[BJT Vol M - 2] [\z M /] [\w II /]
[PTS Vol M - 2] [\z M /] [\f II /]
[PTS Page 118] [\q 118/]
[BJT Page 550] [\x 550/]

Suttantapiṭake
Majjhimanikāyo
Majjhimapaṇṇāsako
4. Rājavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2.4.9.
89 Dhammacetiya suttaṃ

Evaṃ me sutaṃ: eka samayaṃ bhagavā sakkesu viharati medataḷumpaṃ1 nāma sakyānaṃ nigamo. Tena kho pana samayena rājā pasenadi kosalo nagarakaṃ2 anuppatto hoti kenacideva karaṇīyena. Atha kho rājā pasenadi kosalo dīghaṃ kārāyanaṃ āmantesi: ’ yojehi samma kārāyana, bhadrāni bhadrāni yānāni, uyyānabhūmiṃ gacchāma subhumiṃ dassanāyā’ti. Evaṃ devāti kho dīgho kārāyano rañño pasenadissa kosalassa paṭissutvā bhadrāni bhadrāni yānāni yojāpetvā rañño pasenadissa kosalassa paṭivedesi: ’yuttāni kho deva bhadrāni bhadrāni yānāni, yassadāni kālaṃ maññasī’ti. Atha kho rājā pasenadi kosalo bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi nagaramhā niyyāsi mahacca3 rājānubhāvena yena ārāmo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova ārāmaṃ pāvisi.

Addasā kho rājā pasenadi kosalo ārāme jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno rukkhamūlāni pāsādikāni pasādanī yāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni. Disvāna bhagavantaṃyeva ārabbha sati udapādi: ’imāni kho tāni4 rukkhamūlāni pāsādikāni pasādanīyāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni, yattha sudaṃ mayaṃ taṃ bhagavantaṃ payirupāsāma arahantaṃ sammāsambuddhanti.

Atha kho rājā pasenadi kosalo dighaṃ kārāyanaṃ āmantesi: imāni kho samma kārāyana, tāni rukkhamūlāni pāsādāni pasādanīyāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni. Yattha sudaṃ5 mayaṃ taṃ bhagavanataṃ payirupāsāma arahantaṃ sammāsambuddhaṃ. Kahaṃ nu kho samma kārāyana, etarahi [PTS Page 119] [\q 119/] so bhagavā viharati arahaṃ sammāsambuddho’ti.?

Atthi mahārāja, medataḷumpaṃ1 nāma sakyānaṃ nigamo. Tattha so bhagavā etarahi arahaṃ sammāsambuddho viharatī’ti. Kīva dūro pana samma kārāyana, nagarakamhā6 medataḷumpaṃ1 nāma sakyānaṃ nigamo hotīti? Na dūre mahārāja, tīṇi yojanāni. Sakkā divasāvasesena gantunti. Tena hi samma kārāyana, yojehi bhadrāni bhadrāni yānāni gamissāma mayaṃ taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddha’nti.

--------------------------

1. Medāḷupaṃ- machasaṃ,syā, medaḷumpaṃ-[PTS] metalupaṃ-sīmu. 2. Naṅgarakaṃ-[PTS] 3. Mahaccā-sīmu,machasaṃ 4. Imāni khodāni-sīmu. 5. Yatthassudaṃ-[PTS] 6. Naṅgaramhā- [PTS]

[BJT Page 552] [\x 552/]

Evaṃ devāti kho digho kārāyano rañño pasenadissa kosalassa paṭissutvā bhadrāni bhadrāni yānāni yojāpetvā rañño pasenadissa kosalassa paṭivedesi: yuttāni kho te deva, bhadrāni bhadrāni yānāni. Yassadāni kālaṃ maññasi’ti. Atha kho rājā pasenadi kosalo bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi nagarakamhā nikkhamitvā yena metaḷumpaṃ nāma sakyānaṃ nigamo tena pāyāsi teneva divasāvasesena medataḷumpaṃ nāma sakyānaṃ nigamaṃ sampāpuṇi yena ārāmo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova ārāmaṃ pāvisi.

Tena kho pana samayena sambahulā bhikkhū abhokāse caṅkamanti. Atha kho rājā pasenadi kosalo yena te bhikkhu tenupasaṅkami. Upasaṅkamitvā te bhikkhu etadavoca: kahaṃ nu kho bhante, etarahi so bhagavā viharati arahaṃ sammāsambuddho, dassanakāmā hi mayaṃ taṃ bhagavantaṃ arahantaṃ sammāsambuddha’nti. Eso mahārāja vihāro saṃvutadvāro tena appasaddo upasaṅkamitvā ataramāno ālindaṃ pavisitvā ukkāsitvā aggalaṃ ākoṭehi, vivarissati te bhagavā dvāra’nti. Atha kho rājā pasenadi kosalo tattheva khaggañca uṇhīsañca dīghassa kārāyanassa pādāsi, atha kho dīghassa kārāyanassa etadahosi: rahāyati khodāni mahārājā tenidhevadāni1 mayā ṭhātabba’nti. Atha kho rājā pasenadi kosalo yena so vihāro saṃvutadvāro tena appasaddo upasaṅkamitvā ataramāno ālindaṃ pavisitvā ukkāsitvā aggalaṃ ākoṭesi. Vivari bhagavā dvāraṃ. Atha kho rājā pasenadi kosalo [PTS Page 120] [\q 120/] vihāraṃ pavisitvā bhagavato pāde sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati. Pāṇīhi ca parisambāhati, nāmañca sāveti: rājāhaṃ bhante, pasenadi kosalo, rājāhaṃ bhante, pasenadi kosalo’ti.

Kiṃ pana tvaṃ mahārāja, atthavasaṃ sampassamāno imasmiṃ sarīre evarūpaṃ paramanipaccākāraṃ karosi cittūpahāraṃ2 upadaṃsesīti?

Atthi kho me bhante, bhagavati dhammanvayo, hoti sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno3 bhagavato sāvakasaṅgho’ti. Idhāhaṃ bhante, passāmi eke samaṇabrāhmaṇe pariyantakataṃ brahmacariyaṃ caranti. Dasapi vassāni, vīsatimpi vassāni, tiṃsampi vassāni,cattārisampi vassāni. Te aparena samayena sunahātā suvilittā kappitakesamassu pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārenti4 idha panāhaṃ bhante, bhikkhu passāmi yāvajīvaṃ apāṇakoṭikaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carante, na kho panāhaṃ bhante, ito bahiddhā aññaṃ evaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ samanupassāmi. Ayampi kho me bhante, bhagavatī dhammanvayo, hoti sammāsambuddho bhagavā,svākkhāto bhagavatā dhammo, supaṭipanno saṅghoti5.

--------------------------

1. Idhevadāni-sīmu, machasaṃ,syā,[PTS 2. ] Mittūpahāraṃ-machasaṃ,syā,[PTS] 3. Suppaṭipanno-machasaṃ 4. Parivārenti - [PTS] 5. Bhagavato sāvakasaṅghoti-machasaṃ.

[BJT Page 554] [\x 554/]

Puna ca paraṃ bhante, rājānopi rājūhi vivadanti. Khattiyāpi khattiyehi vivadanti. Brāhmaṇāpi brāhmaṇehi vivadanti. Gahapatīpi gahapatīhi vivadanti. Mātāpi puttena vivadati. Puttopi mātarā vivadati. Pitāpi puttena vivadati. Puttopi pitarā vivadati. Bhātāpi bhātarā vivadati. Bhātāpi bhaginiyā vivadati. Bhaginiyāpi bhātarā vivadati. Sahāyopi sahāyena vivadati. Idha panāhaṃ bhante, bhikkhu passāmi samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ [PTS Page 121] [\q 121/] piyacakkhūhi sampassantā viharanti1. Na kho panāhaṃ bhante, ito bahiddhā aññaṃ evaṃ samaggaṃ parisaṃ samanupassāmi. Ayampi kho me bhante, bhagavati dhammanvayo hoti: sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno saṅghoti.

Puna ca parāhaṃ bhante, ārāmena ārāmaṃ uyyānena uyyānaṃ anucaṅkamāmi anuvicarāmi. Sohaṃ tattha passāmi eke samaṇabrāhmaṇe kise lūkhe dubbaṇṇe uppaṇḍuppaṇḍukajāte2 dhamanisanthatagatte na viya maññe cakkhuṃ bandhante janassa dassanāya. Tassa mayhaṃ bhante evaṃ hoti3 addhā ime āyasmanto anabhiratā4 vā brahmacariyaṃ caranti. Atthi vā nesaṃ kiñci pāpaṃ kammaṃ kataṃ paṭicchannaṃ tathā ime āyasmanto kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā na viya maññe cakkhuṃ bandhanti janassa dassanāyāti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi: kinnu tumhe āyasmanto kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā, na viya maññe cakkhuṃ bandhatha janassa dassanāyāti. Te evamāhaṃsu: bandhukarogo no maharājā’ti. Idha panāhaṃ bhante, bhikkhū passāmi haṭṭhapahaṭṭhā udaggudaggā abhiratarūpā pīṇitindriyā appossukkā pannalomā paradavuttā migabhūtena cetasā viharanti5 tassa mayhaṃ bhante evaṃ hoti3. Addhā ime āyasmanto tassa bhagavato sāsane uḷāraṃ pubbenāparaṃ visesaṃ sañjānanti, tathā ime āyasmanto haṭṭhapahaṭṭhā udaggudaggā abhiratarūpā pīṇitindriyā appossukkā pannalomā paradavuttā migabhūtena cetasā viharantī’ti. Ayampi kho me bhante, bhagavatī dhammanvayo hoti sammāsambuddho bhagavā svākkhāto bhagavatā dhammo, supaṭipanno saṅghoti.

Puna ca parāhaṃ bhante, rājā khattiyo muddhāvasitto [PTS Page 122] [\q 122/] pahomi ghātetāyaṃ vā ghātetuṃ jāpetāyaṃ vā jāpetuṃ. Pabbājetāyaṃ vā pabbājetuṃ. Tassa mayhaṃ bhante, aṭṭakaraṇe6 nisinnassa antarantarā kathaṃ opātenti. Sohaṃ na labhāmi: māme7 bhonto aṭṭakaraṇe6 nisinnassa me antarantarā kathaṃ opātetha.8 Kathāpariyosānaṃ me bhavanto āgamentūti. Tassa mayhaṃ bhante, antarantarāva.

--------------------------

1. Samagge sammodamāne khīrodakībhūte aññamaññaṃ piyacakkhūhi passante viharante-[PTS] machasaṃ. 2. Uppaṇḍupaṇḍukajāte-syā 3. Etadahosi-syā 4. Anabhirataṃ-sīmu. 5. Haṭṭhapahaṭṭhe udaggudagge abhiratarūpe paṇītindriye appossukke paṇṇalome paradavutte migabhūtena cetasā viharante- [PTS] Machasaṃ 6. Atthakaraṇe-sīmu.[PTS] 7. Ime-sīmu. 8. Opātentu-sīmu.

[BJT Page 556] [\x 556/]

Kathaṃ opātenti. Idha panāhaṃ bhante bhikkhu pasasāmi yasmiṃ samaye bhagavā anekasatāya parisāya dhammaṃ deseti. Neva tasmiṃ samaye bhagavato sāvakānaṃ khipitasaddo vā hoti ukkāsitasaddo vā. Bhūtapubbaṃ bhante, bhagavā anekasatāya parisāya dhammaṃ desasi. Tatraññataro bhagavato sāvako ukkāsi. Tamenaññataro sabrahmacārī jaṇṇukena ghaṭṭesi: ’ appasaddo āyasmā hotu, māyasmā saddamakāsi. Satthā no bhagavā dhammaṃ desatī’ti, tassa mayhaṃ bhante, etadahosi: acchariyaṃ vata bho, abbhūtaṃ vata bho. Adaṇḍena vata kira bho asatthena evaṃ suvinītā parisā bhavissatī’ti. Na kho panāhaṃ bhante, ito bahiddhā aññaṃ evaṃ suvinītaṃ parisaṃ samanupassāmi. Ayampi kho me bhante, bhagavati dhammanvayo hoti: ’sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo,supaṭipanno saṅgho’ti.

.1

Puna ca parāhaṃ bhante, passāmi idhekacce khattiyapaṇḍite nipuṇe kataparappavāde vāḷavedhirūpe vobhindantā1 maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatīti. Te pañhaṃ abhisaṅkharonti. Imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchisasāma: ’evaṃ ce no puṭṭho evaṃ byākarissati,evamassa mayaṃ vādaṃ āropessāma. Evaṃ cepi no puṭṭho evaṃ byākarissati, evampissa mayaṃ vādaṃ āropessāmā’ti. Te suṇanti ’samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo’ti. Te yena bhagavā tenupasaṅkamanti. Te bhagava dhammiyā kathāya sandasseti samādapeti samuttejeti [PTS Page 123] [\q 123/] sampahaṃseti: te bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na ceva bhagavantaṃ pañhaṃ pucchanti. Kuto2 vādaṃ āropessanti. Aññadatthu3 bhagavato sāvakā sampajjanti. Ayampi kho me bhante bhagavati dhammanvayo hoti. ’Sammāsambuddho bhagavā,svākkhāto bhagavatā dhammo, supaṭipanno saṅgho’ti. 1

Puna caparāhaṃ bhante, passāmi idhekacce brāhmaṇapaṇḍite nipuṇe kataparappavāde vāḷavedhirūpe vobhindantā1 maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatīti. Te pañhaṃ abhisaṅkharonti. Imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchisasāma: ’evaṃ ce no puṭṭho evaṃ byākarissati,evamassa mayaṃ vādaṃ āropessāma. Evaṃ cepi no puṭṭho evaṃ byākarissati, evampissa mayaṃ vādaṃ āropessāmā’ti. Te suṇanti ’samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo’ti. Te yena bhagavā tenupasaṅkamanti. Te bhagavā dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaseti: te bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na ceva bhagavantaṃ pañhaṃ pucchanti. Kuto2 vādaṃ āropessanti. Aññadatthu3 bhagavato sāvakā sampajjanti. Ayampi kho me bhante bhagavati dhammanvayo hoti. ’Sammāsambuddho bhagavā,svākkhāto bhagavatā dhammo, supaṭipanno saṅgho’ti.

Puna ca parāhaṃ bhante, passāmi idhekacce gahapatipaṇḍite nipuṇe kataparappavāde vāḷavedhirūpe vobhindantā1 maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatīti. Te pañhaṃ abhisaṅkharonti. Imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchisasāma: ’evaṃ ce no puṭṭho evaṃ byākarissati,evamassa mayaṃ vādaṃ āropessāma. Evaṃ cepi no puṭṭho evaṃ byākarissati, evampissa mayaṃ vādaṃ āropessāmā’ti. Te suṇanti ’samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo’ti. Te yena bhagavā tenupasaṅkamanti. Te bhagavā dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaseti: te bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na ceva bhagavantaṃ pañhaṃ pucchanti. Kuto2 vādaṃ āropessanti. Aññadatthu3 bhagavato sāvakā sampajjanti. Ayampi kho me bhante bhagavati dhammanvayo hoti. ’Sammāsambuddho bhagavā,svākkhāto bhagavatā dhammo, supaṭipanno saṅgho’ti.

Puna ca parāhaṃ bhante, passāmi idhekacce samaṇapaṇḍite nipuṇe kataparappavāde vāḷavedhirūpe vobhindantā1 maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatīti. Te pañhaṃ abhisaṅkharonti. Imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchisasāma: ’evaṃ ce no puṭṭho evaṃ byākarissati,evamassa mayaṃ vādaṃ āropessāma. Evaṃ cepi no puṭṭho evaṃ byākarissati, evampissa mayaṃ vādaṃ āropessāmā’ti. Te suṇanti ’samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo’ti. Te yena bhagavā tenupasaṅkamanti. Te bhagavā dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti: te bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na ceva bhagavantaṃ pañhaṃ pucchanti. Kuto2 vādaṃ āropessanti. Aññadatthu3 bhagavantaññeva okāsaṃ yācanti agārasmā anagāriyaṃ pabbajjāya. Te bhagavā

--------------------------

1. Te bhindantā - syā, machasaṃ 2. Kutassa-syā 3. Aññadatthuṃ-syā.

[BJT Page 558] [\x 558/]

Pabbājeti. Te tathā pabbajitā samānā ekā vūpakaṭṭhā appamattā ātāpino pahitattā viharantā na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. Te evamāhaṃsu: ’manaṃ 1 vata bho anassāma, manaṃ1 vata bho panassāma. Mayaṃ hi pubbe assamaṇāva samānā samaṇamhāti paṭijānimhā, abrāhmaṇāva samānā brāhmaṇamhāti paṭijānimhā, anarahantova samānā arahantomhāti paṭijānimhā. Idāni khomhā samaṇā, idāni khomhā brāhmaṇā, idāni khomhā arahanto’ti. Ayampi kho me bhante, bhagavati dhammanvayo hoti: ’sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno saṅgho’ti.

Puna ca paraṃ bhante, ime isidattapurāṇā thapatayo mamabhattā mamayānā ahaṃ nesaṃ jīvitassa padātā2 yasassa āhattā atha ca pana no tathā mayi [PTS Page 124] [\q 124/] nipaccākāraṃ karonti yathā bhagavati. Bhūtapubbāhaṃ bhante senaṃ abbhūyyāno samāno imeva isidattapurāṇā thapatayo vimaṃsamāno aññatarasmiṃ sambādhe āvasathe vāsaṃ upagañchiṃ. Atha kho bhante, ime isidattapurāṇā thapatayo bahudeva rattiṃ dhammiyā kathāya vītināmetvā yato ahosi bhagavā tato sīsaṃ katvā maṃ pādato karitvā nipajjiṃsu. Tassa mayhaṃ bhante, etadahosi: ’acchariyaṃ vata bho, abbhūtaṃ vata bho,ime isidattapurāṇā thapatayo mamabhattā mamayānā, ahaṃ tesaṃ jīvitassa padātā, yasassa āhattā. Atha ca pana no tathā mayi nipaccākāraṃ karonti yathā bhagavati. Addhā ime āyasmanto tassa bhagavato sāsane uḷāraṃ pubbenāparaṃ visesaṃ sañjānantī’ti. Ayampi kho me bhante, bhagavati dhammanvayo hoti: ’sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo supaṭipanno saṅgho’ti.

Puna ca paraṃ bhante, bhagavāpi khattiyo, ahampi khattiyo, bhagavāpi kosalako, ahampi kosalako, bhagavāpi āsītiko, ahampi āsitiko yampi bhante, bhagavāpi khattiyo, ahampi khattiyo, bhagavāpi kosalako, ahampi kosalako, bhagavāpi āsītiko, ahamipi āsītiko, imināvārahāmevāhaṃ bhante, bhagavati paramanipaccākāraṃ kattuṃ. Cittūpavāraṃ upadaṃsetuṃ. Handa ca dāni mayaṃ bhante, gacchāma. Bahukiccā mayaṃ bahukaraṇiyā’ti. Yassadāni tvaṃ mahārāja, kālaṃ maññasīti:atha kho rājā pasenadi kosalo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

-------------------------

1. Mayaṃ-syā 2. Jivikāya,dātā-machasaṃ ,jīvitaṃ dātā- [PTS]

[BJT Page 560] [\x 560/]

Atha kho bhagavā acirapakkantassa rañño pasenadissa kosalassa bhikkhū āmantesi: ’eso bhikkhave, rājā pasenadi kosalo dhammacetiyāni bhāsitvā uṭṭhāyāsanā pakkanto. Uggaṇhātha1 bhikkhave, dhammacetiyāni. Pariyāpuṇātha [PTS Page 125] [\q 125/] bhikkhave, dhammacetiyāni. Dhāretha bhikkhave, dhammacetiyāni. Atthasaṃhitāni bhikkhave, dhammacetiyāni ādibrahmacariyakānī’ti.

Idamavoca bhagavā attamanā te bhikkhu bhagavato bhāsitaṃ abhinandunti.

Dhammacetiyasuttaṃ navamaṃ.

--------------------------

1. Uggaṇhatha -machasaṃ,syā.