[BJT Vol M - 2] [\z M /] [\w II /]
[PTS Vol M - 2] [\z M /] [\f II /]
[PTS Page 147] [\q 147/]
[BJT Page 610] [\x 610/]

Suttantapiṭake
Majjhimanikāyo
Majjhimapaṇṇāsako
5. Brāhmaṇavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2.5.3.
93 Assalāyanasuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena nānāverajjakānaṃ brāhmaṇānaṃ pañcamattāni brāhmaṇasatāni sāvatthiyaṃ paṭivasanti kenacideva karaṇīyena. Atha kho tesaṃ brāhmaṇānaṃ etadahosi: ’ayaṃ kho samaṇo gotamo cātuvaṇṇiṃ suddhiṃ paññāpeti1 ko nu kho pahoti samaṇena gotamena saddhiṃ asmiṃ vacane patimantetu’nti.

Tena kho pana samayena assalāyano nāma māṇavo sāvatthiyaṃ paṭivasati daharo vuttasiro soḷasavassuddesiko jātiyā, tiṇṇaṃ vedānaṃ pāragu sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Atha kho tesaṃ brāhmaṇānaṃ etadahosi: ’ayaṃ kho assalāyano māṇavo sāvatthiyaṃ paṭivasati daharo vuttasiro soḷasavassuddesiko jātiyā, tiṇṇaṃ vedānaṃ pāragu sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ, padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. So kho pahoti samaṇena gotamena saddhiṃ asmiṃ vacane patimantetu’nti.

Atha kho te brāhmaṇā yena assalāyano māṇavo tenupasaṅkamiṃsu, upasaṅkamitvā assalāyanaṃ māṇavaṃ etadavocuṃ: ’ayaṃ bho assalāyana, samaṇo gotamo cātuvaṇṇiṃ suddhiṃ paññāpeti1 etu bhavaṃ assalāyano samaṇena gotamena saddhiṃ asmiṃ vacane patimantetu’ti. Evaṃ vutte assalāyano māṇavo te brāhmaṇe etadavoca: ’samaṇo khalu bho gotamo dhammavādī, dhammavādino ca pana duppatimantiyā bhavanti. Nāhaṃ sakkomi samaṇena gotamena saddhiṃ asamiṃ vacane patimantetu’nti. Dutiyampi kho te brāhmaṇā assalāyanaṃ māṇavaṃ etadavocuṃ: ’ayaṃ bho assalāyana, samaṇo gotamo cātuvaṇṇiṃ suddhiṃ paññāpeti. Etu bhavaṃ assalāyano samaṇena gotamena [PTS Page 148] [\q 148/] saddhiṃ asmiṃ vacane patimantetuṃ. Caritaṃ kho pana bhotā assalāyaṇena paribbājaka’nti. Dutiyampi kho assalāyano māṇavo te brāhmaṇe etadavoca: ’samaṇo khalu bho gotamo dhammavādi, dhammavādino ca pana duppatimantiyā bhavanti. Nāhaṃ sakkomi samaṇena gotamena saddhiṃ asmiṃ vacane patimantetu’nti. Tatiyampi kho te brāhmaṇā assalāyanaṃ māṇavaṃ etadavocuṃ: ’ayaṃ bho assalāyana samaṇo gotamo cātuvaṇṇiṃ suddhiṃ paññāpeti. Etu bhavaṃ asasalāyano samaṇena gotamena saddhiṃ asmiṃ vacane patimantetuṃ. Caritaṃ kho pana bhotā assalāyanena paribbājakaṃ, mā bhavaṃ assalāyano ayuddhaparājitaṃ parājiyī’ti.

--------------------------

1. Paññapeti-machasaṃ.

[BJT Page 612] [\x 612/]

Evaṃ vutte assalāyano māṇavo te brāhmaṇe etadavoca: ’addhā kho ahaṃ bhavanto1 na labhāmi. Samaṇo khalu bho gotamo dhammavādi, dhammavādino ca pana duppatimantiyā bhavanti. Nāhaṃ sakkomi samaṇena gotamena saddhiṃ asmiṃ vacane patimantetuṃ. Api cāhaṃ bhavantānaṃ2 vacanena gamissāmi’ti.

Atha kho assalāyano māṇavo mahatā brāhmaṇagaṇena saddhiṃ yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho assalāyano māṇavo bhagavantaṃ etadavoca: ’brāhmaṇā bho gotama, evamāhaṃsu: ’brāhmaṇāva seṭṭho vaṇṇo. Hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo, brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuṇo puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ti. Idha bhavaṃ gotamo kimāhā’ti?

Dissante3 kho pana assalāyana, brāhmaṇānaṃ brāhmaṇiyo utuniyopi gabhiniyopi vijāyamānāpi pāyamānāpi te ca brāhmaṇā, yonijāva samānā, evamāhaṃsu: ’brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ti.

Kiñcāpi bhavaṃ gotamo evamāha. Atha kho brāhmaṇā evametaṃ maññanti. ’Brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ti. [PTS Page 149] [\q 149/]

Taṃ kiṃ maññasi assalāyana, sutaṃ te: ’yonakambojesu4 aññesu ca paccantimesu janapadesu dveva vaṇṇā, ayyo ceva dāso ca. Ayyo hutvā dāso hoti, dāso hutvā ayyo hotī’ti.

Evaṃ bho sutaṃ me yonakambojesu aññesu ca paccantimesu janapadesu dveva vaṇṇā ayyo ceva dāso ca. Ayyo hutvā dāso hoti, dāso hutvā ayyo hoti’ti. Ettha assalāyana brāhmaṇānaṃ kiṃ balaṃ ko assāso, yadettha brāhmaṇā evamāhaṃsu: ’brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo, brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brahmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ti.

Kiñcāpi bhavaṃ gotamo evamāha. Atha kho ettha brāhmaṇā evametaṃ maññanti: ’brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo,brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ti.

Taṃ kiṃ maññasi assalāyana, khattiyova nu kho pāṇātipāti adinnādāyi kāmesu micchācārī musāvādi pisunāvāco pharusāvāco samphappalāpi abhijjhālu byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā, apāyaṃ duggatiṃ vinīpātaṃ nirayaṃ upapajjeyya, no brāhmaṇo vessova nu kho pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā, apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, no brāhmaṇo. Suddova nu kho pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvāco parusāvāco samphappalāpi abhijjhālu byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinīpātaṃ nirayaṃ upapajjeyya, no brāhmaṇoti.

-------------------------

1. Bhante-syā bhavante-[PTS] 2. Bhavataṃ-syā 3. Dissanti-machasaṃ 4. Yonakakambojesu-syā.

[BJT Page 614] [\x 614/]

No hidaṃ bho gotama, khattiyopi hi bho gotama, pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco samphappalāpi abhijjhālu byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, brāhmaṇopi hi bho gotama pāṇātipātī

Adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco samphappalāpi abhijjhālu byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, vessopi hi bho gotama pāṇātipātī

Adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco samphappalāpi abhijjhālu byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, suddopi hi bho gotama pāṇātipātī

Adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco samphappalāpi abhijjhālu byāpannacitto micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya,sabbepi hi bho gotama,cattāro vaṇṇā pāṇātipātī1

Adinnādāyī [PTS Page 150] [\q 150/] kāmesu micchācārī musāvādī pisunāvācā pharusāvācā samphappalāpī abhijjhālu byāpannacittā micchādiṭṭhī, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyu’nti.

Ettha assalāyana, brāhmaṇānaṃ kiṃ balaṃ ko assāso,yadettha brāhmaṇā evamāhaṃsu: ’ brāhmaṇāva seṭṭho vaṇṇo ,hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ti.

Kiñcāpi bhavaṃ gotamo evamāha. Atha kho ettha [PTS Page 151] [\q 151/] brāhmaṇā evametaṃ maññanti: ’brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo,brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ti. .1

Taṃ kiṃ maññasi assalāyana, brāhmaṇova nu kho pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvāda paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya. No khattiyo, no vesso, no suddo’ti.

No hidaṃ bho gotama, khattiyopi hi bho gotama, pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya. No khattiyo, no vesso, no suddo’ti.

No hidaṃ bho gotama, brāhmaṇopi hi bho gotama, pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya.

No hidaṃ bho gotama, vessopi hi bho gotama, pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya.

No hidaṃ bho gotama, suddopi hi bho gotama, pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya.

No hidaṃ bho gotama,sabbepi hi bho gotama,cattāro vaṇṇā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā pisunāvācā paṭiviratā pharusāvācā paṭiviratā samphappalāpā paṭiviratā anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyu’nti.

Ettha assalāyana, brāhmaṇānaṃ kiṃ balaṃ ko assāso,yadettha brāhmaṇā evamāhaṃsu: ’ brāhmaṇāva seṭṭho vaṇṇo ,hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ti.

Kiñcāpi bhavaṃ gotamo evamāha. Atha kho ettha brāhmaṇā evametaṃ maññanti: ’brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo,brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ti.

--------------------------

1. Pāṇātipātino-machasaṃ,syā,[PTS]

[BJT Page 616] [\x 616/]

Taṃ kiṃ maññasi assalāyana, brāhmaṇova nu kho pahoti asmiṃ padese averaṃ abyāpajjhaṃ mettaṃ cittaṃ bhāvetuṃ no khattiyo no vesso no suddo’ti.

No hidaṃ bho gotama, khattiyopi hi bho gotama, pahoti asmiṃ padese averaṃ abyāpajjhaṃ mettaṃ cittaṃ bhāvetuṃ, brāhmaṇopi hi bho gotama ,pahoti asmiṃ padese averaṃ abyāpajjhaṃ mettaṃ cittaṃ bhāvetuṃ,vessopi hi bho gotama, pahoti asmiṃ padese averaṃ abyāpajjhaṃ mettaṃ cittaṃ bhāvetuṃ, suddopi hi bho gotama pahoti asmiṃ padese averaṃ abyāpajjhaṃ mettaṃ cittaṃ bhāvetuṃ, sabbepi hi bho gogatama, cattāro vaṇṇā pahonti asmiṃ padese averaṃ abyāpajjhaṃ mettaṃ cittaṃ bhāvetu’nti.

Ettha assalāyana,brāhmaṇānaṃ kiṃ balaṃ ko assāso, yadettha brāhmaṇā evamāhaṃsu: ’brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ti.

Kiñcāpi bhavaṃ gotamo evamāha. Atha kho ettha brāhmaṇā evametaṃ maññanti: ’brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ti.

Taṃ kiṃ maññasi assalāyana, brāhmaṇova nu kho pahoti sottiṃ sināniṃ1 ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ,no khattiyo no vesso no suddo’ti.

No hidaṃ bho gotama, khattiyopi hi bho gotama, pahoti sottiṃ sināniṃ1 ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ, brāhmaṇopi hi bho gotama, pahoti sottiṃ sināniṃ1 ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ, vessopi hi bho gotama, pahoti sottiṃ sināniṃ1 ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ, suddopi hi bho gotama, pahoti sottiṃ sināniṃ1 ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ, sabbepi hi bho gotama, cattāro vaṇṇā pahonti sottiṃ sināniṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetunti. Ettha assalāyana brāhmaṇānaṃ kiṃ balaṃ ko assāso, yadettha brāhmaṇā evamāhaṃsu: ’brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ti.

Kiñcāpi bhavaṃ gotamo evamāha, atha kho ettha brāhmaṇā evametaṃ maññanti: ’brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ti.

Taṃ kiṃ maññasi assalāyana,idha rājā khattiyo [PTS Page 152] [\q 152/] muddhāvasitto nānājaccānaṃ purisānaṃ purisasataṃ sannipāteyya: āyantu bhonto, ye tattha khattiyakulā brāhmaṇakulā rājaññakulā uppannā sālassa vā salaḷassa vā2 candanassa vā padumassa3 vā uttarāraṇiṃ ādāya aggiṃ abhinibbattentu, tejo pātukarontu, āyantu puna bhonto, ye tattha caṇḍālakulā nesādakulā veṇakulā4 rathakārakulā pukkusakulā uppannā sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggiṃ abhinibbattentu, tejo pātukarontu’ti.

--------------------------

1. Sottisināniṃ-machasaṃ ,sotthiṃ sināniṃ-simu. 2. Sākassa vā sallassa vā-machasaṃ,syā 3. Padumakassa-machasaṃ,syā [PTS] 4. Vaṇūkulā- syā.

[BJT Page 618] [\x 618/]

Taṃ kiṃ maññasi assalāyana yo evaṃ nu kho so khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sālassa vā salaḷassa vā candanassa vā padumassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato, so evanukhvāssa aggi accimā ca vaṇṇavā ca pabhassaro ca. Tena ca sakkā agginā aggikaraṇīyaṃ kātuṃ. Yo pana so caṇḍālakulā nesādakulā veṇakulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato, svāssa aggi na ceva accimā, na ca vaṇṇavā, na ca pabhassaro, na ca tena sakkā agginā aggikaraṇīyaṃ kātu’nti.

No hidaṃ bho gotama, yo so bho gotama, khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sālassa vā salaḷassa vā candanassa vā padumassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato, svāssa aggi accimā ca vaṇṇavā ca pabhassaro ca. Tena ca sakkā agginā aggikaraṇiyaṃ kātuṃ. Yopi so caṇḍālakulā nesāda kulā veṇakulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato, so cassa agginā accimā ca vaṇṇavā, ca pabhassaro ca, tena ca sakkā agginā aggikaraṇīyaṃ kātuṃ sabbopi hi bho gotama, aggi accimā [PTS Page 153] [\q 153/] ca vaṇṇavā ca pabhassaro ca sabbenapi ca sakkā agginā aggikaraṇīyaṃ kātu’nti.

Ettha assalāyana, brāhmaṇānaṃ kiṃ balaṃ ko assāso, yadettha brāhmaṇā evamāhaṃsu: brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇaṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā. Brāhamaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādāti.

Kiñcāpi bhavaṃ gotamo evamāha, atha kho ettha brāhmaṇā evametaṃ maññanti: ’brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ti.

Taṃ kiṃ maññasi assalāyana, idha khattiyakumāro brāhmaṇakaññāya saddhiṃ saṃvāsaṃ kappeyya. Tesaṃ saṃvāsamanvāya putto jāyetha, yo so khattikumārena brāhmaṇakaññāya putto uppanno siyā, so mātupi sadiso. Pitupi sadiso ’khattiyo’ tipi vattabbo ’brāhmaṇo’ tipi vattabbo’ti.

Yo so bho gotama, khattiyakumārena brāhmaṇakaññāya putto uppanno siyā, so mātupi sadiso, pitupi sadiso, ’khattiyo’ tipi vattabbo, brāhmaṇo’ tipi vattabboti.

Taṃ kiṃ maññasi assalāyana, idha brāhmaṇakumāro khattiyakaññāya saddhiṃ saṃvāsaṃ kappeyya. Tesaṃ saṃvāsamanvāya putto jāyetha. Yo so brāhmaṇakumārena khattiyakaññāya putto uppanno siyā, so mātupi sadiso,pitupi sadiso, khattiyotipi vattabbo, brāhmaṇotipi vattabbo’ti.

[BJT Page 620] [\x 620/]

Yo so bho gotama, brāhmaṇakumārena khattiyakaññāya putto uppanno siyā, so mātupi sadiso, pitupi sadiso, khattiyo tipi vattabbo, brāhmaṇotipi vattabbo’ti.

Taṃ kiṃ maññasi assalāyana,idha vaḷavaṃ gadrabhena sampayojeyyuṃ. Tesaṃ sampayogamanvāya kisoro jāyetha. Yo so vaḷavāya gadrabhena kisoro uppanno siyā, so mātupi sadiso pitupi sadiso, assoti vattabbo, gadrabhoti vattabbo’ti.

Vekurañjāya hi1 so bho gotama, assataro hoti. Idaṃ [PTS Page 154] [\q 154/] hissa bho gotama, nānākaraṇaṃ passāmi. Amutra ca panesānaṃ2 na kiñci nānākaraṇaṃ3 passāmīti.

Taṃ kiṃ maññasi assalāyana, idhassu dve māṇavakā bhātaro saudariyā, eko ajjhāyako upanīto, eko anajjhāyako anupanīto. Kamettha brāhmaṇā paṭhamaṃ bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune4 vāti?

Yo so bho gotama, māṇavako ajjhāyako upanīto tamettha brāhmaṇā paṭhamaṃ bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā. Kiṃ hi bho gotama, anajjhāyake anupanīte dinnaṃ mahapphalaṃ bhavissatī’ti?

Taṃ kiṃ maññasi assalāyana, idhassu dve māṇavakā bhātaro saudariyā, eko ajjhāyako upanīto dussīlo pāpadhammo, eko anajjhāyako anupanīto sīlavā kalyāṇadhammo. Kamettha brāhmaṇā paṭamaṃ bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vāti? Yo so bho gotama, māṇavako anajjhāyako anupanīto sīlavā kalyāṇadhammo, tamettha brāhmaṇā paṭhamaṃ bhojeyyuṃ saddho vā thālipāke vā yaññe vā pāhune vā. Kiṃ hi bho gotama, dussīle papadhamme dinnaṃ mahapphalaṃ bhavissati’ti?

Pubbe kho tvaṃ assalāyana, jātiṃ agamāsi. Jātiṃ gantvā mante agamāsi. Mante gantvā tape agamāsi. Tape gantvā cātuvaṇṇiṃ suddhiṃ paccāgato yamahaṃ paññāpemī’ti.

Evaṃ vute assalāyano māṇavo tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi.

Atha kho bhagavā assalāyanaṃ māṇavaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā assalāyanaṃ māṇavaṃ etadavoca.

-------------------------

1. Kuṇḍaṃhi-machasaṃ ,kumāraṇḍupihi-syā 2. Amutra ca pana - sānaṃ,syā 3. Nānākāraṇaṃ-sīmu. 4. Pāhuṇe-sīmu.[PTS] 5. Apaṭibhāno-[PTS]

[BJT Page 622] [\x 622/]

Bhūtapubbaṃ assalāyana, sattannaṃ brāhmaṇisīnaṃ araññāyatane paṇṇakuṭīsu sammantānaṃ evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti: brāhmaṇāva seṭṭho vaṇṇo, hīno [PTS Page 155] [\q 155/] añño vaṇṇo, brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ti. Assosi kho assalāyana, asito devalo isi sattannaṃ kira brāhmaṇisīnaṃ araññāyatane paṇṇakuṭisu sammantānaṃ evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti:brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti no abrāhmaṇā, brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ti.Atha kho assalāyana, asito devalo isi kesamassuṃ kappetvā mañjeṭṭhavaṇṇāni dussāni nivāsetvā aṭaliyo1 upāhanā āruhitvā jātarūpamayaṃ daṇḍaṃ gahetvā sattannaṃ brāhmaṇisīnaṃ patthaṇḍile pāturahosi.

Atha kho assalāyana, asito devalo isi sattannaṃ brāhmaṇisīnaṃ patthaṇḍile caṅkamamāno evamāha: handa kva nu kho2 ime bhavante brāhmaṇisayo gatā.Handa kva nu kho2 ime bhavanto brāhmaṇisayo gatā’ti3 atha kho assalāyana,sattannaṃ brāhmaṇisīnaṃ etadahosi: konāyaṃ gāmaṇḍalarūpo viya sattannaṃ brāhmaṇisīnaṃ patthaṇḍile caṅkamamāno evamāha: handa kva nu kho ime bhavanto brāhmaṇisayo gatā, handa kva nu kho ime bhavanto brāhmaṇisayo gatā’ti. Handanaṃ abhisapāmāti4. Atha kho assalāyana, sattabrāhmaṇisayo asitaṃ devalaṃ isiṃ abhisapiṃsu: bhasmā vasala hohīti5. Yathā yathā kho assalāyana, satta brāhmaṇisayo asitaṃ devalaṃ isiṃ abhisapiṃsu. Tathā tathā asito devalo isi abhirūpataro ceva hoti dassanīyataro ca pāsādikataro ca.

Atha kho assalāyana, sattannaṃ brāhmaṇisīnaṃ etadahosi: moghaṃ vata no tapo, aphalaṃ brahmacariyaṃ, mayaṃ hi pubbe yaṃ abhisapāma bhasmā vasala hohī’ti bhasmāva bhavati ekacco. Imaṃ pana mayaṃ yathā yathā abhisapāma, tathā tathā abhirūpataro ceva hoti dassanīyataro ca pāsādikataro cā’ti.

Na bhavantānaṃ moghaṃ tapo, nāphalaṃ6 brahmacariyaṃ. Iṅgha bhavanto yo mayi manopadoso, taṃ pajahathāti. [PTS Page 156] [\q 156/]

Yo bhavati manopadoso taṃ pajahāma. Ko nu kho bhavaṃ hotīti?

Suto no bhavataṃ asito devalo isi’ti?

Evaṃ bho.

So khvāhaṃ homiti.

-------------------------

1. Paṭaliyo-machasaṃ, agaliyo- syā 2. Handa ko nu kho-machasaṃ,syā,[PTS] 3. Gantā-syā. 4. Abhisapissāmāti-syā 5. Bhasmā vasaḷa hotīti-sīmu. Bhasmā vasala hoti bhasmā vasala hohiti-machasaṃ bhasmā capali hoti bhasmā capalī hoti bhasmā capalī hohīti- syā , bhasmā vasalī hohīti[PTS] 6. Na panāphalaṃ- [PTS]

[BJT Page 624] [\x 624/]

Atha kho assalāyana, satta brāhmaṇisayo asitaṃ devalaṃ isiṃ abhivādetuṃ upasaṅkamiṃsu.

Atha kho assalāyana, asito devalo isi satta brāhmaṇisayo etadavoca:’sutaṃ metaṃ bho, sattannaṃ kira brāhmaṇisīnaṃ araññāyatane paṇṇakuṭīsu vasantānaṃ evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: ’brāhmaṇāva seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇāva sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā. Brāhmaṇāva brahmuno puttā1 orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādāti.

Evambho

Jānanti pana bhonto yā janikā mātā2 brāhmaṇaṃ yeva agamāsi. No abrāhmaṇanti.

No hidaṃ bho.

Jānanti pana bhonto yā janikāmātumātā yāva sattamā mātāmahayugā brāhmaṇaṃ yeva agamāsi, no abrāhmaṇanti.

No hidaṃ bho.

Jānanti pana bhonto yo janako pitā3 brāhmaṇiṃ yeva agamāsi no abrāhmaṇinti.

No hidaṃ bho.

Jānanti pana bhonto yo janakapitupitā yāvasattamā pitāmahayugā brāhmaṇiṃyeva agamāsi, no abrāhmaṇinti.

No hidaṃ bho.

Jānanti pana bhonto yathā gabbhassa avakkanti hotīti?

Jānāma mayaṃ bho yathā gabbhassa avakkanti hoti. [PTS Page 157] [\q 157/] idha mātāpitaroca sannipatitā honti. Mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti. Evaṃ tiṇṇaṃ sannipātā gabbhassa avakkanti hotīti.

Jānanti pana bhonto yagghe4 so gandhabbo khattiyo vā brāhmaṇo vā vesso vā suddo vāti?

Na mayaṃ bho, jānāma yagghe so gandhabbo khattiyo vā brahmaṇo vā vesso vā suddo vāti.

--------------------------

1. Putto-[PTS] 2. Janimātā-syā. Janīmātā-[PTS] 3. Janīpitā-syā,[PTS 4. ] Tagghe-machasaṃ.

[BJT Page 626] [\x 626/]

Evaṃ sante bho jānātha ke tumhe hothāti1

Evaṃ sante bho, na mayaṃ jānāma ke ca mayaṃ homāti.

Tehi nāma assalāyana, satta brāhmaṇisayo asitena devalena isinā sake jātivāde samanuyuñjiyamānā samanubhāsiyamānā samanugāhiyamānā na sampāyissanti. Kiṃ pana tvaṃ etarahī mayā sakasmiṃ jātivāde samanuyuñjiyamāno samanubhāsiyamāno samanugāhiyamāno sampāyissasi. Yesaṃ tvaṃ sācariyako na puṇṇo dabbigāhoti.

Evaṃ vutte assalāyano māṇavo bhagavantaṃ etadavoca: acchariyambhante, abbhūtambhante. Kappiyaṃ vata bhante bhikkhū āhāraṃ āhārenti. Anavajjaṃ vata bhante bhikkhū āhāraṃ āhārenti. Abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya,mūḷhassa vā maggaṃ ācikkheyya’ andhakāre vā telapajjotaṃ dhāreyya, ’cakkhumanto rūpāni dakkhintī’ti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Assalāyanasuttaṃ tatiyaṃ

-------------------------

1. Hotiti-simu,