[BJT Vol M - 2] [\z M /] [\w II /]
[PTS Vol M - 2] [\z M /] [\f II /]
[PTS Page 097] [\q 97/]
[BJT Page 516] [\x 516/]

Suttantapiṭake
Majjhimanikāyo
Majjhimapaṇṇāsako
4. Rājavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2.4.6
86 Aṅgulimāla suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena rañño pasenadissa kosalassa vijite coro aṅgulimālo nāma hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhutesu. Tena gāmāpi agāmā katā, nigamāpi [PTS Page 098] [\q 98/] anigamā katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiṃ1 piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena coro aṅgulimālo tena’ddhānamaggaṃ paṭipajji.

Addasaṃsu2 kho gopālakā pasupālakā kassakā pathāvino3 bhagavantaṃ yena coro aṅgulimālo tenaddhānamaggaṃ paṭipannaṃ disvāna bhagavantaṃ etadavocuṃ: mā samaṇa, etaṃ maggaṃ paṭipajji, etasmiṃ samaṇa, magge coro aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Tena gāmāpi agāmā katā, nigamāpi anigamā katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. Etaṃ hi samaṇa, maggaṃ dasapi purisā vīsatimpi purisā tiṃsampi purisā cattārīsampi purisā paññāsampi purisā saṃharitvā saṃharitvā4 paṭipajjanti. Tepi corassa aṅgulimālassa hatthatthaṅgacchantī’ti5. Evaṃ vutte bhagavā tuṇhībhūto agamāsi.

Dutiyampi kho gopālakā pasupālakā kassakā pathāvino3 bhagavantaṃ etadavocuṃ: mā samaṇa, etaṃ maggaṃ paṭipajji, etasmiṃ samaṇa magge coro aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhutesu. Tena gāmāpi agāmā katā, nigamāpi anigamā katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. Etaṃ samaṇa, maggaṃ dasapi purisā vīsatimpi purisā tiṃsampi purisā vattārisampi purisā paññāsampi purisā saṃharitvā saṃharitvā4 paṭipajjanti, tepi corassa aṅgulimālassa hatthatthaṅgacchantī’ti.5 Tatiyampi kho bhagavā tuṇhībhūto agamāsi.

--------------------------

1. Sāvatthiyaṃ-sīmu 2. Addasāsuṃ-machasaṃ,sīmu,[PTS] 3. Padhāvino-[PTS] syā. 4. Saṅkaritvā saṅkaritvā-machasaṃ ,saṅkaritvā saṅkaritvā-syā. 5. Hatthattaṃ gacchanti-sīmu. Hatthatthaṃ gacchanti-machasaṃ,syā, [PTS]

[BJT Page 518] [\x 518/]

Addasā kho coro aṅgulimālo bhagavantaṃ dūratova āgacchantaṃ, disvānassa etadahosi: acchariyaṃ vata bho abbhūtaṃ vata bho. Imaṃ hi maggaṃ dasapi purisā, vīsatimpi [PTS Page 099] [\q 99/] purisā, tiṃsampi purisā, cattārisampi purisā, paññāsampi purisā saṃharitvā saṃharitvā paṭipajjanti, tepi mama hatthatthaṅgacchanti. Atha ca panāyaṃ samaṇo eko adutiyo pasayha maññe āgacchati. Yannūnāhaṃ imaṃ samaṇaṃ jīvitā voropeyya’nti.

Atha kho coro aṅgulimālo asicammaṃ gahetvā dhanukalāpaṃ sannayahitvā bhagavantaṃ piṭṭhito piṭṭhito anubandhi. Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhiṅkhāsi1. Yathā coro aṅgulimālo bhagavantaṃ pakatiyā gacchantaṃ sabbatthāmena gacchanto na sakkoti sampāpuṇituṃ. Atha kho corassa aṅgulimālassa etadahosi: acchariyaṃ vata bho abbhūtaṃ vata bho, ahaṃ hi pubbe hatthimpi dhāvantaṃ anupatitvā gaṇhāmi, assampi dhāvantaṃ anupatitvā gaṇhāmi, rathampi dhāvantaṃ anupatitvā gaṇhāmi, migampi dhāvantaṃ anupatitvā gaṇhāmi. Atha ca panāhaṃ imaṃ samaṇaṃ pakatiyā gacchantaṃ sabbatthāmena gacchanto na sakkomi sampāpuṇitu’nti ṭhito bhagavantaṃ etadavoca: tiṭṭha samaṇa, tiṭṭha samaṇāti. Ṭhito ahaṃ aṅgulimāla, tvañca tiṭṭhāti.

Atha kho corassa aṅgulimālassa etadahosi: ime kho samaṇā sakyaputtiyā saccavādino saccapaṭiñño, atha ca panāyaṃ samaṇo gacchaṃyeva samāno evamāha2 ṭhito ahaṃ aṅgulimāla, tvañca tiṭṭhā’ti. Yannūnāhaṃ imaṃ samaṇaṃ puccheyyanti. Atha kho coro aṅgulimālo bhagavantaṃ gāthāya ajjhabhāsi:

Gacchaṃ vadesi samaṇa ṭhitomhi
Mamañca brūsi ṭhitaṃ aṭṭhitoti,
Pucchāmi taṃ samaṇa etamatthaṃ
Kathaṃ ṭhito tvaṃ ahamaṭṭhitomhī’ti?
Ṭhito ahaṃ ’aṅgulimāla sabbadā
Sabbesu bhūtesu nidhāya daṇḍaṃ,
Tuvañca pāṇesu asaññatosi
Tasmā ṭhitohaṃ tuvamaṭṭhitosī’ti.
[PTS Page 100] [\q 100/]
Cirassaṃ vata me mahito mahesī
Mahāvanaṃ samaṇoyaṃ paccupādi3,
Sohaṃ cirassāpi pahassaṃ4 pāpaṃ
Sutvāna gāthaṃ tava dhammayuttaṃ.
Itveva coro asiāvudhañca
Sobbhe papāte narake anvakāri5,
Avandi coro sugatassa pāde
Tattheva naṃ pabbajjaṃ ayāci.

--------------------------

1. Abhisaṅkhāresi-syā. 2. Gacchaṃyevāha- machasaṃ,syā,[PTS]

3. Mahāvanaṃ pāpuṇi saccavādi-machasaṃ mahāvanaṃ samaṇa paccupādi-syā, mahāvanaṃ samaṇoyaṃ paccavādi [PTS] 4. Pahāya-machasaṃ. Pajahissa-syā pahāssaṃ-sīmu, [PTS] 5. Akiri-machasaṃ. Manvakāri-syā.

[BJT Page 520] [\x 520/]

Buddho ca kho kāruṇiko mahesi
Yo satthā lokassa sadevakassa,
Tamehi bhikkhūti tadā avoca
Esova tassa ahu bhikkhubhāvo’ti.

Atha kho bhagavā āyasmatā aṅgulimālena pacchāsamaṇena yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena rañño pasenadissa kosalassa antepuradvāre mahājanakāyo santipatitvā uccāsaddo mahāsaddo hoti. Coro te deva, vijite aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Tena gāmāpi agāmā katā, nigamāpi anigamā katā, janapadāpi ajanapadā katā, so manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. Taṃ devo paṭisedhetu’ti.

Atha kho rājā pasenadi kosalo pañcamattehi assasatehi sāvatthiyā nikkhami. Divādivassa yenārāmo tena pāyāsi. Yāvatikā1 yānassa bhūmi, yānena gantvā yānā paccorohitvā pattikova yena bhagavā tenupasaṅkami, upasaṅkamitvā [PTS Page 101] [\q 101/] bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ bhagavā etadavoca: kinnu te maharāja, rājā māgadho seniyo bimbisāro kupito, vesālikā vā licchavī, aññe vā paṭirājāno’ti. Na kho me bhante, rājā māgadho seniyo bimbisāro kupito, napi vesālikā licchavī, napi aññe paṭirājāno. Coro me bhante, vijite aṅgulimālo nāma luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Tena gāmāpi agāmā katā, nigamāpi anigamā katā, janapadāpi ajanapadā katā. So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. Tāhaṃ bhante paṭisedhissāmīti.

Sace pana tvaṃ mahārāja, aṅgulimālaṃ passeyyāsi kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitaṃ, virataṃ pāṇātipātā virataṃ adinnādānā virataṃ musāvādā ekabhattikaṃ brahmacāriṃ sīlavantaṃ kalyāṇadhammaṃ, kinti naṃ kareyyāsīti? Abhivādeyyāma vā mayaṃ bhante, paccuṭṭheyyāma vā āsanena vā nimanteyyāma abhinimanteyyāmapi naṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi, dhammikaṃ vā assa ra rakkhāvaraṇaguttiṃ saṃvidaheyyāma kuto panassa bhante, dussīlassa pāpadhammassa evarūpo sīlasaṃyamo bhavissatīti? Tena kho pana samayena āyasmā aṅgulimālo bhagavato avidūre nisinno hoti. Atha kho bhagavā dakkhiṇaṃ bāhuṃ2 paggahetvā rājānaṃ pasenadiṃ kosalaṃ etadavoca: eso maharāja, aṅgulimālo’ti.

--------------------------

1.Yāvatiko- [PTS] 2. Dakkhiṇabāhaṃ- [PTS]

[BJT Page 522] [\x 522/]

Atha kho rañño pasenadissa kosalassa ahudeva bhayaṃ ahuchamhitattaṃ ahu lomahaṃso. Atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ bhītaṃ saṃviggaṃ lomahaṭṭhajātaṃ viditvā rājānaṃ pasenadiṃ kosalaṃ etadavoca: mā bhāyi maharāja, mā bhāyi mahārāja, natthi te ato bhayanti. Atha kho rañño pasenadissa kosalassa yaṃ ahosi bhayaṃ [PTS Page 102] [\q 102/] vā chamhitattaṃ vā lomahaṃso vā, so paṭippassamhī. Atha kho rājā pasenadi kosalo yenāyasmā aṅgulimālo tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ aṅgulimālaṃ etadavoca: ayyo no bhante, aṅgulimāloti? Evaṃ mahārājāti. Kathaṃgotto bhante, ayyassa pitā, kathaṃgottā mātāti? Gaggo kho mahārāja, pitā, mantānī mātāti. Abhiramatu bhante, ayyo gaggo mantāniputto. Ahamayyassa gaggassa mantāniputtassa ussukkaṃ karissāmi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti1.

Tena kho pana samayena āyasmā aṅgulimālo āraññako hoti piṇḍapātiko paṃsukuliko tecīvariko. Atha kho āyasmā aṅgulimālo rājānaṃ pasenadiṃ kosalaṃ etadavoca: alaṃ mahārāja, paripuṇṇaṃ me ticīvaranti atha kho rājā pasenadi kosalo yena bhagavā, tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca: acchariyaṃ bhante, abbhūtaṃ bhante, yāvañcidaṃ bhante, bhagavā adantānaṃ dametā asantānaṃ2 sametā aparinibbutānaṃ3 parinibbāpetā. Yaṃ hi mayaṃ bhante, nāsakkhimhā daṇḍenapi satthenapi dametuṃ. So bhagavatā adaṇḍena asattheneva4 danto. Handa ca dāni5 mayaṃ bhante, gacchāma bahukiccā mayaṃ bahukaraṇiyāti. Yassadāni tvaṃ mahārāja, kālaṃ maññasīti. Atha kho rājā pasenadi kosalo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho āyasmā aṅgulimālo pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiṃ6 piṇḍāya pāvisi. Addasā kho āyasmā aṅgulimālo sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno aññataraṃ itthiṃ mūḷhagabbhaṃ vighātagabhaṃ7 disvānassa [PTS Page 103] [\q 103/] etadahosi: kilissanti vata bho sattā kilissanti vata bho sattā’ti. Atha kho āyasmā aṅgulimālo sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā aṅgulimālo bhagavantaṃ etadavoca: idhāhaṃ bhante, pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiṃ6 piṇḍāya pāvisiṃ addasaṃ kho ahaṃ bhante, sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno aññataraṃ itthiṃ mūḷhagabbhaṃ vighātagabbhaṃ7 disvāna me etadahosi: kilissanti vata bho sattā, kilissanti vata bho sattā’ti.

-------------------------

1. Parikkhārehīti-sīmu. 2. Asamentānaṃ-syā 3. Apparinibbutānaṃ-syā 4. Asatthena-syā 5. Handadāni-syā,[PTS] 6. Sāvatthiyaṃ-sīmu,machasaṃ 7. Visātagabbhaṃ- [PTS]

[BJT Page 524] [\x 524/]

Tena hi tvaṃ aṅgulimāla, yena sā itthi1 tenupasaṅkama, upasaṅkamitvā taṃ itthiṃ evaṃ vadehi: yatohaṃ bhagini jāto2 nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā. Tena saccena sotthi te hotu, sotthi gabbhassā’ti. So hī nūna me bhante, sampajānamusāvādo bhavissati, mayā hi bhante, bahū sañcicca pāṇā jīvitā voropitāti.

Tena hi tvaṃ aṅgilimāla, yena sā itthi itthināparaṃ tenupasaṅkama. Upasaṅkamitvā taṃ itthiṃ evaṃ vadehi: yatohaṃ bhagini, ariyāya jātiyā jāto nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā. Tena saccena sotthi te hotu sotthi gabbhassā’ti. Evaṃ bhanteti kho āyasmā aṅgulimālo bhagavato paṭissutvā yena sā itthi1, tenupasaṅkami, upasaṅkamitvā taṃ itthiṃ etadavoca: yatohaṃ bhagini, āriyāya jātiyā jāto, nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā, tena saccena sotthi te hotu sotthi gabbhassā’ti. Atha kho sotthi itthiyā ahosi3 sotthi gabbhassa.

Atha kho āyasmā aṅgulimālo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyaṃ pariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusita brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ [PTS Page 104] [\q 104/] itthattāyāti abbhaññāsi. Aññataro ca kho panāyasmā aṅgulimālo arahataṃ ahosi.

Atha kho āyasmā aṅgulimālo pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiṃ piṇḍāya pāvisi, tena kho pana samayena aññenapi leḍḍu khitto āyasmato aṅgulimālassa kāye nipatati, aññenapi daṇḍo khitto āyasmato aṅgulimālassa kāye nipatati, aññenapi sakkharā khittā āyasmato aṅgulimālassa kāye nipatati. Atha kho āyasmā aṅgalimālo bhinnena sīsena lohitena galantena bhinnena pattena vipphālitāya4 saṅghāṭiyā yena bhagavā tenupasaṅkami. Addasā kho bhagavā āyasmantaṃ aṅgulimālaṃ dūratova āgacchantaṃ, disvāna āyasmantaṃ aṅgulimālaṃ etadavoca: adhivāsehi tvaṃ brāhmaṇa, adhivāsehi tvaṃ brāhmaṇa, yassa kho tvaṃ kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni niraye pacceyyāsi. Tassa tvaṃ brāhmaṇa, kammassa vipākaṃ diṭṭheva dhamme paṭisaṃvedesī’ti. Atha kho āyasmā aṅgulimālo rahogato paṭisallīno vimuttisukhapaṭisaṃvedi tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

Yo ca pubbe pamajjitvā pacchā so nappamajjati,
So imaṃ lokaṃ pabhāseti abbhā muttova candimā.

-------------------------

1. Sāvatti- [PTS] 2. Jātiyā jāto-sīmu. 3. Atha khvāssā itthiyā sotthi ahosi- sīmu, machasaṃ 4. Vipphāritāya-sīmu.

[BJT Page 526] [\x 526/]

Yassa pāpaṃ kataṃ kammaṃ kusalena pithiyati,
So imaṃ lokaṃ pabhāseti abbhā muttova candimā.
Yo have daharo bhikkhu yuñjati buddhasāsane,
So imaṃ lokaṃ pabhāseti abbhā muttova candimā
Disā hi me dhammakathaṃ suṇantu
Disā hi me yuñjantu buddhasāsane,
Disā hi me te manuje1 bhajantu
Ye dhammamevādapayanti santo.
[PTS Page 105] [\q 105/]
Disā hi me khantivādānaṃ2 avirodhappasaṃsinaṃ,3
Suṇantu dhammaṃ kālena tañca anuvidhīyantu.
Na hi jātu so mamaṃ hiṃse aññaṃ vā pana kañcanaṃ4,
Pappuyya paramaṃ santiṃ rakkheyya tasathāvare.
Udakaṃ hi nayanti nettikā usukārā namayanti tejanaṃ
Dāruṃ namayanti tacchakā attānaṃ damayanti paṇḍitā.
Daṇḍeneke damayanti aṅkusehi kasāhi ca,
Adaṇḍena asatthena ahaṃ dantomhi tādinā.
Ahiṃsakoti me nāmaṃ hiṃsakassa pure sato,
Ajjāhaṃ saccanāmomhi na naṃ hiṃsāmi kañcanaṃ5.
Coro ahaṃ pure āsiṃ aṅgulimālo ti vissuto,
Vuyhamāno mahoghena buddhaṃ saraṇamāgamaṃ.
Lohitapāṇi pure āsiṃ aṅgulimāloti vissuto,
Saraṇāgamanaṃ passa bhavanetti samūhatā.
Tādisaṃ kammaṃ katvāna bahuṃ6 duggatigāminaṃ,
Phuṭṭho kammavipākena anaṇo bhuñjāmi bhojanaṃ.
Pamādamanuyuñjanti bālā dummedhino janā,
Appamādañca medhāvī dhanaṃ seṭṭhaṃva rakkhati.
Mā pamādamanuyuñjetha mā kāmaratisanthavaṃ,
Appamatto hi jhāyanto pappoti vipulaṃ sukhaṃ.

-------------------------

1. Manussā-sīmu- manujā -machasaṃ,syā, manusse-[PTS] 2. Khantivodāniṃ-syā 3. Avirodhappasaṃsanaṃ-syā, saṃsinaṃ-machasaṃ. 4. Kiñci naṃ-machasaṃ 5. Kañci naṃ - sīmu, [PTS] syā. Kiñci naṃ - machasaṃ 6. Bahu- [PTS]

[BJT Page 528] [\x 528/]

Sāgataṃ1 nāpagataṃ nayidaṃ dummantitaṃ mama,
Saṃvibhattesu2 dhammesu yaṃ seṭṭhaṃ tadupāgamaṃ.
Sāgataṃ1 nāpagataṃ nayidaṃ dummantitaṃ mama,
Tisso vijjā anuppattā kataṃ buddhassa sāsananti.

[PTS Page 106] [\q 106/]

Aṅgulimālasuttaṃ jaṭṭhaṃ.

-------------------------

1. Svāgata1-machasaṃ,syā 2. Suvibhattesu-syā paṭibhattesu [PTS]