītikapabbāni vā kākapabbāni vā. Evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathā’pi nāma oṭṭhapadaṃ evamevassu me ānisadaṃ hoti tāyevappāhāratāya. Seyyathā’pi nāma vaṭṭanāvalī evamevassu me piṭṭhikaṇṭako unnatāvanato hoti tāyevappāhāratāya. Seyyathā’pi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti evamevassu me phāsuliyo oluggaviluggā bhavanti tāyevappāhāratāya. Seyyathā’pi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Seyyathā’pi nāma tittikālābu āmakacchinno vātātapena samphuṭito hoti sammilāto evamevassu me sīsacchavi samaphuṭitā hoti sammilātā tāyevappahāratāya. So kho ahaṃ rājakumāra, ’udaracchaviṃ parāmasissā’mīti piṭṭhikaṇṭakaṃ yeva parigaṇhāmi. Piṭṭhikaṇṭakaṃ parāmasissāmī’ti udaracchaviṃyeva parigaṇhāmi. Yāvassu me rājakumāra, udaracchavi piṭṭhikaṇṭakaṃ allīnā hoti tāyevappāhāratāya. So kho ahaṃ rājakumāra, ’vaccaṃ vā muttaṃ vā karissāmī’ti, tatthe’va avakujjo papatāmi tāyevappāhāratāya. So kho ahaṃ rājakumāra, imameva kāyaṃ assāsento pāṇinā gattāni anumajjāmi. Tassa mayhaṃ rājakumāra, pāṇinā gattāni anumajjato pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya. Apissu maṃ rājakumāra, manussā disvā evamāhaṃsu: ’kāḷo samaṇo gotamo’ti ekacce manussā evamāhaṃsu: ’na kāḷo samaṇo gotamo sāmo samaṇo gotamo’ti. Ekacce manussā evamāhaṃsu: " na kāḷo samaṇo gotamo na’pi sāmo, maṅguracchavi samaṇo gotamo’ti. Yāvassu me rājakumāra, tāva parisuddho chavivaṇṇo pariyodāto,upahato hoti tāyevappāhāratāya.

--------------------------

1. Ajjhohāressāma-machasaṃ 2. Ajajjitaṃ-machasaṃ 3. Ajjhohāreyyaṃ-machasaṃ.

[BJT Page 498] [\x 498/]

Tassa mayhaṃ rājakumāra etadahosi: " ye kho keci atīta maddhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā1 kaṭukā vedanā vediyiṃsu, etāvaparamaṃ nayito bhiyyo. Ye’pi hi keci anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyissanti, etāvaparamaṃ nayito bhiyyo. Ye’pi hi keci etarahi samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti, etāva paramaṃ nayito bhiyyo. Na kho panā’haṃ imāya kaṭukāya dukkarakārikāya adhigacchāmi uttarīmanussadhammā alamariyañāṇadassanavisesaṃ. Siyā nukho añño maggo bodhāyā’ti?

Tassa mayhaṃ rājakumāra, etadahosi: " abhijānāmi,kho panā’haṃ pitu sakkassa kammante sītāya jambucchāyāya nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharitā. Siyā nu kho eso maggo bodhāyā’ti? Tassa mayhaṃ rājakumāra, satānusārī viññāṇaṃ ahosi: " eso’va maggo bodhāyā"ti. Tassa mayhaṃ rājakumāra, etadahosi: "kinnu kho ahaṃ tassa sukhassa bhāyāmi, yaṃ taṃ sukhaṃ aññatre’va kāmehi aññatra akusalehī dhammehi"ti. Tassa mayhaṃ rājakumāra, etadahosi: " na kho ahaṃ tassa sukhassa bhāyāmi, yaṃ taṃ sukhaṃ aññatre’va kāmehi aññatra akusalehi dhammehi"ti.

Tassa mayhaṃ rājakumāra, etadahosi: "na kho taṃ sukaraṃ sukhaṃ adigantuṃ evaṃ adhimattakasīmānaṃ pattakāyena. Yannūnāhaṃ oḷārikaṃ āhāraṃ āhāreyyaṃ odanakummāsanti. Yo kho ahaṃ rājakumāra,oḷārikaṃ āhāraṃ āhāresiṃ odanakummāsaṃ tena kho pana maṃ rājakumāra, samayena pañcavaggiyā bhikkhū paccupaṭṭhitā honti: " yaṃ kho samaṇo gotamo dhammaṃ adhigamissati taṃ no ārocessatī"ti. Yato kho ahaṃ rājakumāra, oḷārikaṃ āhāraṃ āhāresiṃ odanakummāsaṃ. Atha me te pañcavaggiyā bhikkhū nibbijja pakkamiṃsu " bāhuliko2 samaṇo gotamo padhānavibbhanto āvatto bāhullāyā"ti.

So kho ahaṃ rājakumāra, oḷārikaṃ āhāraṃ āhāretvā balaṃ gahetvā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃjhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā1 adukkhaṃ asukhaṃ2 upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ3 upasampajja vihāsiṃ.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite āneñjappatte4 pubbe nivāsānussatiñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsamipi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto amutra udapādiṃ5 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ayaṃ kho me rājakumāra, rattiyā paṭhame yāme paṭhamā vijjā adhigatā avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato.

--------------------------

1. Tibbā-machasaṃ. 2.Bāhulliko-machasaṃ,syā 3. Seyyathīdaṃ-machasaṃ.

[BJT Page 500] [\x 500/]

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte4 sattānaṃ cūtupapātañāṇāya cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata bhonte sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchadiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Ayaṃ kho me rājakumāra, rattiyā majjhime yāme dutiyā vijjā adhigatā avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mūdubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ so ’idaṃ dukkha’nti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ dakkhanirodhoti yathābhūtaṃ abbhaññāsiṃ. ’Ime āsavā’ti yathābhūtaṃ abbhaññāsiṃ ’ayaṃ āsava samudayoti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ āsava nirodhoti yathābhūtaṃ abbhaññāsiṃ. Tassa me evaṃ jānato evaṃ passato kāmāsavā’pi cittaṃ vimuccittha, bhavāsavā’pi cittaṃ vimuccittha, avijjāsavā’pi cittaṃ vimuccittha. Vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi. Khiṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇiyaṃ nāparaṃ itthattāya’ti abbhaññāsiṃ. Ayaṃ kho me rājakumāra, rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno,yathā taṃ appamattassa ātāpino pahitattassa viharato.

Tassa mayhaṃ rājakumāra , etadahosi: " adhigato kho myāyaṃ dhammo gamhīro duddaso duranubodho santo paṇito atakkāvacaro nipuṇo paṇḍitavedanīyo, ālayarāmā kho panā’yaṃ pajā ālayaratā ālayasammuditā, ālayarāmāya kho pana pajāya ālaratāya ālayasammuditāya duddasaṃ idaṃ ṭhānaṃ yadidaṃ idappaccayatā paṭiccasamuppādo, idampi kho ṭhānaṃ duddasaṃ yadidaṃ sabbasaṃkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Ahañce’va kho pana dhammaṃ deseyyaṃ pare ca me na ājāneyyuṃ, so mamassa kilamatho, sā mamassa vihesā"ti. Apissu maṃ rājakumāra, imā anacchāriyā gāthā1 paṭibhaṃsu pubbe assutapubbā.

" Kicchena me adhigataṃ halaṃ dāni pakāsituṃ

Rāgadosaparetehi nā’yaṃ dhammo susambudho

Paṭisotagāmiṃ nipuṇaṃ gambhīraṃ duddasaṃ aṇuṃ

Rāgarattā na dakkhinti2 tamokkhandhena āvaṭā3" ti.

Itiha me rājakumāra, paṭisaṃcikkhato appossukkatāya cittaṃ namati no dhammadesanāya.

-------------------------

1.Gāthāyo-machasaṃ 2. Dakkhanti-machasaṃ,syā 3. Tamokhandhena āvuṭā-machasaṃ, tamokkhandhena āvutā-syā.

[BJT Page 502] [\x 502/]

Atha kho rājakumāra, brahmuṇo sahampatissa mama cetasā cetoparivitakkamaññāya etadahosi. " Nassati vata bho loko, vinassati vata bho loko, yatra hi nāma tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaṃ namati no dhammadesanāyā"ti. Atha kho rājakumāra, brahmā sahampati seyyathā’pi nāma balavā puriso sammiñjitaṃ1 vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya2, evameva brahmaloke antarahito mama purato pāturahosi, atha kho rājakumāra, brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yenā’haṃ tenañjaliṃ paṇāmetvā maṃ etadavoca: desetu bhante bhagavā dhammaṃ,desetu sugato dhammaṃ, santi sattā apparajakkhajātikā assavaṇatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro"ti. Idamavoca rājakumāra, brahmā sahampati. Idaṃ vatvā athāparaṃ etadavoca:

"Pāturahosi magadhesu pubbe dhammo asuddho samalehi cintito

Avāpuretaṃ3 amatassa dvāraṃ suṇantu dhammaṃ vimalenānubuddhaṃ.

Sele yathā pabbatamuddhaniṭṭhito

Yathā’pi passe janataṃ samantato

Tathūpamaṃ dhammamayaṃ sumedha

Pāsādamāruyha samantacakkhu

Sokāvatiṇṇaṃ4 janatamapetasoko

Avekkhassu jātijarābhibhūtaṃ

Uṭṭhehi vīra vijitasaṅgāma

Satthavāha anaṇa5 vicara loke

Desassu6 bhagavā dhammaṃ

Aññātāro bhavissantī"ti.

Atha khvāhaṃ rājakumāra, brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ olokesiṃ. Addasaṃ kho ahaṃ rājakumāra, buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre suviññāpaye7 appekacce paralokavajjabhayadassāvino8 viharante. Seyyathā’pi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni anto nimuggaposinī9 appekaccāni uppalāni vā padumāni vā puṇḍarīkāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakā accuggamma tiṭṭhanti anupalittāni udakena, evameva kho ahaṃ

--------------------------

1. Samiñjitaṃ-machasaṃ 2.Samiñjeyya-machasaṃ 3. Apāpuretaṃ-machasaṃ,syā 4.Sokāvakiṇṇaṃ-syā 5. Aṇṇa-machasaṃ 6. Desetu-syā 7. Svākāre dvākāre suviññāpaye duviññāpaye-machasaṃ,syā 8. Bhayadassāvine-syā. 9. Positāni-syā

[BJT Page 504] [\x 504/]

Rājakumāra, buddhacakkhunā lokaṃ volokento addasaṃ satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre suviññāpaye appekacce paralokavajjabhayadassāvino viharante, atha khvāhaṃ rājakumāra, brahmānaṃ sahampatiṃ gāthāya paccabhāsiṃ:

"Apārutā tesaṃ amatassa dvārā
Ye sotavanto pamuñcantu saddhaṃ
Vihiṃsasaññi paguṇaṃ na bhāsiṃ
Dhammaṃ panetaṃ manujesu brahme"ti.

Atha kho rājakumāra, brahmā sahampati " katāvakāso khomhi bhagavatā dhammadesanāyā"ti maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

Tassa mayhaṃ rājakumāra, etadahosi: " kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ, ko imaṃ dhammaṃ khippameva ājānissatī"ti. Tassa mayhaṃ rājakumāra, etadahosi: " ayaṃ kho āḷāro kālāmo paṇḍito byatto medhāvi dīgharattaṃ apparajakkhajātiko, yannūnā"haṃ āḷārassa kālāmassa paṭhamaṃ dhammaṃ deseyyaṃ, so imaṃ dhammaṃ khippameva ājānissatī"ti. Atha kho maṃ rājakumāra, devatā upasaṅkamitvā etadavoca: " sattāhakālakato1 bhante, āḷāro kālāmo"ti ñāṇañca pana me dassanaṃ udapādi: " sattāhakālakato āḷāro kālāmo"ti. Tassa mayhaṃ rājakumāra, etadahosi: " mahājāniyo kho āḷāro kālāmo, sace hi so imaṃ dhammaṃ suṇeyya, khippameva ājāneyyā"ti.

Tassa mayhaṃ rājakumāra, etadahosi: " kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ, ko imaṃ dhammaṃ khippameva ājānissatī"ti. Tassa mayhaṃ rājakumāra, etadahosi: " ayaṃ kho uddako2 rāmaputto paṇḍito byatto medhāvi dīgharattaṃ apparajakkhajātiko, yannūnāhaṃ uddakassa rāmaputtassa paṭhamaṃ dhammaṃ deseyyaṃ, so imaṃ dhammaṃ khippameva ājānissatī"ti. Atha kho maṃ rājakumāra, devatā upasaṅkamitvā etadavoca: " abhidosakālakato1 bhante, uddako rāmaputto"ti tassa mayhaṃ rājakumāra etadahosi: " mahājāniyo kho uddako rāmaputto, sace hi so imaṃ dhammaṃ suṇeyya, khippameva ājāneyyā"ti.

Tassa mayhaṃ rājakumāra, etadahosi: " kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ, ko imaṃ dhammaṃ khippameva ājānissatī"ti tassa mayhaṃ rājakumāra, etadahosi: " bahukārā kho me pañcavaggiyā bhikkhu ye maṃ padhānapahitattaṃ upaṭṭhahiṃsu yannūnāhaṃ pañcavaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyya"nti. Tassa mayhaṃ rājakumāra, etadahosi: " kahannū kho etarahi pañcavaggiyā bhikkhū viharantī"ti. Addasaṃ kho ahaṃ rājakumāra, dibbena cakkhunā visuddhena atikkanta mānusakena pañcavaggiye bhikkhū bārāṇasiyaṃ viharante isipatane migadāye. Atha khvāhaṃ rājakumāra, uruvelāyaṃ yathābhirantaṃ viharitvā yena bārāṇasī tena cārikaṃ pakkāmiṃ. Addasā kho maṃ rājakumāra,

--------------------------

1.Kālaṃkato-machasaṃ 2. Udako-machasaṃ.  [BJT Page 506] [\x 506/]

Upako ājīvako antarā ca gayaṃ antarā ca bodhiṃ addhānamaggapaṭipannaṃ. Disvāna maṃ etadavoca: "vippasannāni kho te āvuso indriyāni, parisuddho chavivaṇṇo pariyodāto, kaṃsi tvaṃ avuso uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī"ti. Evaṃ vutte ahaṃ rājakumāra, upakaṃ ājivakaṃ gāthāhi ajjhabhāsiṃ:

"Sabbābhibhū sabbavidūhamasmi
Sabbesu dhammesu anūpalitto
Sabbañjaho taṇhakkhayo vimutto
Sayaṃ abhiññāya kamuddiseyyaṃ
Na me ācariyo atthi sadiso me na vijjati
Sadevakasmiṃ lokasmiṃ natthi me paṭipuggalo
Ahaṃ hi arahā loke ahaṃ satthā anuttaro
Ekomhi sammāsamubuddho sitibhūtosmi nibbuto.
Dhammacakkaṃ pavattetuṃ gacchāmi kāsinaṃ puraṃ
Andhabhūtasmiṃ1 lokasmiṃ āhañchaṃ2 amatadundubhiṃ"ti.
Yathā kho tvaṃ āvuso paṭijānāsi arahasi anantajino"ti,
"Mādisā ve jinā honti ye pattā āsavakkhayaṃ
Jitā me pāpakā dhammā tasmāhaṃ upakā jino"ti.

Evaṃ vutte rājakumāra, upako ājivako " hūveyya pāvuso"ti vatvā sīsaṃ okampetvā ummaggaṃ gahetvā pakkāmi.

Atha khvāhaṃ rājakumāra, anupubbena cārikaṃ caramāno yena bārāṇasī isipatanaṃ migadāyo yena pañcavaggiyā bhikkhū tenupasaṃkamiṃ. Addasaṃsu kho maṃ rājakumāra, pañcavaggiyā bhikkhū dūrato’va āgacchantaṃ disvāna aññamaññaṃ saṇṭhapesuṃ: " ayaṃ kho āvuso samaṇo gotamo āgacchati bāhuliko padhānavibbhanto āvatto bāhullāya. So neva abhivādetabbo, na paccuṭṭhātabbo, nāssa pattacīvaraṃ paṭiggahetabbaṃ, api ca kho āsanaṃ ṭhapetabbaṃ sace ākaṃkhissati nisīdissatī"ti. Yathā yathā kho ahaṃ rājakumāra, upasaṃkamāmi, tathā tathā pañcavaggiyā bhikkhū nāsakkhiṃsu sakāya katikāya saṇṭhātuṃ. Appekacce maṃ paccuggantvā pattacīvaraṃ paṭiggahesuṃ. Appekacce āsanaṃ paññāpesuṃ. Appekacce pādodakaṃ upaṭṭhapesuṃ. Api ca kho maṃ nāmena ca āvusovādena ca samudācaranti. Evaṃ vutte ahaṃ rājakumāra, pañcavaggiye bhikkhū etadavocaṃ: ’mā bhikkhave tathāgataṃ nāmena ca āvusovādena ca samudācarittha3 arahaṃ bhikkhave tathāgato sammāsambuddho odahatha bhikkhave sotaṃ,amatamadhigataṃ,ahamanusāsāmi, ahaṃ dhammaṃ desemi, yathānusiṭṭhaṃ tathā paṭipajjamānā na cirasseva yassatthāya kulaputtā sammadeva agārasmā anāgāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti.

--------------------------

1. Andhibhūtasmiṃ-machasaṃ 2 āhaññiṃ-syā 3. Samudācaratha-machasaṃ.

[BJT Page 508] [\x 508/]

Evaṃ vutte rājakumāra, pañcavaggiyā bhikkhū maṃ etadavocuṃ: "tāya’pi kho tvaṃ āvuso gotama, iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttarimanussadhammā alamariyañāṇadassana visesaṃ, kimpana tvaṃ etarahi bāhuliko padhānavibbhanto āvaṭṭo bāhullāya adhigamissasi uttarimanussadhammā alamariyañāṇadassanavisesa"nti. Evaṃ vutte ahaṃ rājakumāra, pañcavaggiye bhikkhū etadavocaṃ: " na bhikkhave tathāgato bāhuliko na padhānavibbhanto na āvatto bāhullāya arahaṃ bhikkhave tathāgato sammāsambuddho odahatha bhikkhave sotaṃ, amatamadhigataṃ ahamanusāsāmi. Ahaṃ dhammaṃ desemi, yathānusiṭṭhaṃ tathā paṭipajjamānā na cirasse’va yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti. Dutiyampi kho rājakumāra, pañcavaggiyā bhikkhū maṃ etadavocuṃ: "tāya’pi kho tvaṃ āvuso iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttarimanussadhammā alamariyañāṇadassana visesaṃ. Kimpana tvaṃ etarahi bāhuliko padhānavibbhanto na āvatto bāhullāya adhigamissasi uttarimanussadhammā alamariyañāṇadassanavisesa’nti. Dutiyampi kho ahaṃ rājakumāra, pañcavaggiye bhikkhū etadavocaṃ: "na bhikkhave tathāgato bāhuliko na padhānavibbhanto na āvatto arahaṃ bāhullāya arahaṃ bhikkhave tathāgato sammāsambuddho odahatha bhikkhave sotaṃ amatamadhigataṃ, ahamanusāsāmi ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā na cirasse’va yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti. Tatiyampi kho rājakumāra, pañcavaggiyā bhikkhū maṃ etadavocuṃ: " tāya’pi kho tvaṃ āvuso iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttarimanussadhammā alamariyañaṇādassanavisesaṃ. Kimpana tvaṃ etarahi bāhuliko padhānavibbhanto āvatto bāhullāya adhigamissasī uttarimanussadhammā alamariyañāṇadassanavisesa"nti. Evaṃ vutte ahaṃ rājakumāra, pañcavagagiye bhikkhū etadavocaṃ: abhijānātha me no tumhe bhikkhave ito pubbe evarūpaṃ vabbhāvitameta’nti1 no hetaṃ bhante na bhikkhave tathāgato bāhuliko, na padhānavibbhanto na āvatto bāhullāya arahaṃ bhikkhave tathāgato sammāsambuddho, odahatha bhikkhave sotaṃ,

Amatamadhigataṃ ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā na cirasse’va yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti.

Asakkhiṃ kho ahaṃ rājakumāra, pañcavaggiye bhikkhu saññāpetuṃ. Dve’pi sudaṃ rājakumāra, bhikkhū ovadāmi tayo bhikkhū piṇḍāya caranti. Yaṃ tayo bhikkhū piṇḍāya caritvā āharanti, tena chabbaggiyā yāpema. Tayo’pi sudaṃ rājakumāra, bhikkhū ovadāmi, dve bhikkhū pīṇḍāya caranti. Yaṃ dve bhikkhū piṇḍāya caritvā āharanti. Tena chabbaggiyā yāpema atha kho rājakumāra, pañcavaggiyā bhikkhū mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā na cirasse’va yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihariṃsū’ti.

--------------------------

1. Pabhāvitametanti-machasaṃ, bhāsitametanti-syā.

[BJT Page 510] [\x 510/]

Evaṃ vutte bodhirājakumāro bhagavantaṃ etadavoca: ’kīvacīrena nu kho bhante, bhikkhū tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agarasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti.

Tena hi rājakumāra, taññevettha paṭipucchissāmi yathā te khameyya, tathā naṃ byākareyyāsi taṃ kimmaññasi rājakumāra, kusalo tvaṃ hatthāruyhe1 aṅkusagayhe2 sippeti? Evaṃ bhante, kusalo ahaṃ hatthāruyhe1 aṅkusagayhe2 sippeti. Taṃ kimmaññasi rājakumāra, idha puriso āgaccheyya ’bodhirājakumāro hatthāruyhaṃ3 aṅkusagayhaṃ4 sippaṃ jānāti. Tassāhaṃ santike hatthāruyhaṃ aṅkusagayhaṃ sippaṃ sikkhissāmiti. So cassa assaddho. Yāvatakaṃ saddhena pattabbaṃ, taṃ na sampāpuṇeyya. So cassa bavhābādho, yāvatakaṃ appābādhena pattabbaṃ, taṃ na sampāpuṇeyya. So cassa saṭho māyāvī, yāvatakaṃ asaṭhena amāyāvinā pattabbaṃ, taṃ na sampāpuṇeyya. So cassa kusīto, yāvatakaṃ āraddhaviriyena pattabbaṃ, taṃ na sampāpuṇeyya, so cassa duppañño, yāvatakaṃ paññavatā pattabbaṃ, taṃ na sampāpuṇeyya. Taṃ kimmaññasi rājakumāra, api nu so puriso tava santike hatthāruyhaṃ aṅkusagayhaṃ sippaṃ sikkheyyāti? Ekamekenapi bhante, aṅgena samannāgato so puriso na mama santike hatthāruyhaṃ aṅkusagayhaṃ sippaṃ sikkheyya. Ko pana vādo pañcahaṅgehīti.

Taṃ kimmaññasi rājakumāra,idha puriso āgaccheyya [PTS Page 095 [\q 95/] ’@]bādhirājakumāro hatthāruyhaṃ3 aṅkusagayhaṃ4 sippaṃ jānāti. Tassāhaṃ santike hatthāruyhaṃ aṅkusagayhaṃ sippaṃ sikkhissāmiti. So cassa saddho yāvatakaṃ saddhena pattabbaṃ, taṃ sampāpuṇeyya. So cassa appābādho, yāvatakaṃ appābādhena pattabbaṃ, taṃ sampāpuṇeyya. So cassa asaṭho amāyāvī, yāvatakaṃ asaṭhena amāyāvinā pattabbaṃ, taṃ sampāpuṇeyya. So cassa āraddhaviriyo, yāvatakaṃ āraddhaviriyena pattabbaṃ, taṃ na sampāpuṇeyya. So cassa paññavā, yāvatakaṃ paññavatā pattabbaṃ, taṃ sampāpuṇeyya. Taṃ kimmaññasi rājakumāra, api nu so puriso tava santike hatthāruyhaṃ aṅkusagayhaṃ sippaṃ sikkheyyāti? Ekamekenapi bhante, aṅgena samannāgato so puriso mama santike hatthāruyhaṃ aṅkusagayhaṃ sippaṃ sikkheyya. Ko pana vādo pañcahaṅgehīti.

-------------------------

1: Hatthārūḷhe-machasaṃ,syā. 2. Aṅkusagaṇhe-syā. 3. Hatthārūḷhaṃ-machasaṃ,syā 4. Aṅkusagaṇhaṃ-syā.

[BJT Page 512] [\x 512/]

Eva meva kho rājakumāra, pañcimāni padhāniyaṅgāni. Katamāni pañca? Idha rājakumāra, bhikkhū saddho hoti, saddahati tathāgatassa bodhiṃ ’itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā"ti. Appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. Asaṭho hoti amāyāvi yathābhūtaṃ attānaṃ āvikattā1 satthari vā viññūsu vā sabrahmacārīsu. Āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ uppādāya2 thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā imāni kho rājakumāra, pañca padhāniyaṅgāni. Imehi kho rājakumāra, pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja [PTS Page 096] [\q 96/] vihareyya sattavassāni.

Tiṭṭhantu3 rājakumāra, sattavassāni, imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya chaṭṭha vassāni.

Tiṭṭhantu3 rājakumāra, sattavassāni, imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya pañca vassāni.

Tiṭṭhantu3 rājakumāra, sattavassāni, imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya cattāri vassāni.

Tiṭṭhantu3 rājakumāra, sattavassāni, imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya tīṇi vassāni.

Tiṭṭhantu3 rājakumāra, sattavassāni, imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya dve vassāni.

Tiṭṭhantu3 rājakumāra, sattavassāni, imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya ekaṃ vassaṃ.

Tiṭṭhantu rājakumāra,ekaṃ vassaṃ. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya sattamāsāni.

Tiṭṭhantu rājakumāra,ekaṃ vassaṃ. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya ekaṃ vassāni.

Tiṭṭhantu rājakumāra,satta māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya sattavassāni.

Tiṭṭhantu rājakumāra,satta māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya chaṭṭhavassāni.

Tiṭṭhantu rājakumāra,chaṭṭha māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya pañca vassāni.

Tiṭṭhantu rājakumāra,pañca māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya cattāri vassāni.

Tiṭṭhantu rājakumāra,cattāri māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya tīṇi vassāni.

Tiṭṭhantu rājakumāra,tīṇi māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya dvevassāni.

Tiṭṭhantu rājakumāra,dve māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya ekaṃ māsaṃ vassāni.

Tiṭṭhantu rājakumāra,ekaṃ māsaṃ māsāni imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya addhamāsaṃ vassāni.

Tiṭṭhatu rājakumāra, addhamāso, imehī pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya satta rattindivāni.

Tiṭṭhantu rājakumāra,satta rattindivāni.Imehī pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya chaṭṭha rattindivāni.

Tiṭṭhantu rājakumāra,chaṭṭha rattindivāni.Imehī pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya pañca rattindivāni.

Tiṭṭhantu rājakumāra,pañca rattindivāni.Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya cattāri rattindivāni.

Tiṭṭhantu rājakumāra,cattāri rattindivāni.Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya tīṇi rattindivāni.

Tiṭṭhantu rājakumāra,tīṇi rattindivāni.Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya dve rattindivāni.

Tiṭṭhantu rājakumāra,dve rattindivāni.Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya ekaṃ rattindivāni.

--------------------------

1. Āvīkatvā-sīmu, āvīkatvā-sīmu, [PTS] 2. Upasampadāya-machasaṃ,syā,[PTS] 3. Tiṭṭhatu- [PTS]

[BJT Page 514] [\x 514/]

Tiṭṭhatu rājakumāra, ekaṃ rattindivaṃ,1 imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno sāyamanusiṭṭho pāto visesaṃ adhigamissati. Pātamanusiṭṭho sāyaṃ visesaṃ adhigamissati.

Evaṃ vutte bodhi rājakumāro bhagavantaṃ etadavoca: aho buddho, aho dhammo, aho dhammassa svākkhātatā, yatra hi nāma sāyamanusiṭṭho pāto visesaṃ adhigamissati, pātamanusiṭṭho sāyaṃ visesaṃ adhigamissatīti.

Evaṃ vutte sañjikāputto māṇavo bodhirājakumāraṃ etadavoca: evameva panāyaṃ bhavaṃ bodhi aho buddho, aho dhammo, aho dhammassa svākkhātatāti ca vadeti2. Atha ca pana bhavaṃ2 na taṃ bhavantaṃ gotamaṃ saraṇaṃ gacchati4 dhammañca bhikkhusaṅghañcāti.

Mā hevaṃ samma sañjikāputta avaca, mā hevaṃ samma sañjikāputta avaca, sammukhāmetaṃ samma sañjikāputta, ayyāya sutaṃ [PTS Page 097] [\q 97/] sammukhā paṭiggahītaṃ ekamidaṃ samma sañjikāputta, samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Atha kho me ayyā kucchimati5 yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho me ayyā bhagavantaṃ etadavoca: yo me ayaṃ bhante, kucchigato kumārako vā kumārikā vā, so bhagavantaṃ saraṇaṃ gacchati dhammañca bhikkhusaṅghañca, upāsakaṃ taṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Ekamidaṃ samma sañjikāputta, samayaṃ bhagavā idheva bhaggesu viharati suṃsumāragire bhesakalāvane migadāye atha kho mamaṃ dhātī aṅkena vāhitvā6 yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi ekamantaṃ ṭhitā kho mamaṃ7 dhātī bhagavantaṃ etadavoca:ayaṃ bhante, bodhirājakumāro bhagavantaṃ saraṇaṃ gacchati dhammañca bhikkhusaṅghañca upāsakaṃ taṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Esā’haṃ samma sañjikāputta, tatiyampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Bodhirājakumārasuttaṃ pañcamaṃ.

--------------------------

1. Eko rattindivo-machasaṃ,syā,[PTS] 2. Vadesi-sīmu, pavedeti-syā 3. Atha ca pana- machasaṃ,sīmu,[PTS] 4. Gacchāmi-[PTS] 5. Kucchivatī-[PTS] 6. Pāyitvā-syā haritvā-machasaṃ, 7. Maṃ dhātī-machasaṃ, [PTS]  Ritvā-machasaṃ, 7. Maṃ dhātī-machasaṃ, [PTS]