[BJT Vol M - 2] [\z M /] [\w II /]
[PTS Vol M - 2] [\z M /] [\f II /]
[PTS Page 112] [\q 112/]
[BJT Page 540] [\x 540/]

Suttantapiṭake
Majjhimanikāyo
Majjhimapaṇṇāsako
4. Rājavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2.4.8.
88 Bāhitika suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho ayasmā ānando pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiṃ1 piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto, yena pubbārāmo migāramātu2 pāsādo tenupasaṅkami divāvihārāya.

Tena kho pana samayena rājā pasenadi kosalo ekapuṇḍarīkaṃ nāgaṃ abhiruhitvā sāvatthiyā niyyāsi divādivassa. Addasā kho rājā pasenadi kosalo āyasmantaṃ ānandaṃ dūratova āgacchantaṃ. Disvāna sirivaḍḍhaṃ mahāmattaṃ āmantesi: ’āyasmā nu kho eso samma sirivaḍḍha, ānando’ti? Evaṃ mahārāja, āyasmā eso ānando’ti. Atha kho rājā pasenadi kosalo aññataraṃ purisaṃ āmantesi: ’ehi tvaṃ ambho purisa, yenāyasmā ānando tenupasaṅkama. Upasaṅkamitvā mama vacanena āyasmato ānandassa pāde sirasā vandāhi: rājā bhante, pasenadi kosalo āyasmato ānandassa pāde sirasā vandatī’ti.3 Evañca vadehi4: ’sace kira bhante, āyasmato ānandassa na kiñci accāyikaṃ karaṇīyaṃ, āgametu kira bhante, āyasmā ānando [PTS Page 113] [\q 113/] muhuttaṃ anukampaṃ upādāyā’ti. Evaṃ devāti kho so puriso rañño pasenadissa kosalassa paṭissutvā yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so puriso āyasmantaṃ ānandaṃ etadavoca: " rājā bhante, pasenadi kosalo āyasmato ānandassa pāde sirasā vandati, evañca vadeti: ’sace kira bhante, āyasmato ānandassa na kiñci accāyikaṃ karaṇīyaṃ, āgametu kira bhante, āyasmā ānando muhuttaṃ anukampaṃ upādāyā"ti. Adivāsesi kho āyasmā ānando tuṇhībhāvena.

Atha kho rājā pasenadi kosalo yāvatikā nāgassa bhūmi, nāgena gantvā nāgā paccorohitvā pattikova yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho rājā pasenadi kosalo āyasmantaṃ ānandaṃ etadavoca: ’sace bhante,āyasmato ānandassa na kiñci accāyikaṃ karaṇīyaṃ, sādhu bhante, āyasmā ānando yena aciravatiyā nadiyā tīraṃ, tenupasaṅkamatu anukampaṃ upādāyāti. Adhivāsesi kho āyasmā ānando tuṇhībhāvena.

-------------------------

1. Sāvatthiyaṃ-sīmu, machasaṃ 2. Migāramātuyā-syā 3. Vandati-sīmu. 4,Vadeti-sīmu.

[BJT Page 542] [\x 542/]

Atha kho āyasmā ānando yena aciravatiyā nadiyā tīraṃ, tenupasaṅkami, upasaṅkamitvā aññatarasmiṃ rukkhamūle paññatte āsane nisīdi. Atha kho rājā pasenadi kosalo yāvatikā nāgassa bhūmi nāgena gantvā nāgā paccorohitvā pattikova yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho rājā pasenadi kosalo āyasmantaṃ ānandaṃ etadavoca: idha bhante, āyasmā ānando hatthatthare nisīdatu’ti. Alaṃ mahārāja, nisīda tvaṃ, nisinno ahaṃ sake āsane’ti. Nisīdi kho rājā pasenadi kosalo paññatte āsane, nisajja kho rājā pasenadi kosalo āyasmantaṃ ānandaṃ etadavoca:

Kinnu kho bhante ānanda, so bhagavā tathārūpaṃ kāyasamācāraṃ samācareyya yvāssa1 kāyasamācāro opārambho samaṇehi brāhmaṇehiti2? Na kho mahārāja, so bhagavā tathārūpaṃ kāyasamācāraṃ samācareyya yvāssa kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhī’ti. [PTS Page 114] [\q 114/]

Kimpana bhante ānanda, so bhagavā tathārūpaṃ vacīsamācāraṃ samācareyya yvāssa vacīsamācāro opārambho samaṇehi brāhmaṇehiti? Na kho mahārāja, so bhagavā tathārūpaṃ vacīsamācāraṃ samācareyya yvāssa vacīsamācāro opārambho samaṇehi brāhmaṇehi viññūhī’ti. Kimpana bhante ānanda, so bhagavā tathārūpaṃ manosamācāraṃ samācareyya yvāssa1 manosamācāro opārambho samaṇehi brāhmaṇehīti2? Na kho mahārāja, so bhagavā tathārūpaṃ manosamācāraṃ samācareyya yvāssa manosamācāro opārambho samaṇehi brāhmaṇehi viññūhīti.

Acchariyaṃ bhante,abbhūtaṃ bhante, yaṃ hi mayaṃ bhante, nāsakkhimhā pañhena paripūretuṃ, taṃ bhante, āyasmatā ānandena pañhassa veyyākaraṇena paripūritaṃ. Ye te bhante, bālā abyattā ananuvicca apariyogāhetvā paresaṃ vaṇṇaṃ vā avaṇṇaṃ vā bhāsanti, na mayaṃ taṃ sārato paccāgacchāma. Ye ca kho te3 bhante, paṇḍitā byattā4 medhāvino anuvicca pariyogāhetvā paresaṃ vaṇṇaṃ vā avaṇṇaṃ vā bhāsanti, taṃ mayaṃ sārato paccāgacchāma.

Katamo pana bhante ānanda, kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhīti?.

Yo kho mahārāja, kāyasamācāro akusalo

Katamo pana bhante, kāyasamācāro akusalo?

Yo kho mahārāja, kāyasamācāro sāvajjo.

Katamo pana bhante, kāyasamācāro sāvajjo?

Yo kho mahārāja, kāyasamācāro sabyāpajjho5.

Katamo pana bhante, kāyasamācāro sabyāpajjho?

Yo kho mahārāja, kāyasamācāro dukkhavipāko.

Katamo pana bhante, kāyasamācāro dukkhavipāko?

--------------------------

1. Yvāyaṃ-syā. 2. Brāhmaṇehi viññūhīti-sīmu,[PTS] 3. Ye pana te-machasaṃ, 4. Viyattā-machasaṃ 5. Sabyābajjho-machasaṃ.

[BJT Page 544] [\x 544/]

Yo mahārāja, kāyasamācāro attavyābādhāyapi saṃvattati, paravyābādhāyapi saṃvattati, ubhayavyābādhāyapi saṃvattati. Tassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpo kho mahārāja,kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhiti.

Katamo pana bhante ānanda, so bhagavā tathārūpaṃ vacīsamācāraṃ samācareyya yvāssa vacīsamācāro opārambho samaṇehi brāhmaṇehiti? Na kho mahārāja, so bhagavā tathārūpaṃ vacīsamācāraṃ samācareyya yvāssa vacīsamācāro opārambho samaṇehi brāhmaṇehi viññūhī’ti.Katamo pana bhante ānanda, so bhagavā tathārūpaṃ manosamācāraṃ samācareyya yvāssa1 manosamācāro opārambho samaṇehi brāhmaṇehīti2? Na kho mahārāja, so bhagavā tathārūpaṃ manosamācāraṃ samācareyya yvāssa manosamācāro opārambho samaṇehi brāhmaṇehi viññūhīti.?

Yo kho mahārāja, manosamācāro akusalo

Katamo pana bhante, manosamācāro akusalo?

Yo kho mahārāja, manosamācāro sāvajjo.

Katamo pana bhante, manosamācāro sāvajjo?

Yo kho mahārāja, manosamācāro sabyāpajjho5.

Katamo pana bhante, manosamācāro sabyāpajjho?

Yo kho mahārāja, manosamācāro dukkhavipāko.

Katamo pana bhante, manosamācāro dukkhavipāko?

Yo kho mahārāja, manosamācāro attavyābādhāyapi saṃvattati, paravyābādhāyapi saṃvattati, ubhayavyābādhāyapi saṃvattati. Tassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Evarūpo kho mahārāja, manosamācāro opārambho samaṇehi brāhmaṇehi viññūhiti.

Kinnu kho bhante ānanda, so bhagavā sabbesaṃyeva akusalānaṃ dhammānaṃ pahānaṃ vaṇṇetīti?

Sabbā’kusaladhammapahīno1 kho mahārāja, tathāgato kusaladhammasamannāgatoti.

Katamo pana bhante ānanda, kāyasamācāro anopārambho samaṇehi brāhmaṇehi viññūhīti?

Yo kho mahārāja, kāyasamācāro akusalo

Katamo pana bhante, kāyasamācāro akusalo? [PTS Page 115] [\q 115/]

Yo kho mahārāja, kāyasamācāro sāvajjo.

Katamo pana bhante, kāyasamācāro sāvajjo?

Yo kho mahārāja, kāyasamācāro sabyāpajjho5.

Katamo pana bhante, kāyasamācāro sabyāpajjho?

Yo kho mahārāja, kāyasamācāro dukkhavipāko.

Katamo pana bhante, kāyasamācāro dukkhavipāko?

--------------------------

1. Sabbā akusalā dhammā pahīṇo-sīmu. 2. Abyābajjho-machasaṃ.

[BJT Page 546] [\x 546/]

Yo kho mahā rāja, kāyasamācāro nevattavyābādhāyapisaṃvattati, na paravyābādhāyapi saṃvattati, na ubhayavyābādhāyapi saṃvattati. Tassa akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpo kho mahārāja, kāyasamācāro anopārambho samaṇehi brāhmaṇehi viññūhīti.

Katamo pana bhante ānanda, vacīsamācāro

Katamo pana bhante ānanda,so bhagavā tathārūpaṃ vacīsamācāro samācareyya yvāssa vacīsamācāro opārambho samaṇehi brāhmaṇehiti? Na kho mahārāja, so bhagavā tathārūpaṃ vacīsamācāro samācareyya yvāssa vacīsamācāro anopārambho samaṇehi brāhmaṇehi viññūhī’ti.Katamo pana bhante ānanda, so bhagavā tathārūpaṃ manosamācāro samācareyya yvāssa1 manosamācāro opārambho samaṇehi brāhmaṇehiti2? Na kho mahārāja,so bhagavā tathārūpaṃ manosamācāro samācareyya yvāssa manosamācāro opārambho samaṇehi brāhmaṇehi viññūhīti.?

Yo kho mahārāja, manosamācāro kusalo [PTS Page 116] [\q 116/]

Katamo pana bhante, manosamācāro kusalo?

Yo kho mahārāja, manosamācāro anavajjo.

Katamo pana bhante, manosamācāro anavajjo?

Yo kho mahārāja, manosamācāro abyāpajjho5.

Katamo pana bhante, manosamācāro abyāpajjho?

Yo kho mahārāja, manosamācāro sukhavipāko.

Katamo pana bhante, manosamācāro sukhavipāko?

Yo kho mahā rāja, manosamācāro nevattavyābādhāyapisaṃvattati, na paravyābādhāyapi saṃvattati, na ubhayavyābādhāyapi saṃvattati. Tassa akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Evarūpo kho mahārāja, manosamācāro anopārambho samaṇehi brāhmaṇehi viññūhīti.

Kiṃ pana1 bhante ānanda, so bhagavā sabbesaṃyeva kusalānaṃ dhammānaṃ upasampadaṃ vaṇṇetīti?

Sabbā’kusaladhammapahīno kho mahārāja, tathāgato kusaladhammasamannāgatoti.

Acchariyaṃ bhante, abbhūtaṃ bhante, yāvasubhāsitañcidaṃ2 bhante, āyasmatā ānandena. Iminā ca mayaṃ bhante, āyasmato ānandassa subhāsitena attamanābhiraddhā, evaṃ attamanābhiraddhā ca mayaṃ bhante, āyasmato ānandassa subhāsitena, sace bhante, āyasmato ānandassa hatthiratanaṃ kappeyya, hatthiratanampi mayaṃ āyasmato ānandassa dadeyyāma. Sace bhante, āyasmato ānandassa assa ratanaṃ kappeyya, assaratanampi mayaṃ āyasmato ānandassa dadeyyāma. Sace bhante, āyasmato ānandassa gāmavaraṃ kappeyya, gāmavarampi mayaṃ āyasmato ānandassa dadeyyāma. Api ca bhante, mayampetaṃ3 jānāma: netaṃ āyasmato ānandassa kappatīti. Ayaṃ me bhante, bāhitikā raññā4 māgadhena ajātasattunā vedehiputtena vatthanāḷiyā5 pakkhipitvā pahitā soḷasasamā āyāmena, aṭṭhasamā vitthārena, taṃ bhante, āyasmā ānando patigaṇhātu anukampaṃ upadāyāti.

-------------------------

1. Kiṃnukho pana-syā. 2,Subhāsitamidaṃ-sīmu. 3. Mayampetaṃ taṃ-sīmu 4. Rañño-[PTS] 5. Chattanāḷiyā-syā, [PTS]

[BJT Page 548] [\x 548/]

Alaṃ mahārāja, paripuṇṇaṃ me ticīvaranti. [PTS Page 117] [\q 117/]

Ayaṃ bhante, aciravatī nadī diṭṭhā āyasmatā ceva ānandena amhehi ca, yadā upari pabbate mahāmegho ahippavuṭṭho hoti1 athāyaṃ aciravatī nadī ubhato kulāni saṃvissandantī gacchati. Evameva kho bhante, āyasmā ānando imāya bāhitikāya attano ticīvaraṃ karissati. Yampanāyasmato ānandassa purāṇaṃ ticīvaraṃ, taṃ sabrahmacārīhi saṃvibhajissati. Evāya ambhākaṃ dakkhiṇā saṃvissandantī maññe gamissati. Patigaṇhātu bhante, āyasmā ānando bāhitikanti.

Paṭiggahesi kho āyasmā ānando bāhitikaṃ. Atha kho rājā pasenadi kosalo āyasmantaṃ ānandaṃ etadavoca: ’handa cadāni mayaṃ bhante ānanda, gacchāma, bahukiccā mayaṃ bahukaraṇīyā’ti. Yassadāni tvaṃ mahārāja, kālaṃ maññasīti.

Atha kho rājā pasenadi kosalo āyasmato ānandassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṃ ānandaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho āyasmā ānando acirapakkantassa raññopasenadissa kosalassa yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando yāvatako ahosi raññā pasenadinā kosalena saddhiṃ kathāsallāpo. Taṃ sabbaṃ bhagavato ārocesi. Tañca bāhitikaṃ bhagavato pādāsi.

Atha kho bhagavā bhikkhū āmantesi: ’lābhā bhikkhave, rañño pasenadissa kosalassa, suladdhalābhā bhikkhave, rañño pasenadissa kosalassa. Yaṃ rājā2 pasenadi kosalo labhati ānandaṃ dassanāya. Labhati payirupāsanāyāti.

Idamavoca bhagavā, attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. [PTS Page 118] [\q 118/]

Bāhitikasuttaṃ aṭṭhamaṃ.

--------------------------

1. Abhippavāhoti-sīmu, 2. Ayaṃ rājā-sīmu.