[BJT Vol M - 2] [\z M /] [\w II /]
[PTS Vol M - 2] [\z M /] [\f II /]
[PTS Page 133] [\q 133/]
[BJT Page 576] [\x 576/]

Suttantapiṭake
Majjhimanikāyo
Majjhimapaṇṇāsako
5. Brāhmaṇavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2.5.1
91 Brahmāyusuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā videhesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhūsatehi. Tena kho pana samayena brāhmāyu nāma brāhmaṇo mithilāyaṃ paṭivasati jiṇṇo vuddho mahallako addhagato vayo anuppatto vīsaṃvassasatiko jātiyā, tiṇṇaṃ vedānaṃ pāragu sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Assosi kho brahmāyu brāhmaṇo: " samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito videhesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo .1

Abbhūggato ’itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇa sampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hoti’ti. [PTS Page 134] [\q 134/]

Tena kho pana samayena brahmāyussa brāhmaṇassa uttaro nāma māṇavo antevāsī hoti tiṇṇaṃ vedānaṃ pāragu sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Atha kho brahmāyu brāhmaṇo uttaraṃ māṇavaṃ āmantesi: ’ayaṃ tāta uttara, samaṇo gotamo sakyaputto sakyakulā pabbajito videhesu cārikaṃ carati mahatā bhikkhūsaṅghena saddhiṃ pañcamattehi bhikkhusatehi. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhūggato’itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇa sampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā.So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā ññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hoti’ti. Ehi tvaṃ tāta uttara, yena samaṇo gotamo tenupasaṅkama. Upasaṅkamitvā samaṇaṃ gotamaṃ jānāhi yadi vā taṃ bhavantaṃ gotamaṃ tathā santaṃ yeva saddo abbhuggato. Yadi vā no tathā, yadi vā so bhavaṃ gotamo tādiso, yadi vā na tādiso, tayā mayaṃ taṃ bhavantaṃ gotamaṃ vedissāmā’ti. Yathā kathampanāhaṃ bho taṃ bhavantaṃ gotamaṃ jānissāmi: yadi vā taṃ bhavantaṃ gotamaṃ tathā santaṃ yeva saddo abbhuggato, yadi vā no tathā, yadi vā so bhavaṃ gotamo tādiso yadivā natādiso’ti.

[BJT Page 578] [\x 578/]

Āgatāni kho tāta uttara, amhākaṃ mantesu dvattiṃsa mahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa dveyeva gatiyo bhavanti anaññā, sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni sattaratanāni bhavanti, seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati: sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivattacchado1. Ahaṃ kho pana te tāta uttara,mantānaṃ dātā, tvaṃ me mantānaṃ paṭiggahetāti.

Evaṃ hoti kho uttaro māṇavo brahmāyussa brāhmaṇassa paṭissutvā uṭṭhāyāsanā brahmāyuṃ brāhmaṇaṃ abhivādetvā padakkhiṇaṃ katvā videhesu yena bhagavā tena [PTS Page 135] [\q 135/] cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho uttaro māṇavo bhagavato kāye dvattiṃsa mahāpurisalakkhaṇāni sammannesi. Addasā kho uttaro māṇavo bhagavato kāye dvattiṃsa mahāpurisalakkhaṇāni yebhūyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati: ’ kosohite ca vatthaguyhe pahūtajivhatāya cā’ti. Atha kho bhagavato etadahosi: ’passati kho me ayaṃ uttaro māṇavo dvattiṃsa mahāpurisalakkhaṇāni yebhūyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasidati kosohite ca catthaguyhe pahūtajivhatāya cā’ti.

Atha kho bhagava tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi2. Yathā addasa uttaro māṇavo bhagavato kosohitaṃ vatthaguyhaṃ. Atha kho bhagavā jivhaṃ ninnāmetvā ubhopi kaṇṇasotāni anumasi parimasi3. Ubhopi nāsikāsotāni anumasi parimasi. Kevalampi4 lalāṭamaṇḍalaṃ5 jivhāya chādesi.

Atha kho uttarassa māṇavassa etadahosi: samannāgato kho samaṇo gotamodvattiṃsa mahāpurisalakkhaṇehi. Yannūnāhaṃ samaṇaṃ gotamaṃ anubandheyyaṃ iriyāpathañcassa passeyya’nti. Atha kho uttaro māṇavo satta māsāni bhagavantaṃ anubandhi jāyāva anapāyinī atha kho uttaro māṇavo sattannaṃ māsānaṃ accayena videhesu yena mithilā tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena mithilā yena brahmāyu brāhmaṇo tenupasaṅkami. Upasaṅkamitvā brahmāyuṃ brāhmaṇaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho uttaraṃ māṇavaṃ brahmāyu brāhmaṇo etadavoca: kacci tāta uttara, taṃ bhavantaṃ gotamaṃ tathā santaṃ yeva saddo [PTS Page 136] [\q 136/] abbhuggato no aññatā, kacci ca pana so bhavaṃ gotamo tādiso, no aññādiso’ti.

-------------------------

1. Vīvattacchaddo-sīmu 2. Abhisaṅkhāresi-syā 3. Paṭimasi-machasaṃ,syā,[PTS] 4. Kevalakampi-[PTS] 5. Nalāṭamaṇḍalaṃ-machasaṃ,syā, [PTS]

[BJT Page 580] [\x 580/]

Tathāsantaṃyeva bho taṃ bhavantaṃ gotamaṃ tathā saddo abbhuggato, no aññathā, tādiso ca bho so bhavaṃ gotamo, na aññādiso. Samannāgato ca so bho bhavaṃ gotamo dvattiṃsa mahāpurisalakkhaṇehi.

Suppatiṭṭhitapādo kho pana so bhavaṃ gotamo, idampi tassa1 bhoto gotamassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.

Heṭṭhā kho panassa bhoto gotamassa pādatalesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāṇi.

Āyatapaṇhī kho pana so bhavaṃ gotamo

Dīghaṅgulī kho pana so bhavaṃ gotamo

Mudutaḷuṇahatthapādo kho pana so bhavaṃ gotamo

Jālahatthapādo kho pana so bhavaṃ gotamo

Ussaṅkhapādo kho pana so bhavaṃ gotamo

Eṇijaṅgho kho pana so bhavaṃ gotamo

Ṭhitakova kho pana so bhavaṃ gotamo anonamanto ubhohi pāṇitalehi jaṇṇukāni parimasati parimajjati.

Kosohitavatthaguyho kho pana so bhavaṃ gotamo.

Suvaṇṇavaṇṇo kho pana so bhavaṃ gotamo kañcanasantibhattaco.

Sukhumacchavi kho pana so bhavaṃ gotamo sukhumattā chaviyā rajojallaṃ kāye na upalippati.2

Ekekalomo kho pana so bhavaṃ gotamo,ekekāni lomāni lomakūpesu jātāni.

Uddhaggalomo kho pana so bhavaṃ gotamo uddhaggāni lomāni jātāni nīlāni añjanavaṇṇāni kuṇḍalāvattāni3 padakkhiṇāvattakajātāni.

Brahmujjugatto kho pana so bhavaṃ gotamo

Sattussado kho pana so bhavaṃ gotamo

Sīhapubbaddhakāyo kho pana so bhavaṃ gotamo

Citantaraṃso kho pana so bhavaṃ gotamo

Nigrodhaparimaṇḍalo kho pana so bhavaṃ gotamo, yāvatakvassa kāyo tāvatakvassa vyāmo yāvatakvassa vyāmo tāvatakvassa kāyo

------------------------

1. Idampissa-sīmu. 2. Upalimpati-sīmu, machasaṃ 3, kuṇḍalāvaṭṭāni-machasaṃ, syā.

[BJT Page 582] [\x 582/]

Samavattakkhandho kho pana so bhavaṃ gotamo
Rasaggasaggi kho pana so bhavaṃ gotamo
Sīhahanu kho [PTS Page 137] [\q 137/] pana so bhavaṃ gotamo
Cattāḷisadanto kho pana so bhavaṃ gotamo
Samadanto kho pana so bhavaṃ gotamo
Avivaradanto kho pana so bhavaṃ gotamo
Susukkadāṭho kho pana so bhavaṃ gotamo
Pahutajivho kho pana so bhavaṃ gotamo
Brahmassaro kho pana so bhavaṃ gotamo ,karavīkabhāṇī.
Abhinīlanetto kho pana so bhavaṃ gotamo
Gopakhumo kho pana so bhavaṃ gotamo
Uṇṇā kho panassa bhoto gotamassa bhamukantare jātā odātā mudutulasantibhā.

Uṇhīsasīso kho pana so bhavaṃ gotamo idampi tassa bhoto gotamassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. Imehi kho so bhavaṃ gotamo dvatiṃsa mahāpurisalakkhaṇehi samannāgato.

Gacchanto kho pana so bhavaṃ gotamo dakkhiṇeneva pādena paṭhamaṃ pakkamati, so nātidūre pādaṃ uddharati, nāccāsanne pādaṃ nikkhipati, so nātisīghaṃ gacchati, nātisanikaṃ gacchati, na ca adduvena addūvaṃ saṅghaṭṭento gacchati, na ca gopphakena gopphakaṃ gaṅghaṭṭento gacchati, so gacchanto na satthiṃ unnāmeti, na satthiṃ onāmeti, na sattiṃ sannāmeti, na sattiṃ vināmeti. Gacchato kho panassa bhoto gotamassa adharakāyova1 iñjati. Na ca kāyabalena gacchati. Avalokento kho pana so bhavaṃ gotamo sabbakāyeneva avaloketi. So na uddhaṃ ulloketi. Na adho oloketi. Na ca vipekkhamāno gacchati. Yugamattañca pekkhati. Tato cassa uttariṃ anāvaṭaṃ ñāṇadassanaṃ bhavati.

So antaragharaṃ pavisanto na kāyaṃ unnāmeti. Na kāyaṃ onāmeti. Na kāyaṃ sannāmeti. [PTS Page 138] [\q 138/] na kāyaṃ vināmeti. So nātidūre nāccāsanne āsanassa parivattati. Na ca pāṇinā ālambhitvā āsane nisīdati. Na ca āsanasmiṃ kāyaṃ pakkhipati. So antaraghare nisinno samāno na hatthakukkuccaṃ āpajjati. Na pādakukkuccaṃ āpajjati. Na ca adduvena adduvaṃ2 āropetvā nisīdati. Na ca gopphakena gopphakaṃ āropetvā nisīdati. Na ca pāṇinā hanukaṃ upādiyitvā3 nisīdati. So antaraghare nisinnova samāno nacchambhati na kampati na vedhati na paritassati. Acchamahī akampī avedhī aparitassī vigatalomahaṃso. Vivekāvatto ca4 so bhavaṃ gotamo antaraghare nisinno hoti.

-------------------------

1. Āraddhakāyova-syā 2. Addhavena addhavaṃ-sya 3. Upadahitvā-machasaṃ upadahetvā-syā 4. Vivekavatto-sīmu.

[BJT Page 584] [\x 584/]

So pattodakaṃ patigaṇhanto na pattaṃ unnāmeti. Na pattaṃ onāmeti. Na pattaṃ sannāmeti. Na pattaṃ vināmeti. So pattodakaṃ patigaṇhāti nātithokaṃ nātibahuṃ. So na bulubulukārakaṃ1 pattaṃ dhovati. Na samparivattakaṃ pattaṃ dhovati. Na pattaṃ bhumiyaṃ nikkhipitvā hatthe dhovati. Hatthesu dhotesu patto dhoto hoti. Patte dhote hatthā dhotā honti. So pattodakaṃ chaḍḍheti nātidūre nāccāsanne na ca vicchaḍḍayamāno.

So odanaṃ patigaṇhanto2 na pattaṃ unnāmeti. Na pattaṃ onāmeti. Na pattaṃ sannāmeti na pattaṃ vināmeti. So odanaṃ patigaṇhāti nātithokaṃ nātibahuṃ. Byañjanaṃ kho pana so bhavaṃ gotamo byañjanamattāya āhāreti, na ca byañjanena ālopaṃ atimāneti3. Dvattikkhattuṃ kho pana so bhavaṃ gotamo mukhe ālopaṃ samparivattetvā ajjhoharati. Na cassa kāci odanamiñjā asambhinnaṃ kāyaṃ pavisati, na cassa kāci odanamiñjā mukhe avasiṭṭhā hoti. Athāparaṃ ālopaṃ upanāmeti. Rasapaṭisaṃvedi kho pana so bhavaṃ gotamo āhāraṃ āhāreti no ca rasarāgapaṭisaṃvedī. Aṭṭhaṅgasamannāgataṃ kho pana so bhavaṃ gotamo āhāraṃ āhāreti. Neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya iti purāṇañca [PTS Page 139] [\q 139/] vedanaṃ paṭihaṅkhāmi. Navañca vedanaṃ na uppādessāmi. Yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā’ti.

So bhuttāvī pattodakaṃ patigaṇhanto na pattaṃ unnāmeti na pattaṃ onāmeti. Na pattaṃ sannāmeti. Na pattaṃ vināmeti. So pattodakaṃ patigaṇhāti nātithokaṃ nātibahuṃ. So na bulubulukārakaṃ1 pattaṃ dhovati na samparivattakaṃ pattaṃ dhovati. Na pattaṃ bhumiyaṃ nikkhipitvā hatthe dhovati. Hatthesu dhotesu patto dhoto hoti. Patte dhote hatthā dhotā honti. So pattodakaṃ chaḍḍeti nātidūre nāccāsanne, na ca vicchaḍḍayamāno. So bhuttāvī na pattaṃ4 bhumiyaṃ nikkhipati nātidure nāccāsanne. Na ca anattiko pattena hoti, na ca ativelānurakkhī pattasmiṃ.

So bhuttāvī muhuttaṃ tuṇhī nisidati. Na ca anumodanassa kālamatināmeti. So bhuttāvī anumodati. Na taṃ bhattaṃ garahati. Na aññaṃ bhattaṃ pāṭikaṅkhati5 aññadatthu dhammiyāva kathāya taṃ parisaṃ sandasseti samādapeti samuttejeti sampahaṃseti. So taṃ parisaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkamati.

--------------------------

1. Khulukhulukārakaṃ-machasaṃ,syā,[PTS] 2. Paṭiggaṇhantomachasaṃ,syā 3. Atināmeti-machasaṃ,syā,[PTS] 4. Bhuttāvī pattaṃ-[PTS] 5. Paṭikaṅkhī-sīmu.

[BJT Page 586] [\x 586/]

So nātisīghaṃ gacchati. Nātisanikaṃ gacchati. Na ca nimuccitukāmo1 gacchati na ca tassa bhoto gotamassa kāye cīvaraṃ accukkaṭṭhaṃ hoti, na ca accokkaṭṭhaṃ, na ca kāyasmiṃ allīnaṃ, na ca kāyasmā apakaṭṭhaṃ, na ca tassa bhoto gotamassa kāyamhā vāto cīvaraṃ apavahati2. Na ca tassa bhoto gotamassa kāye rajojallaṃ upalippati3

So ārāmagato nisīdati paññatte āsane. Nisajja pāde pakkhāleti. Na ca so bhavaṃ gotamo pādamaṇḍanānuyogamanuyutto viharati. So pāde pakkhāletvā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So neva attavyābādhāya ceteti na paravyābādhāya ceteti. Na ubhayavyābādhāya ceteti. Attahitaṃ parahitaṃ ubhayahitaṃ sabbalokahitameva [PTS Page 140] [\q 140/] so bhavaṃ gotamo cintento nisinno hoti.

So ārāmagato parisatiṃ dhammaṃ deseti na taṃ parisaṃ ussādeti. Na taṃ parisaṃ apasādeti. Aññadatthu dhammiyāva kathāya taṃ parisaṃ sandasseti samādapeti samuttejeti sampahaṃseti. Aṭṭhaṅgasamannāgato kho panassa bhoto gotamassa mukhato ghosoniccharati. Vissaṭṭhoca viññeyyo ca mañchu ca savanīyo ca bindu ca avisārī ca gambhīro ca ninnādi ca. Yathāparisaṃ kho pana so bhavaṃ gotamo sarena viññāpeti. Na cassa bahiddhā parisāya ghoso niccharati. Te tena bhotā gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyāsanā pakkamanti apalokayamānāyeva avijahantā bhāvena4. Addasāma kho mayaṃ bho taṃ bhavantaṃ gotamaṃ gacchantaṃ. Addasāma ṭhitaṃ. Addasāma antaragharaṃ pavisantaṃ5 addasāma antaraghare nisinnaṃ tuṇhībhūtaṃ. Addasāma bhuttāviṃ anumodantaṃ. Addasāma ārāmaṃ gacchantaṃ6 addasāma āramagataṃ nisinnaṃ tuṇhībhūtaṃ. Addasāma āramagataṃ parisatiṃ dhammaṃ desentaṃ. Ediso ca ediso ca bho so bhavaṃ gotamo, tato ca bhiyyo’ti.

Evaṃ vutte brahmāyu brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ panāmetvā tikkhattuṃ udānaṃ udānesi: namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassa. Appeva nāma mayaṃ kadāci karahaci tena bhotā gotamena saddhiṃ samāgaccheyyāma, appeva nāma siyā kocideva kathāsallāpo’ti.

--------------------------

1. Muccitukāmo-machasaṃ,syā,[PTS] vimuccitukāmo-sīmu. 2. Asaṃvahati-syā 3. Upalimpati-sīmu,syā,machasaṃ 4. Avijahantā-machasaṃ 5. Addasāma antaragharaṃ pavisantaṃ-[PTS] ūnaṃ 6. Āgacchantaṃ-syā.

[BJT Page 588] [\x 588/]

Atha kho bhagavā videhesu anupubbena cārikaṃ caramāno yena mithilā tadavasari. Tatra sudaṃ bhagavā mithilāyaṃ viharati makhādevambavane assosuṃ kho methileyyakā1 brāhmaṇagahapatikā samaṇo khalu bho [PTS Page 141] [\q 141/] gotamo sakyaputto sakyakulā pabbajito videhesu cārikaṃ caramāno mahatā bhikkhū saṅghena saddhiṃ pañcamattehi bhikkhusatehi mithilaṃ anuppatto mithilāyaṃ viharati makhādevambavane. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: ’itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā, so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hoti’ti. Atha kho methileyyakā1 appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, appekacce bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ2 vītisāretvā ekamantaṃ nisidiṃsu. Appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisidiṃsu, appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu. Appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu.

Assosi kho brahmāyu brāhmaṇo,’samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito mithilaṃ anuppatto, mithilāyaṃ viharati makhādevambavane’ti. Atha kho brahmāyu brāhmaṇo sambahulehi māṇavakehi saddhiṃ yena makhādevambavanaṃ tenupasaṅkami, atha kho brahmāyuno brāhmaṇassa avidūre ambavanassa etadahosi: ’na kho metaṃ patirūpaṃ yohaṃ pubbe appaṭisaṃvidito samaṇaṃ gotamaṃ dassanāya upasaṅkameyya’nti. Atha kho brahmāyu brāhmaṇo aññataraṃ māṇavakaṃ āmantesi: ’ehi tvaṃ māṇavaka, yena samaṇo gotamo tenupasaṅkama, upasaṅkamitvā mama vacanena samaṇaṃ gotamaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha, brahmāyu bho gotama brāhmaṇo bhavantaṃ gotamaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī’ti. Evaṃ ca vadehi,brahmāyu bho gotama,brāhmaṇo jiṇṇo vuddho mahallako addhagato vayo anuppatto vīsaṃvassasatiko jātiyā tiṇṇaṃ vedānaṃ pāragu sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Yāvatā kho brāhmaṇagahapatikā mithilāyaṃ paṭivasanti brahmāyu tesaṃ brāhmaṇo aggamakkhāyati yadidaṃ bhogehi. Brahmāyu tesaṃ brāhmaṇo aggamakkhāyati yadidaṃ mantehi. [PTS Page 142] [\q 142/] brahmāyu tesaṃ brāhmaṇo aggamakkhāyati yadidaṃ āyunā ceva yasasā ca. So bhoto gotamassa dassanakāmo’ti.

-------------------------

1. Mithileyyakā-machasaṃ,sya 2. Sāraṇiyaṃ-machasaṃ.

[BJT Page 590] [\x 590/]

Evaṃ bhoti kho so māṇavako brahmāyussa brāhmaṇassa paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so māṇavako bhagavantaṃ etadavoca: brahmāyu bho gotama, brāhmaṇo bhagavantaṃ gotamaṃ appābādhaṃ appātaṅkaṃ la lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Brahmāyu bho gotama, brāhmaṇo jiṇṇo vuddho mahallako addhagato vayo anuppatto vīsaṃvassasatiko jātiyā tiṇṇaṃ vedānaṃ pāragu sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Yāvatā bho brāhmaṇagahapatikā mithilāyaṃ paṭivasanti, brahmāyu tesaṃ brāhmaṇo aggamakkhāyati yadidaṃ bhogehi. Brahmāyu tesaṃ brāhmaṇo aggamakkhāyati yadidaṃ mantehi. Brahmāyu tesaṃ brāhmaṇo aggamakkhāyati yadidaṃ āyunā ceva yasasā ca. So bhoto gotamassa dassanakāmo’ti.

’Yassadāni māṇavaka, brahmāyu brāhmaṇo kālaṃ maññatī’ti.

Atha kho so māṇavako yena brahmāyu brāhmaṇo tenupasaṅkami. Upasaṅkamitvā brahmāyuṃ brāhmaṇaṃ etadavoca: ’katāvakāso kho bhavaṃ samaṇena gotamena, yassadāni bhavaṃ kālaṃ maññatī’ti.

Atha kho brahmāyu brāhmaṇo yena bhagavā tenupasaṅkami. Addasā kho sā parisā brahmāyuṃ brāhmaṇaṃ dūratova āgacchantaṃ, disvāna atha naṃ1 okāsamakāsi yathā taṃ ñātassa yasassino. Atha kho brahmāyu brāhmaṇo taṃ parisaṃ etadavoca: alaṃ bho, nisīdatha tumhe sake āsane, idhāhaṃ samaṇassa gotamassa santike nisīdissāmīti. Atha kho brahmāyu brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho brahmāyu brāhmaṇo bhagavato [PTS Page 143] [\q 143/] kāye dvattiṃsa mahāpurisalakkhaṇāni sammannesi. Addasā kho brahmāyu brāhmaṇo bhagavato kāye dvattiṃsa mahāpurisalakkhaṇāni, yebhūyyena ṭhapetvā dve dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati. Kosohite ca vatthaguyhe pahūtajivhatāya ca. Atha kho brahmāyu brāhmaṇo bhagavantaṃ gāthāhi ajjhabhāsi:

’Ye me dvattiṃsāti sutā mahāpurisalakkhaṇā,
Duve tesaṃ na passāmi bhoto kāyasmiṃ gotama.
Kacci kosohitaṃ bhoto vatthaguyhaṃ naruttama,
Nārīsahanāma savhayā2 kacci jivhā na rassikā3
Kacci pahutajivhosi? Yathā taṃ jāniyāmase,
Ninnāmayetaṃ tanukaṃ kaṅkhaṃ vinaya no ise,
Diṭṭhadhammahitatthāya samparāya sukhāya ca,
Katāvakāsā pucchemu4 yaṃ kiñci abhipatthita’nti.

-------------------------

1. Disvāna oramiya-machasa , disvā oramattha-syā , disvāna oramattha-[PTS] 2. Nārīsamānasavhayā-sīmu, machasaṃ 3. Tadassikā-sīmu, na dassakā-machasaṃ 4. pucchema-sīmu, pucchāma -machasaṃ,syā,[PTS]

[BJT Page 592] [\x 592/]

Atha kho bhagavato etadahosi: ’passati kho me ayaṃ brahmāyu brāhmaṇo dvattiṃsa mahāpurisalakkhaṇāni yebhūyyena ṭhapetvā dve dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādimuccati na sampasīdati kosohite ca catthaguyha pahūtajivhatāya cāti. Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi. Yathā addasa brahmāyu brāhmaṇo bhagavato kosohitaṃ catthaguyhaṃ. Atha kho bhagavā jivhaṃ ninnāmetvā ubhopi kaṇṇasotāni anumasi parimasi1, ubhopi nāsikāsotāni anumasi parimasi. Kevalampi2 lalāṭamaṇḍalaṃ3 jivhāya chādesi4 atha kho bhagavā brahmāyuṃ brāhmaṇaṃ gāthāhi paccabhāsi.

Ye te dvattiṃsāti sutā mahāpurisalakkhaṇā,
Sabbe te mama kāyasmiṃ mā te kaṅkhāhu brāhmaṇa.
Abhiññeyyaṃ abhiññātaṃ bhāvetabbañca bhāvitaṃ,
Pahātabbaṃ pahīnaṃ me tasmā buddhosmi brāhmaṇa. [PTS Page 144] [\q 144/]
Diṭṭhadhammahitatthāya samparāya sukhāya ca,
Katāvakāso pucchassu yaṃ kiñci abhipatthitanti.

Atha kho brahmāyussa brāhmaṇassa etadahosi: ’katāvakāso khomhi samaṇena gotamena. Kinnu kho ahaṃ samaṇaṃ gotamaṃ puccheyyaṃ diṭṭhadhammikaṃ vā atthaṃ samparāyikaṃ vāti. Atha kho brahmāyussa brāhmaṇassa etadahosi: ’kusalo kho ahaṃ diṭṭhadhammikānaṃ atthānaṃ, aññepi maṃ diṭṭhadhammikaṃ atthaṃ pucchanti. Yannūnāhaṃ samaṇaṃ gotamaṃ samparāyikaññeva atthaṃ puccheyya’nti. Atha kho brahmāyu brāhmaṇo bhagavantaṃ gāthāhi ajjhabhāsi.

’Kathaṃ bho5 brāhmaṇo hoti kathaṃ bhavati vedagu,
Tevijjo bho kathaṃ hoti sottiyo6 kintivuccati.

Arahaṃ bho kathaṃ hoti kathaṃ bhavati kevalī,

Municca7 bho kathaṃ hoti buddho kinti pavuccatī’ti.

Atha kho bhagavā brahmāyuṃ brāhmaṇaṃ gāthāhi paccabhāsi.

’Pubbenivāsaṃ yo vedi saggāpāyañca passati,
Atho jātikkhayaṃ patto abhiññā vosito muni.
Cittaṃ visuddhaṃ jānāti muttaṃ rāgehi sabbaso,
Pahīna jātimaraṇo brahmacariyassa kevalī
Pāragu sabbadhammānaṃ buddho tādi pavuccati’ti.

--------------------------

1. Paṭimasi-machasaṃ,syā,[PTS] 2. Kevalakampi-[PTS] Kevalakappaṃ-syā. 3. Nalāṭamaṇḍalaṃ-machasaṃ,syā,[PTS 4. ] Pacchādesi-[PTS] 5. Kathaṃ kho-machasaṃ 6. Sotthiyo-sīmu,[PTS 7. ] Muni ca-sīmu, machasaṃ,syā,[PTS]

[BJT Page 594] [\x 594/]

Evaṃ vutte brahmāyu brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati. Pāṇīhi ca parisambāhati. Nāmañca sāveti: brahmāyu cāhaṃ1 bho gotama brāhmaṇo, brahmāyu cāhaṃ1 bho gotama brāhmaṇo’ti. Atha kho sā parisā acchariyabbhūtacittā jātā ahosi: ’acchariyaṃ vata bho, abbhūtaṃ vata bho, samaṇassa mahiddhikatā mahānubhāvatā2. Yatrahi nāmāyaṃ brahmāyu brāhmaṇo ñāto yassasī evarūpaṃ paramanipaccakāraṃ3 karissatī’ti.

Atha kho bhagavā brahmāyuṃ brāhmaṇaṃ etadavoca: [PTS Page 145 [\q 145/] ’]alaṃ brāhmaṇa, uṭṭhaha, nisīda tvaṃ sake āsane, yato te mayi cittaṃ pasanna’nti. Atha kho brahmāyu brāhmaṇo uṭṭhabhitvā sake āsane nisīdi.

Atha kho bhagavā brahmāyussa brāhmaṇassa ānupubbīkathaṃ kathesi. Seyyathīdaṃ: ’dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi yadā bhagavā aññāsi brahmāyuṃ brāhmaṇaṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ patigaṇheyya, evamevaṃ brahmāyussa brāhmaṇassa tasmiññeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi, yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti. Atha kho brahmāyu brāhmaṇo diṭṭhadhammo, pattadhammo, viditadhammo, pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca: " abhikkantaṃ ho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya. Paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya ’cakkhūmanto rūpāni dakkhinti’ti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca, upāsakaṃ maṃ bhavaṃ gotamamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgataṃ. Adivāsetu ca me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho brahmāyu brāhmaṇo bhagavato adivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho brahmāyu brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: kālo bho gotama, niṭṭhitaṃ bhatta’nti. [PTS Page 146] [\q 146/] atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena brahmāyussa brāhmaṇassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.

--------------------------

1. Brahmāyu ahaṃ- machasaṃ, ,brahmāyvāhaṃ-syā, [PTS] 2. Samaṇassa mahīddhikatā mahānubhāvatā-machasaṃ,ūnaṃ 3. Paramanipaccākāraṃ-sīmu, paramaṃ nipaccākāraṃ-syā.

[BJT Page 596] [\x 596/]

Saddhiṃ bhikkhusaṅghena. Atha kho brahmāyu brāhmaṇo sattāhaṃ buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho bhagavā tassa sattāhassa accayena videhesu cārikaṃ pakkāmi. Atha kho brahmāyu brāhmaṇo acirapakkantassa bhagavato kālamakāsi.

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhu bhagavantaṃ etadavocuṃ: ’brahmāyu bhante, brāhmaṇo kālakato, tassa kā gati, ko abhisamparāyo’ti.

Paṇḍito bhikkhave, brahmāyu brāhmaṇo, paccapādi dhammassānudhammaṃ na ca maṃ1 dhammādhikaraṇaṃ vihesesi. Brahmāyu bhikkhave, brāhmaṇo pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokāti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Brahmāyusuttaṃ paṭhamaṃ

-------------------------

1. Neva maṃ-syā.