Suttantapiṭake
Majjhimanikāyo
Majjhimapaṇṇāsako
4. Rājavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2.4.10
90 Kaṇṇakatthala suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā ujukāyaṃ1 viharati kaṇṇakatthale migadāye. Tena kho pana samayena rājā pasenadi kosalo ujukaṃ anuppatto hoti kenacideva karaṇīyena. Atha kho rājā pasenadi kosalo aññataraṃ purisaṃ āmantesi: ’ehi tvaṃ ambho purisā yena bhagavā tenupasaṅkama, upasaṅkamitvā mama vacanena bhagavato pāde sirisā vandāhi. Appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha, ’rājā bhante, pasenadi kosalo bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī’ti. Evañca vadehi: ’ajja kira bhante, rājā pasenadi kosalo pacchābhattaṃ bhūttapātarāso bhagavantaṃ dassanāya upasaṅkamissatī’ti. Evaṃ devāti kho so puriso rañño pasenadissa kosalassa paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso bhagavantaṃ etadavoca: ’rājā bhante, pasenadi kosalo bhagavato pāde sirasā vandati. Appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Evañca vadeti: ajja kira bhante, rājā pasenadi kosalo pacchābhattaṃ bhuttapātarāso bhagavantaṃ dassanāya upasaṅkamissatī’ti.

Assosuṃ kho somā ca bhaginī sakulā ca bhaginī ’ajja [PTS Page 126] [\q 126/] kira rājā pasenadi kosalo pacchābhattaṃ bhuttapātarāso bhagavantaṃ dassanāya upasaṅkamissatī’ti. Atha kho somā ca bhaginī sakulā ca bhaginī rājānaṃ pasenadiṃ kosalaṃ bhattābhihāre upasaṅkamitvā etadavocuṃ: ’tena hi mahārāja, amhākampi vacanena bhagavato pāde sirasā vandāhi. Appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha: ’somā ca bhante, bhaginī sakulā ca bhaginī bhagavato pāde sirasā vandanti, appābādhaṃ appataṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchanti’ti.

Atha kho rājā pasenadi kosalo pacchābhattaṃ bhuttapātarāso yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca: ’somā ca bhante, bhaginī sakulā ca bhaginī bhagavato pāde sirasā vandanti. Appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchantī’ti. Kimpana mahārāja, somā ca bhaginī sakulā ca bhaginī aññaṃ dūtaṃ nālatthu’nti.

[BJT Page 564] [\x 564/]

Assosuṃ kho bhante, somā ca bhaginī sakulā ca bhaginī, ’ ajja kira rājā pasenadi kosalo pacchābhattaṃ bhuttapātarāso bhagavantaṃ dassanāya upasaṅkamissatī’ti. Atha kho bhante, somā ca bhaginī sakulā ca bhaginī maṃ bhattābhihāre upasaṅkamitvā etadavocuṃ: tena hi mahārāja, amhākampi vacanena bhagavato pāde sirasā vandāhi, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha, somā ca bhante, bhaginī sakulā ca bhaginī bhagavato pāde sirasā vandanti, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchantī’ti.

Sukhiniyo hontu mahārāja, somā ca bhaginī sakulā ca bhaginīti.

Atha kho rājā pasenadi kosalo bhagavantaṃ etadavoca: " sutaṃ metaṃ bhante samaṇo gotamo evamāha: ’natthi so samaṇo vā brāhmaṇo vā yo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānissati, netaṃ ṭhānaṃ vijjatī’ti. Ye te bhante evamāhaṃsu: ’samaṇo gotamo evamāha: [PTS Page 127] [\q 127/] natthi so samaṇo vā brāhmaṇo vā yo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānissati. Netaṃ ṭhānaṃ vijjatīti. Kacci te bhante, bhagavato vuttavādino, na ca bhagavantaṃ abhūtena abbhācikkhanti. Dhammassa cānudhammaṃ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī’ti.

Ye te mahārāja, evamāhaṃsu: ’samaṇo gotamo evamāha: natthi so samaṇo vā brāhmaṇo vā yo sabbaññu sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānissati. Netaṃ ṭhānaṃ vijjati. Na me tena vuttavādino abbhācikkhanti ca pana maṃ te asatā abhutenā’ti.

Atha kho rājā pasenadi kosalo viḍūḍabhaṃ1 senāpatiṃ āmantesi: ’ko nu khojja2 senāpati, imaṃ kathāvatthuṃ 3 rājantepure abbhudāhāsīti? ’Sañjayo mahārāja, brāhmaṇo ākāsagotto’ti.

Atha kho rājā pasenadi kosalo aññataraṃ purisaṃ āmantesi,’ehi tvaṃ amho purisa, mama vacanena sañjayaṃ brāhmaṇaṃ ākāsagottaṃ āmantesi. Rājā taṃ4 bhante, pasenadi kosalo āmantetī’ti. Evaṃ devāti kho so puriso rañño pasenadissa kosalassa paṭissutvā yena sañjayo brāhmaṇo ākāsagotto tenupasaṅkami, upasaṅkamitvā sañjayaṃ brāhmaṇaṃ ākāsagottaṃ etadavoca: ’rājā taṃ bhante, pasenadi kosalo āmantetī’ti.

Atha kho rājā pasenadi kosalo bhagavantaṃ etadavoca: siyā nu kho bhante, bhagavatā aññadeva kiñci sandhāya vācā bhāsitā5, tañca jano aññathā vipaccāgaccheyyāti?6.

Abhijānāmi mahārāja vācaṃ bhāsitāti7.

-------------------------

1. Viṭaṭūbhaṃ-machasaṃ 2. Ko nu kho-machasaṃ,syā [PTS] 3. Kathāvatthu-sīmu 4. Rājā te-[PTS] 5. Sandhāya bhāsitaṃ-machasaṃ,syā, [PTS] 6. Paccāgaccheyya-machaṃ,syā,[PTS] 7. Abhijānāmi mahārāja vācaṃ bhāsitāti. Machasaṃ,syā,[PTS] ūnaṃ.

[BJT Page 566] [\x 566/]

Yathā kathampana bhante, bhagavā abhijānāti vācaṃ bhāsitāti?1.

Evaṃ kho ahaṃ mahārāja, abhijānāmi vācaṃ bhāsitā1 ’natthi so samaṇo vā brāhmaṇo vā, [PTS Page 128] [\q 128/] yo sakideva sabbaṃ ñassati, sabbaṃ dakkhiti, netaṃ ṭhānaṃ vijjatī’ti.

Heturūpaṃ bhante, bhagavā āha saheturūpaṃ bhante bhagavā āha:’natthi so samaṇo vā brāhmaṇo vā,yo sakideva sabbaṃ ñassati, sabbaṃ dakkhiti, netaṃ ṭhānaṃ vijjatīti. Cattāro me bhante, vaṇṇā: khattiyā brāhmaṇā vessā suddā. Imesaṃ nu kho bhante, catunnaṃ vaṇṇānaṃ siyā viseso, siyā nānākaraṇa’nti?

Cattāro ’me mahārāja, vaṇṇā. Khattiyā brāhmaṇā vessā suddā. Imesaṃ kho mahārāja, catunnaṃ vaṇṇānaṃ dve vaṇṇā aggamakkhāyanti, khattiyā ca brāhmaṇā ca. Yadidaṃ abhivādanapaccuṭṭhānaañjalikammasāmicīkammānanti2.

Nāhaṃ bhante, bhagavantaṃ diṭṭhadhammikaṃ pucchāmi, samparāyikāhaṃ bhante, bhagavantaṃ pucchāmi. Cattāro me bhante, vaṇṇā: khattiyā brāhmaṇā vessā suddā. Imesaṃ nu kho bhante, catunnaṃ vaṇṇānaṃ siyā viseso, siyā nānākaraṇanti?

Pañcimāni mahārāja, padhāniyaṅgāni. Katamāni pañca? Idha mahārāja, bhikkhū saddho hoti, saddahati tathāgatassa bodhiṃ: ’itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. Appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya asaṭho hoti amāyāvī yathābhūtaṃ attānaṃ āvīkattā satthari vā viññūsu vā sabrahmacārīsu. Āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhūro kusalesu dhammesu. Paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā imāni kho mahārāja, pañca padhāniyaṅgāni. Cattārome mahārāja, vaṇṇā: khattiyā brāhmaṇā vessā suddā. Te cassu imehi pañcahi padhāniyaṅgehi samannāgatā, taṃ nesaṃ3 cassa dīgharattaṃ hitāya sukhāyāti.

Cattāro me bhante vaṇṇā: khattiyā brāhmaṇā vessā [PTS Page 129] [\q 129/] suddā,te cassu imehi pañcahi padhāniyaṅgehi samannāgatā ettha pana nesaṃ bhante, siyā viseso siyā nānākaraṇanti?.

--------------------------

1. Vacā bhāsitā-sīmu. 2. Sāmīcikammānīti-machasaṃ ,sāmicikammanti-syā,[PTS] 3. ]Ettha pana nesaṃ-machasaṃ

[BJT Page 568] [\x 568/]

Ettha kho pana nesāhaṃ mahārāja, padhānavemattataṃ1 vadāmi. Seyyathāpassu2 mahārāja, dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, dve hatthidammā vā assadammā vā godammā vā adantā avinītā. Taṃ kiṃ maññasi mahārāja, ye te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, api nu te dantāva dantakāraṇaṃ gaccheyyuṃ. Dantāva dantabhūmiṃ sampāpuṇeyyunti?

Evaṃ bhante.

Ye pana te dve hatthidammā vā assadammā vā godammā vā adantā avinītā, api nu te adantāva dantakāraṇaṃ gaccheyyuṃ. Adantāva dantabhūmiṃ sampāpuṇeyyuṃ seyyathāpi te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītāti?

Nohetaṃ bhante.

Evameva kho mahārāja, yaṃtaṃ saddhena pattabbaṃ appābādhena asaṭhena amāyāvinā āraddhaviriyena paññavatā, taṃ vata assaddho bavhābādho saṭho māyāvī kusito duppañño pāpuṇissatī’ti netaṃ ṭhānaṃ vijjatīti.

Heturūpaṃ bhante, bhagavā āha. Saheturūpaṃ bhante bhagavā āha. Cattāro me bhante, vaṇṇā: khattiyā brāhmaṇā vessā suddā, te cassu imehi pañcahi padhāniyaṅgehi samannāgatā, te cassu sammappadhānā. Ettha pana nesaṃ bhante, siyā viseso, siyā nānākaraṇanti.

Ettha kho pana nesāhaṃ3 mahārāja, na kiñci nānākaraṇaṃ vadāmi, yadidaṃ vimuttiyā vimuttiṃ. Seyyathāpi mahārāja, puriso sukkhaṃ sākakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya, tejo pātukareyya. Atha aparo puriso sukkhaṃ sālakaṭṭhaṃ [PTS Page 130] [\q 130/] ādāya, aggiṃ abhinibbatteyya, tejo pātukareyya. Atha aparo puriso sukkhaṃ ambakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya. Tejo pātukareyya. Atha aparo puriso sukkhaṃ udumbarakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya tejo pātukareyya. Taṃ kiṃ maññasi mahārāja, siyā nu kho tesaṃ aggīnaṃ nānādāruto abhinibbattānaṃ kiñci nānākaraṇaṃ, acciyā vā acciṃ vaṇṇena vā vaṇṇaṃ, ābhāya vā ābhanti?

No hetaṃ bhante.

Evameva kho mahārāja, yaṃ taṃ tejaṃ viriyaṃ nippharati, taṃ4 padhānābhinibbattaṃ5 nāhaṃ tattha kiñci nānākaraṇaṃ vadāmi yadidaṃ vimuttiyā vimuttinti.

--------------------------

1. Nānatthaṃ-sīmu, vemattaṃ-[PTS 2. ] Seyyathāpissu-machasaṃ,[PTS] 3. Ettha kho nesāhaṃ- machasaṃ,[PTS] 4. Vīriyā nimmathitaṃ-machasaṃ 5. Pacchābhinibbattaṃ-sīmu.

[BJT Page 570] [\x 570/]

Heturūpaṃ bhante, bhagavā āha, saheturūpaṃ bhante, bhagavā āha kiṃ pana bhante, atthi devāti? Kiṃ pana tvaṃ mahārāja? Evaṃ vadesi: kiṃ pana bhante, atthi devāti? Yadi vā te bhante, devā āgantāro itthattaṃ, yadi vā anāgantāro itthattanti. Ye te mahārāja? Devā sabyāpajjhā te devā āgantāro itthattaṃ ye te devā abyāpajjhā, te devā anāgantāro itthattanti.

Evaṃ vutte viḍūḍabho1 senāpati bhagavantaṃ etadavoca: ’ye te bhante devā sabyāpajjhā āgantāro itthattaṃ, te devā ye te devā abyāpajjhā anāgantāro itthattaṃ te deve tamhā ṭhānā cāvessanti vā pabbājessanti vā’ti.

Atha kho āyasmato ānandassa etadahosi: ’ayaṃ kho viḍūḍabho senāpati rañño pasenadissa kosalassa putto. Ahaṃ bhagavato putto. Ayaṃ kho kāloyaṃ putto puttena manteyyā’ti.

Atha kho āyasmā ānando viḍūḍabhaṃ senāpatiṃ āmantesi: ’tenahi senāpati, taṃ yevettha paṭipucchissāmi. Yathā te khameyya tathā naṃ byākareyyāsi. Taṃ kiṃ maññasi senāpati, yāvatā rañño pasenadissa kosalassa vijitaṃ, yattha ca rājā pasenadi kosalo issariyādhipaccaṃ rajjaṃ kāreti. Pahoti tattha rājā pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā brahmacariyavantaṃ vā abrahmacariyavantaṃ vā tahmā ṭhānā cāvetuṃ vā pabbājetuṃ vā’ti?

Yāvatā bho rañño pasenadissa kosalassa vijitaṃ, yattha ca rājā pasenadi kosalo issariyādhipaccaṃ [PTS Page 131] [\q 131/] rajjaṃ kāreti. Pahoti tattha rājā pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā brahmacariyavantaṃ vā abrahmacariyavantaṃ vā tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vā’ti

Taṃ kiṃ maññasi senāpati, yāvatā rañño pasenadissa kosalassa avijitaṃ, yattha ca rājā pasenadi kosalo issariyādhipaccaṃ rajjaṃ na kāreti. Pahoti tattha rājā pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā brahmacariyavantaṃ vā abrahmacariyavantaṃ vā tahmā ṭhānā cāvetuṃ vā pabbājetuṃ vā’ti

Yāvatā rañño pasenadissa kosalassa avijitaṃ, yattha ca rājā pasenadissa kosalo issariyādhipaccaṃ rajjaṃ na kāreti.Na tattha pahoti rājā pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā brahmacariyavantaṃ vā abrahmacariyavantaṃ vā tahmā ṭhānā cāvetuṃ vā pabbājetuṃ vā’ti

Taṃ kiṃ maññasi senāpati, sutā te devā tāvatiṃsāti?

Evaṃ bho, sutaṃ me devā tāvatiṃsā. Idhāpi bhotā raññā pasenadinā kosalena sutā devā tāvatiṃsā’ti.

--------------------------

1. Viṭaṭūbho-machasaṃ.

[BJT Page 572] [\x 572/]

Taṃ kiṃ maññasi senāpati, pahoti rājā pasenadi kosalo deve tāvatiṃse tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vāti?

Dassanāyapi bho rājā pasenadi kosalo deve tāvatiṃse nappahoti. Kuto pana tamhā ṭhānā cāvessati vā pabbājessati vā’ti.

Evameva kho senāpati. Ye te devā sabyāpajjhā āgantāro itthattaṃ te devā, ye te devā abyāpajjhā anāgantāro itthattaṃ, te devā dassanāyapi nappahonti, kuto pana tamhā ṭhānā vācessanti vā pabbājessanti vā’ti.

Atha kho rājā pasenadi kosalo bhagavantaṃ etadavoca: ’ko nāmo ayaṃ bhante bhikkhūti?

Ānando nāma mahārājāti.

Ānando vata bho ānandarūpo vata bho. Heturūpaṃ [PTS Page 132] [\q 132/] bhante āyasmā ānando āha. Saheturūpaṃ bhante, āyasmā ānando āha.

Kiṃ pana bhante, atthi brahmāti?

Kiṃ pana tvaṃ mahārāja evaṃ vadesi: kiṃ pana bhante, atthi brahmāti?

Yadi vā so bhante, brahmā āgantā itthattaṃ. Yadi vā anāgantā itthattanti.

Yo so mahārājā brahmā sabyāpajjho,so brahmā āgantā itthattaṃ, yo so brahmā abyāpajjho so brahmā anāgantā itthattanti.

Atha kho aññataro puriso rājānaṃ pasenadiṃ kosalaṃ etadavoca: ’sañjayo mahārāja, brāhmaṇo ākāsagotto āgato’ti.

Atha kho rājā pasenadi kosalo sañjayaṃ brāhmaṇaṃ ākāsagottaṃ etadavoca: ’ko nu kho brāhmaṇa, imaṃ kathāvatthuṃ rājantepure abbhudāhāsīti?

’Viḍūḍabho mahārāja, senāpatī’ti. Viḍūḍabho senāpati evamāha: sañjayo mahārāja, brāhmaṇo ākāsagotto’ti.

Atha kho aññataro puriso rājānaṃ pasenadiṃ kosalaṃ etadavoca. Yānakālo mahārājāti. Atha kho rājā pasenadi kosalo bhagavantaṃ etadavoca: sabbaññūtaṃ mayaṃ bhante bhagavantaṃ apucchimhā sabbaññūtaṃ bhagavā vyākāsi. Tañca panamhākaṃ ruccati ceva khamati ca, tena camhā attamanā cātuvaṇṇiṃ suddhiṃ1 mayaṃ bhante, bhagavantaṃ apucchimhā cātuvaṇṇiṃ suddhiṃ bhagavā vyākāsi tañca panamhākaṃ ruccati. Ceva khamati ca. Tena camhā attamanā adhideve mayaṃ

--------------------------

1. Cātuvaṇṇisuddhiṃ-machasaṃ.

[BJT Page 574] [\x 574/]

Bhante, bhagavantaṃ apucchimhā, adhideve bhagavā vyākāyi. Tañca panamhākaṃ ruccati ceva khamati ca. Tena camhā attamanā. Adhibrahmānaṃ mayaṃ bhante, bhagavantaṃ apucchimhā, adhibrahmānaṃ bhagavā vyākāsi. Tañca panamhākaṃ ruccati ceva khamati ca, tena camhā attamanā. Yaṃ yadeva ca pana maya bhante, bhagavantaṃ apucchimhā tantadeva bhagavā vyākāsi. Tañca panamhākaṃ ruccati ceva khamati ca, tena camhā attamanā handa [PTS Page 133] [\q 133/] cadāni mayaṃ bhante, gacchāma bahukiccā mayaṃ bahukaraṇīyāti.

Yassadāni tvaṃ mahārāja, kālaṃ maññasiti.

Atha kho rājā pasenadi kosalo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmīti.

Kaṇṇakatthala suttaṃ dasamaṃ.

Rājavaggo catuttho

Tassa vaggassa uddānaṃ.
Ghaṭīkāro raṭṭhapālo makhādevo madhuriyaṃ,
Bodhi aṅgilimālo ca piyajātaṃ bāhitikaṃ,
Dhammacetiya suttaṃ ca dasamaṃ kaṇṇakatthalaṃ.