[BJT Vol M - 2] [\z M /] [\w II /]
[PTS Vol M - 2] [\z M /] [\f II /]
[PTS Page 146] [\q 146/]
[BJT Page 598] [\x 598/]

Suttantapiṭake
Majjhimanikāyo
Majjhimapaṇṇāsako
5. Brāhmaṇavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2.5.2.
92 Sela suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā aṅguttarāpesu cārikaṃ caramāno māno mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi, yena āpaṇaṃ nāma aṅguttarāpānaṃ nigamo tadavasari. Assosi kho keṇiyo jaṭilo samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi āpaṇaṃ anuppatto. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: ’itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhe kalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hoti’ti.

Atha kho keṇiyo jaṭilo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇiyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho keṇiyaṃ jaṭilaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho keṇiyojaṭilo bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ etadavoca: ’ adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’ti.

Evaṃ vutte bhagavā keṇiyaṃ jaṭilaṃ etadavoca: mahā kho keṇiya, bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni. Tvañca kho brāhmaṇesu abhippasanno’ti. Dutiyampi kho keṇiyo jaṭilo bhagavantaṃ etadavoca: ’kiñcāpi bho gotama, mahā bhikkhusaṅgho, aḍḍhateḷasāni bhikkhusatāni, ahañca brāhmaṇesu abhippasanno, adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghonā’ti. Dutiyampi kho bhagavā keṇiyaṃ jaṭilaṃ etadavoca: ’mahā kho keṇiya, bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni. Tvañca kho brāhmaṇesu abhippasanno’ti, tatiyampi kho keṇiyo jaṭilo bhagavantaṃ etadavoca: ’ ’kiñcāpi bho gotama mahā bhikkhusaṅgho, aḍḍhateḷasāni bhikkhusatāni. Ahañca brāhmaṇesu abhippasanno, adivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’ti. Adhivāsesi bhagavā tuṇhībhāvena.

[BJT Page 600] [\x 600/]

Atha kho kheṇiyo jaṭilo bhagavato adivāsanaṃ viditvā uṭṭhāyāsanā yena sako assamo tenupasaṅkami. Upasaṅkamitvā mittāmacce ñātisālohite āmantesi: suṇantu me bhonto mittāmaccā ñātisālohitā, samaṇo me gotamo nimantito svātanāya bhattaṃ saddhiṃ bhikkhusaṅghena. Yena me kāyaveyyāvaṭikaṃ1. Kareyyāthā’ti. Evaṃ bhoti kho keṇiyassa jaṭilassa mittāmaccā ñātisālohitā keṇiyassa jaṭilassa paṭissutvā appekacce uddhanāni khaṇanti, appekacce kaṭṭhāni phālenti, appekacce bhājanāni dhovanti, appekacce udakamaṇikaṃ patiṭṭhāpenti, appekacce āsanāni paññāpenti, keṇiyo pana jaṭilo sāmaññeva maṇḍalamālaṃ paṭiyādeti.

Tena kho pana samayena selo brāhmaṇo āpaṇe paṭivasati tiṇṇaṃ vedānaṃ pāragu sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Tīṇi ca māṇavakasatāni mante vāceti. Tena kho pana samayena keṇiyo jaṭilo sele brāhmaṇe abhippasanno hoti. Atha kho selo brāhmaṇo tihi māṇavakasatehī parivuto chaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena keṇiyassa jaṭilassa assamo tenupasaṅkami addasā kho selo brāhmaṇo keṇiyassa jaṭilassa assame appekacce uddhanāni khaṇante, appekacce kaṭṭhāni phālente, appekacce bhājanāni dhovante, appekacce udakamaṇikaṃ patiṭṭhāpente, appekacce āsanāni paññāpente2, keṇiyaṃ pana jaṭilaṃ sāmaññeva maṇḍalamālaṃ paṭiyādentaṃ. Disvāna keṇiyaṃ jaṭilaṃ etadavoca: kinnu bhoto keṇiyassa āvāho vā bhavissati, vivāho vā bhavissati, mahāyañño vā paccupaṭṭhito, rājā vā māgadho seniyo bimbisāro nimantito svātanāya saddhiṃ balakāyenā’ti. Na me bho sela āvāho bhavissati, napi vivābho bhavissati, napi rājā māgadho seniyo bimbisāro nimantito svātanāya saddhiṃ balakāyena. Api ca kho me mahāyañño paccupaṭṭhito. Atthi bho samaṇo gotamo sakyaputto sakyakulā pabbajito aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhusaṅgena saddhiṃ aḍḍhateḷasehi bhikkhusatehi āpaṇaṃ anuppatto. Taṃ kho pana bhagavantaṃ3 gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: ’itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. So me nimantito svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’ti. Buddhoti bho keṇiya vadesi, buddhoti bho sela vadāmi. Buddhoti bho keṇiya vadesi, buddhoti bho sela vadāmi. Buddhoti bho keṇiya vadesi, buddhoti bho sela vadāmi’ti.

Atha kho selassa brāhmaṇassa etadahosi: ghosopi kho eso dullabho lokasmiṃ yadidaṃ buddhoti. Āgatāni kho panasmākaṃ mantesu dvattiṃsa mahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa dveva4 gatiyo bhavanti anaññā. Sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni sattaratanāni bhavanti. Seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ

-------------------------

1. Kāyaveyyāvattikaṃ-syā 2, paññapente-machasaṃ 3. Bhavantaṃmachasaṃ,syā 4. Dveyeva-machasaṃ.

[BJT Page 602] [\x 602/]

Maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. Sace pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivaṭṭacchado1 kahaṃ pana bho keṇiyaṃ etarahi so bhavaṃ gotamo viharati arahaṃ sammāsambuddho’ti. Evaṃ vutte keṇiyo jaṭilo dakkhiṇaṃ bāhuṃ paggahetvā selaṃ brāhmaṇaṃ etadavoca: yenesā bho sela nīlavanarājī’ti. Atha kho selo brāhmaṇo tīhi māṇavakasatehi saddhiṃ yena bhagavā tenupasaṅkami. Atha kho selo brāhmaṇo te māṇavake āmantesi: appasaddā bhonto āgacchantu pāde pādaṃ2 nikkhipantā, durāsadā hi te bhagavanto sīhāva ekacarā,yadā cāhaṃ bho samaṇena gotamena saddhiṃ manteyyaṃ, mā me bhonto antarantarā kathaṃ opātetha, kathāpariyosānaṃ me bhavanto āgamentu’ti.

Atha kho selo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho selo brāhmaṇo bhagavato kāye dvattiṃsa mahāpurisalakkhaṇāni sammannesi3 addasā ko selo brāhmaṇo bhagavato kāye dvattiṃsa mahāpurisa lakkhaṇāni yebhūyyena ṭhapetvā dve, dvisu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati, kosohite ca catthaguyhe pahūtajivhatāya cā’ti. Atha kho bhagavato etadahosi: passati kho me ayaṃ selo brāhmaṇo dvattiṃsa mahāpurisalakkhaṇāni yebhūyyena ṭhapetvā dve, dvisu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati, kosohite ca vatthaguyhe pahūtajivhatāya cāti. Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ ahisaṅkhāsi yathā addasa selo brāhmaṇo bhagavato kosohitaṃ vatthaguyhaṃ. Atha kho bhagavā jivhaṃ ninnāmetvā ubhopi kaṇṇasotāni anumasi parimasi4. Ubhopi nāsikāsotāni5 anumasi parimasi. Kevalampi6 lalāṭamaṇḍalaṃ7 jivhāya chādesi.

Atha kho selassa brāhmaṇassa etadahosi: samannāgato kho samaṇo gotamo dvattiṃsa mahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehi, no va kho naṃ jānāmi buddho vā no vā. Sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ. Ye te bhavanti arahanto sammāsambuddhā, te sake vaṇṇe bhaññamāne attānaṃ pātukaronti. Yannūnāhaṃ samaṇaṃ gotamaṃ sammukhā sāruppāhi gāthāhi abhitthaveyya’nti. Atha kho selo brāhmaṇo bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi.

-------------------------

1. Vivattacchaddo-sīmu. Vivaṭacchado-syā 2. Pade padaṃ -machasaṃ,syā 3. Samannesi-machasaṃ 4. Paṭimasi-macasaṃ 5. Nāsikasotāni-machasaṃ,syā, 6. Kevalakappaṃ-syā 7. Nalāṭamaṇḍalaṃ-machasaṃ,syā.

[BJT Page 604] [\x 604/]

Paripuṇṇakāyo suruci sujāto cārudassano
Suvaṇṇavaṇṇosi bhagavā susukkadāṭhosi viriyavā1
Narassa hi sujātassa ye bhavanti viyañjanā2
Sabbe te tava kāyasmiṃ mahāpurisalakkhaṇā.
Pasannanetto sumukho brahā3 uju patāpavā,
Majjhe samaṇasaṅghassa ādiccova virocasi.
Kalyāṇadassano bhikkhu kañcanasannibhattaco,
Kinte samaṇabhāvena evaṃ uttamavaṇṇino
Rājā arahasi bhavituṃ cakkavattī rathesabho,
Cāturanto vijitāvī jambusaṇḍassa4 issaro
Khattiyā bhogi rājāno5 anuyuttā6 bhavantu te,
Rājābhirājā manujindo rajjaṃ kārehi gotama.
Rājāhamasmi selā’ti dhammarājā anuttaro,
Dhammena cakkaṃ vattemi cakkaṃ appativattiyaṃ7
Sambuddho paṭijānāsi dhammarājā anuttaro.
Dhammena cakkaṃ vattemi iti hāsasi gotama.
Ko nu senāpati bhoto sāvako satthuranvayo8,
Ko te imaṃ anuvatteti9 dhammacakkaṃ pavattitaṃ
Mayā pavattitaṃ cakkaṃ(selāti bhagavā) dhammacakkaṃ anuttaraṃ,
Sāriputto anuvatteti anujāto tathāgataṃ.
Abhiññeyyaṃ abhiññātaṃ bhāvetabbañca bhāvitaṃ,
Pahātabbaṃ pahīnaṃ me tasmā buddhosmi brāhmaṇa.
Vinayassu mayi kaṅkhaṃ adhimuccassu brāhmaṇa,
Dullabhaṃ dassanaṃ hoti sambuddhānaṃ abhiṇhaso.
Yesaṃ ve dullabho loke pātubhāvo abhiṇhaso,
Sohaṃ brāhmaṇa sambuddho sallakatto anuttaro.
Brahmabhūto atitulo mārasenappamaddano,
Sabbāmitte10 vasī katvā modāmi akutobhayo.
Imaṃ bhonto nisāmetha yathā bhāsati cakkhumā,
Sallakatto mahāvīro sīhova nadatī vane.

-------------------------

1. Vīriyavā-machasaṃ, susukkadāṭho saviriyavā-syā 2. Vyañjanā-sīmu, vissuñjanā-syā 3. Brahmā-syā. 4. Jambumaṇḍassa-sīmu. 5. Bhojarājāno-sīmu. 6. Anuyantā-machasaṃ 7. Appaṭivaṭṭiyaṃ-machasaṃ,syā 8. Satthudanvayo-syā 9. Tamanuvatteti-machasaṃ 10. Sabbe mitte-sīmu.

[BJT Page 604] [\x 604/]

Brahmabhūtaṃ atitulaṃ mārasenappamaddanaṃ,
Ko disvā nappasīdeyya api kaṇhābhijātiko,
Yo maṃ icchati anvetu yo vānicchati gacchatu,
Idhāhaṃ pabbajissāmi varapaññassa santike
Etañce1 ruccati bhoto sammāsambuddhasāsanaṃ2
Mayampi pabbajissāma varapaññassa santike.
Brāhmaṇā tisatā ime yācanti pañjalīkatā,
Brahmacariyaṃ carissāma bhagavā tava santike.
Svākkhātaṃ brahmacariyaṃ ( selāti bhagavā) sandiṭṭhimakālikaṃ,
Yattha amoghā pabbajjā appamattassa sikkhato’ti.

Alattha kho selo brāhmaṇo sapariso bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Atha kho keṇiyo jaṭilo tassā rattiyā accayena sake assame paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: ’kālo bho gotama, niṭṭhitaṃ bhatta’nti. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena keṇiyassa jaṭilassa assamo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho keṇiyo jaṭilo buddhapamukhaṃ3 bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho keṇiyo jaṭilo bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ asanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho keṇiyaṃ jaṭilaṃ bhagavā imāhi gāthāhi anumodi.

Aggihuttamukhā yaññā sāvittī chandaso mukhaṃ,
Rājā mukhaṃ manussānaṃ nadinaṃ sāgaro mukhaṃ.
Nakkhattānaṃ mukhaṃ cando ādicco tapataṃ mukhaṃ,
Puññaṃ ākaṅkhamānānaṃ saṅgho ve yajataṃ mukha’nti.

Atha kho bhagavā keṇiyaṃ jaṭilaṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. Atha kho āyasmā selo sapariso eko vūpakaṭṭho appamatto ātāpi pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ,nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca kho panāyasmā selo sapariso arahataṃ ahosi.

-------------------------

1. Evañce-machasa,syā, 2. Sāsane-macasa. 3. Buddhappamukhaṃ-machasaṃ.

[BJT Page 608] [\x 608/]

Atha kho āyasmā selo sapariso yena bhagavā tenupasaṅkami, upasaṅkamitvā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ gāthāya ajjhabhāsi.

Yantaṃ saraṇamāgamma ito aṭṭhami cakkhumā1,
Sattarattena2 bhagavā dantamhā3 tava sāsane.
Tuvaṃ buddho tuvaṃ satthā tuvaṃ mārābhibhu muni,
Tuvaṃ anusaye chetvā tiṇṇo tāresimaṃ pajaṃ.
Upadhī te samatikkantā āsavā te padālitā,
Sīhova anupādāno pahīnabhayabheravo.
Bhikkhavo tisatā ime tiṭṭhanti pañjalīkatā,
Pāde vīra pasārehi nāgā vandantu satthuno’ti.

Selasuttaṃ dutiyaṃ.

[PTS Page 147] [\q 147/]

-------------------------

1. Cakkhuma-syā 2. Anutrena-machasaṃ 3. Dantamha-sīmu,machasaṃ.