[BJT Vol M - 2] [\z M /] [\w II /]
[PTS Vol M - 2] [\z M /] [\f II /]
[PTS Page 106] [\q 106/]
[BJT Page 530] [\x 530/]

Suttantapiṭake
Majjhimanikāyo
Majjhimapaṇṇāsako
4. Rājavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2.4.7
87 Piyajātika suttaṃ

Evaṃ me sutaṃ: ekaṃ samaya1 bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa gahapatissa ekaputtako piyo manāpo kālakato1 hoti. Tassa kālakiriyāya neva kammantā paṭibhanti, na bhattaṃ paṭibhāti. So āḷāhanaṃ2 gantvā gantvā kandati kahaṃ ekaputtaka, kahaṃ ekaputtakā’ti. Atha kho so gahapati yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinnaṃ kho taṃ gahapatiṃ bhagavā etadavoca: na kho te gahapati, sake citte ṭhitassa indriyāni, atthi te indriyānaṃ aññathatta’nti.

Kiṃ hi me bhante indriyānaṃ nāññathattaṃ bhavissati? Mayhaṃ hi bhante, ekaputtako piyo manāpo kālakato tassa kālakiriyāya neva kammantā paṭibhanti, na bhattaṃ paṭibhāti. Sohaṃ āḷāhanaṃ2 gantvā gantvā kandāmi kahaṃ ekaputtaka, kahaṃ ekaputtakā’ti.

Evameva gahapati, piyajātikā hi gahapati , sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti3.

Kissa nu kho4 nāmetaṃ bhante, evaṃ bhavissati: piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā, piyajātikā hi kho bhante, ānandasomanassā piyappabhavikāti. Atha kho so gahapati bhagavato bhāsitaṃ anabhinanditvā paṭikkositvā5 uṭṭhāyāsanā pakkāmi.

Tena kho pana samayena sambahulā akkhadhuttā bhagavato avidūre akkhehi dibbanti. Atha kho so gahapati yena te akkhadhuttā tenupasaṅkami, upasaṅkamitvā te akkhadhutte etadavoca: idhāhaṃ bhonto, yena samaṇo [PTS Page 107] [\q 107/] gotamo tenupasaṅkamiṃ. Upasaṅkamitvā samaṇaṃ gotamaṃ abhivādetvā ekamantaṃ nisidiṃ. Ekamantaṃ nisinnaṃ kho maṃ bhonto, samaṇo gotamo etadavoca: na kho te gahapati, sake citte ṭhitassa indriyāni atthi. Te indriyānaṃ aññathatta’nti. Evaṃ vutte ahaṃ bhonto, samaṇaṃ gotamaṃ etadavocaṃ: kiṃ hi me bhante, indriyānaṃ nāññathattaṃ bhavissati, mayhaṃ hi bhante, ekaputtako piyo manāpo kālakato, tassa kālakiriyāya neva kammantā paṭibhanti, na bhattaṃ paṭibhāti. Sohaṃ āḷāhanaṃ gantvā gantvā kandāmi: ’ kahaṃ ekaputtaka, kahaṃ ekaputtakā’ti. Evametaṃ gahapati, evametaṃ gahapati, piyajātikā hi gahapati, sokaparidevadukkhadomassupāyāsā piyappabhavikāti. Kissa4nu.

-------------------------

1. Kālaṃkato-machasaṃ 2. Āḷāhaṇaṃ-sīmu. 3. Piyappabhūtikāti-syā 4. Kassa kho-machasaṃ, [PTS] Kassa kho-syā 5. Appaṭikkositvā-syā.

[BJT Page 532] [\x 532/]

Kho nāmetaṃ bhante, evaṃ bhavissati: piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā, piyajātikā hi kho bhante, ānandasomanassā piyappabhavikāti. Atha khvāhaṃ1 bhonto, samaṇassa gotamassa bhāsitaṃ anabhinanditvā paṭikkositvā uṭṭhāyāsanā pakkami’nti.

Evametaṃ gahapati, evametaṃ gahapati, piyajātikā hi gahapati, ānandasomanassā piyappabhavikā’ti. Atha kho so gahapati, sameti me akkhadhuttehīti pakkāmi. Atha kho idaṃ kathāvatthuṃ anupubbena rājantepuraṃ pāvisi.

Atha kho pasenadi kosalo mallikaṃ deviṃ āmantesi: idante mallike, samaṇena gotamena bhāsitaṃ: ’piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti.

Sace taṃ mahārāja, bhagavatā bhāsitaṃ, evametanti.

Evamevaṃ panāyaṃ mallikā yaññadeva samaṇo gotamo bhāsati taṃtadevassa abbhanumodati. Sace taṃ mahārāja, bhagavatā bhāsitaṃ evameta’nti. Seyyathāpi nāma ācariyo yaññadeva antevāsissa2 bhāsati, taṃ tadevassa antevāsī abbhanumodati: evametaṃ ācariyā evametaṃ ācariyāti. Evamevaṃ kho tvaṃ mallike, yaññadeva samaṇo gotamo bhāsati. Taṃ tadevassa abbhanumodasi. Sace taṃ [PTS Page 108] [\q 108/] mahārāja, bhagavatā bhāsitaṃ evameta’nti. Cara pare3 mallike vinassāti.

Atha kho mallikā devī nāḷijaṅghaṃ brāhmaṇaṃ āmantesi: ehi tvaṃ brāhmaṇa, yena bhagavā tenupasaṅkama, upasaṅkamitvā mama vacanena bhagavato pāde sirisā vandāhi, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha: ’mallikā bhante, devī bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī’ti. Evañca vadehi: " bhāsitā nu kho bhante, bhagavatā esā vācā: piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti. Yathā ca te bhagavā vyākaroti, tathā taṃ sādhukaṃ uggahetvā mamaṃ āroceyyāsi. Na hi tathāgatā vitathaṃ bhaṇantī"ti. Evaṃ bhotīti kho nāḷijaṅgho brāhmaṇo mallikāya deviyā paṭissutvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho nāḷijaṅgho brāhmaṇo bhagavantaṃ etadavoca: ’mallikā bho gotama, devī bhoto gotamassa pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Evañca vadeti: " bhāsitā nu kho bhante, bhagavatā esā vācā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā"ti.

--------------------------

1. Atha khohaṃ-syā 2. Antevāsiṃ-sīmu. 3. Cara pi re - [PTS]

[BJT Page 534] [\x 534/]

Evametaṃ brāhmaṇa, evametaṃ brāhmaṇa, piyajātikā hi kho brāhmaṇa, sokaparidevadukkhadomanassupāyāsā piyappabhavikāti.

Tadamināpetaṃ brāhmaṇa, pariyāyena veditabbaṃ: ’yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti. Bhūtapubbaṃ brāhmaṇa, imissāyeva sāvatthiyā aññatarassā1 itthiyā mātā kālamakāsi. Sā tassā kālakiriyāya ummattikā khittacittā rathiyāya2 rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha: ’api me mātaraṃ addasatha3 api me mātaraṃ addasathā’ti?

[PTS Page 109] [\q 109/]

Imināpi kho etaṃ brāhmaṇa, pariyāyena veditabbaṃ: yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikāti. Bhūtapubbaṃ brāhmaṇa, imissāyeva sāvatthiyā aññatarassā1 itthiyā pitā kālamakāsi sā tassa kālakiriyāya ummattikā khittacittā rathiyāya2 rathiyaṃ siṅghāṭakena siṅgāṭakaṃ upasaṅkamitvā evamāha: api me pitaraṃ assasatha3 api me pitaraṃ addasathā’ti?

Imināpi kho etaṃ brāhmaṇa pariyāyena veditabbaṃ : yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikāti. Bhūtapubbaṃ brāhmaṇa imissāyeva sāvatthiyā aññatarassā1 itthiyā bhātā kālamakāsi. Sā tassa kālakiriyāya ummattikā khittacittā rathiyāya2 rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha: api me bhātaraṃ addasatha api me bhātaraṃ addasathā’ti?

Imināpi kho etaṃ brāhmaṇa pariyāyena veditabbaṃ : yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti. Bhūtapubbaṃ brāhmaṇa, imissāyeva sāvatthiyā aññatarassā itthiyā bhaginī kālamakāsi. Sā tassā kālakiriyāya ummattikā khittacittā rathiyāya2 rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha: ’api me bhaginiṃ addasatha3 api me bhaginiṃ addasathā’ti?

Imināpi kho etaṃ brāhmaṇa, pariyāyena veditabbaṃ : yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti. Bhūtapubbaṃ brāhmaṇa, imissāyeva sāvatthiyā aññatarassā itthiyā putto kālamakāsi. Sā tassā kālakiriyāya ummattikā khittacittā rathiyāya2 rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha: ’api me puttaṃ addasatha3 api me puttaṃ addasathā’ti?

Imināpi kho etaṃ brāhmaṇa, pariyāyena veditabbaṃ yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti. Bhūtapubbaṃ brāhmaṇa, imissāyeva sāvatthiyā aññatarassā itthiyā dhītā kālamakāsi. Sā tassā kālakiriyāya ummattikā khittacittā rathiyāya2 rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha: ’api me dhītaraṃ addasatha3 api me dhītaraṃ addasathā’ti ?

Imināpi kho etaṃ brāhmaṇa, pariyāyena veditabbaṃ: yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti. Bhūtapubbaṃ brāhmaṇa, imissāyeva sāvatthiyā aññatarassā itthiyā sāmiko kālamakāsi. Sā tassa kālakiriyāya ummattikā khittacittā rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha: ’api me sāmikaṃ addasatha3 api me sāmikaṃ addasathā’ti?

Imināpi kho etaṃ brāhmaṇa, pariyāyena veditabbaṃ: ’yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti. Bhūtapubbaṃ brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa mātā kālamakāsi. So tassā kālakiriyāya ummattako khittacitto rathiyāya2 rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha: ’api me mātaraṃ addasatha, api me mātaraṃ addasathā’ti?

Imināpi kho etaṃ brāhmaṇa, pariyāyena veditabbaṃ: ’yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti. Bhūtapubbaṃ brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa pitā kālamakāsi. So tassa kālakiriyāya ummattako khittacitto rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha: ’ api me pitaraṃ addasatha api me pitaraṃ addasathā’ti?

Imināpi kho etaṃ brāhmaṇa, pariyāyena veditabbaṃ: yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti. Bhūtapubbaṃ brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa bhātā kālamakāsi. So tassa kālakiriyāya ummattako khittacitto rathiyāya2 rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha:’api me bhātaraṃ addasathā api me bhātaraṃ addasathā’ti?

Imināpi kho etaṃ brāhmaṇa, pariyāyena veditabbaṃ: yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti. Bhūtapubbaṃ brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa bhaginī kālamakāsi. So tassā kālakiriyāya ummattako khittacitto rathiyāya2 rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha: ’api me bhaginiṃ addasatha3 api me bhaginiṃ addasathā’ti?

Imināpi kho etaṃ brāhmaṇa, pariyāyena veditabbaṃ: yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti. Bhūtapubbaṃ brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa addasathā’ti? Putto kālamakāsi. So tassa kālakiriyāya ummattako khittacitto rathiyāya2 rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha: ’api me puttaṃ addasatha3 api me puttaṃ addasathā’ti?

Imināpi kho etaṃ brāhmaṇa, pariyāyena veditabbaṃ yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti. Bhūtapubbaṃ brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa dhītā kālamakāsi. So tassā kālakiriyāya ummattako khittacitto rathiyāya2 rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha:’api me dhītaraṃ addasatha3 api me dhītaraṃ addasathā’ti?

Imināpi kho etaṃ brāhmaṇa, pariyāyena veditabbaṃ: yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti. Bhūtapubbaṃ brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa pajāpati kālamakāsi. So tassā kālakiriyāya ummattako khittacitto rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha:’api me pajāpatiṃ addasatha3 api me pajāpatiṃ addasathā’ti?

Imināpi kho etaṃ brāhmaṇa, pariyāyena veditabbaṃ: ’yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti. Bhūtapubbaṃ brāhmaṇa, imissāyeva sāvatthiyā aññatarā itthi ñātikulaṃ āgamāsi. Tassā te ñātakā sāmikā4 acchinditvā aññassa dātukāmā, sā ca taṃ na icchati. Atha kho sā itthi5 sāmikaṃ etadavoca: ’ime maṃ6 ayyaputta, ñātakā tayā7 acchinditvā aññassa dātukāmā ahañca

-------------------------

1. Aññatarissā- machasaṃ 2. Rathikāya rathikaṃ-machasaṃ , rathiyā rathiyaṃ-sīmu. 3. Adassatha-syā , addassatha-machasaṃ 4. Sāmikaṃ-sīmu, machasaṃ, syā, [PTS] 5. Sāvatthi-[PTS] 6. Mama-syā, mamaṃ- [PTS] 7. Taṃ- sīmu, syā,[PTS] Tvaṃ-machasaṃ.

[BJT Page 536] [\x 536/]

Taṃ na icchāmi’ti. Atha kho so puriso taṃ itthiṃ dvidhā chetvā [PTS Page 110] [\q 110/] attānaṃ opādesi1, ’ubho pecca bhavissāmā’ti. Imināpi kho etaṃ brāhmaṇa, pariyāyena veditabbaṃ: ’yathā piyajātikā sokaparidevadukkhadomanassupāyāsā, piyappabhavikā’ti.

Atha kho nāḷijaṅgho brāhmaṇo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā yena mallikā devī tenupasaṅkami, upasaṅkamitvā yāvatako ahosi bhagavatā saddhiṃ kathāsallāpo, taṃ sabbaṃ mallikāya deviyā ārocesi. Atha kho mallikā devī yena rājā pasenadi kosalo tenupasaṅkami,upasaṅkamitvā rājānaṃ pasenadiṃ kosalaṃ etadavoca:

Taṃ kiṃ maññasi mahārāja, piyā te vajirī kumārīti?

Evaṃ mallike,piyā me vajirī kumārīti.

Taṃ kiṃ maññasi mahārāja, vajiriyā te kumāriyā vipariṇāmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā’ti?

Vajiriyā me mallike, kumāriyā vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṃ,kimpana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā’ti? 2

Idaṃ kho taṃ mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ:’piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti.

Taṃ kiṃ maññasi mahārāja, piyā te vāsabhā khattiyāti2?.

Evaṃ mallike, piyā me vāsabhā khattiyāti.2

Taṃ kiṃ maññasi mahārāja, vāsabhāya te khattiyāya viparināmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsāti?

Vāsabhāya me mallike, khattiyāya vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṃ,kiṃ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā’ti.

Idaṃ kho taṃ mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ:’piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti.

Taṃ kiṃ maññasi mahārāja, piyo te viḍūḍabho3 senāpatī’ti?.

Evaṃ mallike, piyo me viḍūḍabho senāpatī’ti. [PTS Page 111] [\q 111/]

Taṃ kiṃ maññasi mahārāja, viḍūḍabhassa te senāpatissa viparināmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsāti?

-------------------------

1. Upphālesi-machasaṃ,syā. ,Uppāṭesi-sīmu,[PTS] 2. Vāsabhakhattiyāti-syā 3. Viṭaṭūbho machasaṃ.

[BJT Page 538] [\x 538/]

Viḍūḍabhassa me mallike, senāpatissa vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṃ. Kiṃ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsāti?

Idaṃ kho taṃ mahārāja,tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ: ’piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti.

Taṃ kiṃ maññasi mahārāja, piyā te ahanti?

Evaṃ mallike, piyā mesi tvanti.

Taṃ kiṃ maññasi mahārāja, mayhaṃ te vipariṇāmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā’ti?

Tuyhaṃ hi me mallike, vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṃ. Kiṃ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā’ti.

Idaṃ kho taṃ mahārāja,tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ: ’piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti.

Taṃ kiṃ maññasi mahārāja, piyā te kāsikosalāti?

Evaṃ mallike, piyā me kāsikosalā. Kāsikosalānaṃ mallike,anubhāvena kāsikosalaṃ kāsikacandanaṃ paccanubhoma, mālāgandhavilepanaṃ dhāremā’ti.

Taṃ kiṃ maññasi mahārāja, kāsikosalānaṃ te vipariṇāmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā’ti?

Kāsikosalānaṃ hi me mallike, vipariṇāmaññathābhāvā jīvitassapi siyā aññathattaṃ. Kiṃ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā’ti.

Idaṃ kho taṃ mahārāja,tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ: ’piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā’ti.

Acchariyaṃ mallike, abbhūtaṃ mallike, yāvañca [PTS Page 112] [\q 112/] so bhagavā paññāya ativijjha maññe1 passati. Ehi mallike, ācāmehīti2

Atha kho rājā pasenadi kosalo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañchaliṃ panāmetvā tikkhattuṃ udānaṃ udānesi: ’namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassā’ti.

Piyajātikasuttaṃ sattamaṃ.

--------------------------

1. Ativijjha paññāya-[PTS] 2. Ācamehīti- machasaṃ.