[BJT Vol M - 2] [\z M /] [\w II /]
[PTS Vol M - 2] [\z M /] [\f II /]
[PTS Page 164] [\q 164/]
[BJT Page 646] [\x 646/]

Suttantapiṭake
Majjhimanikāyo
Majjhimapaṇṇāsako
5. Brāhmaṇavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2.5.5.
95 Caṅkīsuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena opasādaṃ1 nāma kosalānaṃ brāhmaṇagāmo tadavasari. Tatra sudaṃ bhagavā opasāde viharati uttarena opasādaṃ1 devavane sālavane. Tena kho pana samayena caṅkībrāhmaṇo opasādaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā pasenadinā kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ.

Assosuṃ kho opasādakā brāhmaṇagahapatikā: ’samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ opasādaṃ anuppatto opasāde viharati uttarena opasādaṃ devavane sālavane

Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: ’itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti, so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī’ti.

Atha kho opasādakā2 brāhmaṇagahapatikā opasādā nikkhamitvā saṅghāsaṅghī3 gaṇībhūtā uttarena mukhā4 gacchanti yena devavanaṃ sālavanaṃ. Tena kho pana samayena caṅkī brāhmaṇo upari pāsāde divāseyyaṃ upagato hoti. Addasā kho caṅkī brahmaṇo opasādake brāhmaṇagahapatike, opasādā nikkhamitvā saṅghāsaṅghī3 gaṇībhūte uttarena mukhe gacchante yena devavanaṃ sālavanaṃ5, disvāna khattaṃ āmantesi: kinnu kho bho khatte, opasādakā brāhmaṇagahapatikā opasādā nikkhamitvā saṅghāsaṅghī3 gaṇībhūtā uttarena mukhā4 gacchanti yena devavanaṃ sālavananti.

Atthi bho caṅkī, samaṇo bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ opasādaṃ anuppatto opasāde viharati uttarena opasādaṃ devavane sālavane. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. Tamete bhavantaṃ gotamaṃ dassanāya upasaṅkamanti’ti.

--------------------------

1. Opāsādaṃ-machasaṃ,syā 2 opāsādakā-machasaṃ,syā 3. Saṅghasaṅghī-syā,machasaṃ, 4. Uttarena mukhe-[PTS] 5. Uttarena mukhaṃ yena devavanaṃ salavanaṃ tenusaṅkamante-machasaṃ.

[BJT Page 648] [\x 648/]

Tena hi bho khatte, yena opasādakā brāhmaṇagahapatikā tenupasaṅkama, upasaṅkamitvā opasādake brāhmaṇagahapatike evaṃ vadehi: caṅkī bho brāhmaṇo evamāha: āgamentu kira bhavanto, caṅkīpi brāhmaṇo samaṇaṃ getamaṃ dassanāya upasaṅkamissati’ti. Evaṃ bhoti kho so khatto1 caṅkissa brāhmaṇassa [PTS Page 165] [\q 165/] paṭissutvā yena opasādakā brāhmaṇagahapatikā tenupasaṅkami, upasaṅkamitvā opasādake brāhmaṇagahapatike etadavoca: caṅkī bho brāhmaṇo evamāha: āgamentu kira bhavanto, caṅkīpi brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissati’ti.

Tena kho pana samayena nānāverajjakānaṃ brāhmaṇānaṃ pañcamattāni brāhmaṇasatāni opasāde paṭivasanti kenacideva karaṇīyena. Assosuṃ kho te brāhmaṇā caṅkī kira brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissati’ti. Atha kho te brāhmaṇā yena caṅkī brāhmaṇo tenupasaṅkamiṃsu, upasaṅkamitvā caṅkiṃ brāhmaṇaṃ etadavocuṃ: saccaṃ kira bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī’ti.

Evaṃ kho me bho hoti,ahampi samaṇaṃ gotamaṃ dassanāya upasaṅkamissāmīti.

Mā bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkami. Na arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ, samaṇotveva gotamo arahati bhavantaṃ caṅkiṃ dassanāya upasaṅkamituṃ. Bhavaṃ hī caṅkī ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, yampi bhavaṃ caṅkī ubhato sujāto mātito ca pītito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Imināpaṅgena na arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ, samaṇotveva gotamo arahati bhavantaṃ caṅkiṃ dassanāya upasaṅkamituṃ. Yampi bhavaṃ hi caṅkī aḍḍho mahaddhano mahābhogo imināpaṅgena na arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ, samaṇotveva gotamo arahati bhavantaṃ caṅkiṃ dassanāya upasaṅkamituṃ. Yampi bhavaṃ hi caṅkī tiṇṇaṃ vedanānaṃ pāragu sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ,padako veyyākaraṇaṇo lokāyatamahāpurisalakkhaṇesu anavayo imināpaṅgena na arahati bhavaṃ ḍaṅki samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ, yampi bhavaṃ hi caṅkī abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī2 akkhuddāvakāso dassanāya imināpaṅgena na arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ dasnāya upasaṅkamituṃ, samaṇotveva gotamo arahati bhavantaṃ caṅkiṃ dassanāya upasaṅkamituṃ. Yampi bhavaṃ caṅkī, sīlavā vuddhasīlī vuddhasīlena samannāgato imināpaṅgena na arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Yampi bhavaṃ hi caṅkī kalyāṇavāco kalyāṇavākkaraṇo [PTS Page 166] [\q 166/] poriyā vācāya samannāgato vissaṭṭhāya aneḷagaḷāya atthassa viññāpaniyā imināpaṅgena na arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ, yampi bhavaṃ caṅkī, bahunnaṃ ācariyapācariyo tīṇi māṇavakasatāni mante vāceti imināpaṅgena na arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ, yampi bhavaṃ hi caṅkī rañño pasenadissa kosalassa sakkato garukato mānito pūjito apacito imināpaṅgena na arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ, yampi bhavaṃ caṅkī brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito imināpaṅgena na arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ, yampi bhavaṃ caṅkī opasādaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ rañña&u uml; pasenadinā kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ. Yampi bhavaṃ caṅkī opasādaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā pasenadinā kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ imināpaṅgena na arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ caṅkiṃ dassanāya upasaṅkamitu’nti.

--------------------------

1. Khattā-[PTS] 2. Brahmavacchasī-sīmu, machasaṃ,syā 3. Rañño-[PTS]

[BJT Page 650] [\x 650/]

Evaṃ vutte caṅkī brāhmaṇo te brāhmaṇe etadavoca: tena hi bho, mamapi suṇātha yathā mayameva arahāma taṃ bhavantaṃ gotamaṃ1 dassanāya upasaṅkamituṃ. Na tveva arahati so bhavaṃ gātamo amhākaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalū bho gotamo ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Yampi bho samaṇo gotamo ubhato sujāto mātito ca pitato ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalū bho gotamo pahūtaṃ hiraññasuvaṇṇaṃ pahāya pabbajito bhumigatañca vehāsaṭṭhañca yampi bho samaṇo gotamo pahutaṃ hiraññasuvaṇṇaṃ pahāya pabbajito bhūmigatañca vehāsaṭṭhañca imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo daharo samāno susukālakeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṃ pabbajito imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo akāmakānaṃ mātāpitunnaṃ assumukhānaṃ rudantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo abhirūpo dassanīyo pasādiko paramāya vaṇṇapokkharatāya samannāgato [PTS Page 167] [\q 167/] brahmavaṇṇī brahmavaccasī2 akkhuddāvakāso dassanāya imināpaṅgena na arahati kho bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo sīlavā ariyasilī kusalasīlī kusalasīlena samannāgato imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya aneḷagaḷāya atthassa viññāpaniyā imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo bahunnaṃ ācariyapācariyo imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo khīṇakāmarāgo vigatacāpallo3 imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo uccākulā pabbajito asambhinnā khattiyakulā imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

--------------------------

1. Samaṇaṃ gotamaṃ-syā 2. Brahmavacchasī- sīmu, machasaṃ,syā. 3. Vigatapapañco-sīmu.

[BJT Page 652] [\x 652/]

Samaṇo khalu bho gotamo aḍḍhakulā1 pabbajito mahaddhanā mahābhogā imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇaṃ khalu bho gotamaṃ tiroraṭṭhā tirojanapadā sampucchituṃ āgacchanti imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇaṃ khalu bho gotamaṃ anekāni devatāsahassāni pāṇehi saraṇaṃ gatāni imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇaṃ khalu bho gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaṃ sammāsambuddho vijjācaranasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ1 buddho bhagavāti imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo dvattiṃsamahāpurisalakkhaṇehi samannāgato imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇaṃ khalu bho gotamaṃ rājā māgadho seniyo bimbisāro saputtadāro pāṇehi saraṇaṃ gato imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇaṃ khalu bho gotamaṃ rāja pasenadi kosalo saputtadāro pāṇehi saraṇaṃ gato imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ, atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇaṃ khalu bho gotamaṃ brāhmaṇo pokkharasāti saputtadāro pāṇehi saraṇaṃ gato imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ , atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.

Samaṇo khalu bho gotamo opasādaṃ anuppatto opasāde viharati uttarena opasādaṃ devavane sālavane. Ye pana kho keci samaṇā vā brāhmaṇā vā amhākaṃ gāmakkhettaṃ āgaccanti. Atithi no te honti. Atithi kho panamhehi sakkātabbā garukātabbā mānetabbā pūjetabbā, yampi bho samaṇo gotamo opasādaṃ anuppatto opasāde viharati uttarena opasādaṃ devavane sālavane. Atithi asmākaṃ2 samaṇo gotamo. Atithi kho panambhehi sakkātabbā garukātabbo mānetabbo pūjetabbo. [PTS Page 168] [\q 168/] iminā paṅgena3 na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ. Ettakaṃ kho ahaṃ bho tassa bhoto gotamassa vaṇṇaṃ pariyāpuṇāmi. Na ca so bhavaṃ gotamo ettakavaṇṇo, aparimāṇavaṇṇo hi so bhavaṃgotamo. Ekamekenapi bho, aṅgena samannāgato na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ. Tena hi bho sabbeva mayaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissāmā’ti.

--------------------------

1. Addhakulā-syā 2. Atithamhākaṃ-machasaṃ 2. Atithismākaṃ-[PTS] 3. Imināpanaṅgena bho-sīmu.

[BJT Page 654] [\x 654/]

Atha kho caṅkī brāhmaṇo mahatā brāhmaṇagaṇena saddhiṃ yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Tena kho pana samayena bhagavā vuddhehi vuddhehi1 brāhmaṇehi saddhiṃ kiñci kiñci kathaṃ sārāṇīyaṃ vītisāretvā nisinno hoti.

Tena kho pana samayena kāpaṭiko2 nāma māṇavo daharo vuttasiro soḷasavassuddesiko jātiyā, tiṇṇaṃ vedānaṃ pāragu sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo, tassaṃ parisāyaṃ nisinno hoti. So vuddhānaṃ brāhmaṇānaṃ bhagavatā saddhiṃ mantayamānānaṃ antarantarā kathaṃ opāteti. Atha kho bhagavā kāpaṭikaṃ māṇavaṃ apasādesi: māyasmā bhāradvājo vuddhānaṃ vuddhānaṃ brāhmaṇānaṃ mantayamānānaṃ antarantarā kathaṃ opātetu3, kathāpariyosānaṃ āyasmā bharadvājo āgametu’ti. Evaṃ vutte caṅkī brāhmaṇo bhagavantaṃ etadavoca: mā bhavaṃ gotamo kāpaṭikaṃ māṇavaṃ apasādesi, kulaputto ca kāpaṭiko māṇavo bahussuto ca kāpaṭiko māṇavo kalyāṇavākkaraṇo va kāpaṭiko māṇavo paṇḍito ca kāpaṭiko māṇavo, pahoti ca kāpaṭiko māṇavo bhotā gotamena saddhiṃ asmiṃ vacane patimantetu’nti.

Atha kho bhagavato etadahosi :’addhā [PTS Page 169] [\q 169/] kho kāpaṭikassa māṇavassa tevijjake pāvacane kataṃ4 bhavissati. Tathā hi naṃ brāhmaṇā sampurekkharontī’ti. Atha kho kāpaṭikassa māṇavassa etadahosi: ’yadā me samaṇo gotamo cakkhunā cakkhuṃ upasaṃharissati, athāhaṃ samaṇaṃ gotamaṃ pañhaṃ pucchissāmī’ti. Atha kho bhagavā kāpaṭikassa māṇavassa cetasā cetoparivitakkamaññāya yena kāpaṭiko māṇavo tena cakkhūni upasaṃhāsi. Atha kho kāpaṭikassa māṇavassa etadahosi: ’samannāharati kho maṃ samaṇo gotamo, yannūnāhaṃ samaṇaṃ gotamaṃ pañhaṃ puccheyyanti. Atha kho kāpaṭiko māṇavo bhagavantaṃ etadavoca: ’yamidaṃ bho gotama, brāhmaṇānaṃ porāṇānaṃ mantapadaṃ itihitiha paramparāya piṭakasampadāya, tattha ca brāhmaṇā ekaṃsena niṭṭhaṃ gacchanti. ’ Idameva saccaṃ moghamañña’nti, idha bhavaṃ gotamo kimāhā’ti.

Kiṃ pana bhāradvāja, atthi koci brāhmaṇānaṃ ekabrāhmaṇopi yo evamāhaṃ: ’ahametaṃ jānāmi, ahametaṃ passāmi: ’idameva saccaṃ moghamañña’nti.

No hidaṃ bho gotama.

Kiṃ pana bhāradvāja, atthi koci brāhmaṇānaṃ ekācariyopi ekācariyapācariyopi yāva sattamā ācariyamahayugāpi, yo evamāha: ahametaṃ jānāmi, ahametaṃ passāmi, idameva saccaṃ moghamaññanti.

Nohidaṃ bho gotama.

-------------------------

1. Vuḍḍhehi vuḍḍhehi-syā 2. Kāpadiko-syā, kāpaṭhīko-[PTS] 3. Opātetuṃ-sīmu, opātesi-syā 4. Kathaṃ-sīmu,kathā-machasaṃ.

[BJT Page 656] [\x 656/]

Kiṃ pana bhāradvāja, yepi te brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesamidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tadanugāyanti tadanu bhāsanti, bhāsitamanubhāsanti, vācitamanuvācenti. Seyyathīdaṃ1: ’aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu. Tepi evamāhaṃsu: ’mayametaṃ jānāma, mayametaṃ passāma: ’idameva saccaṃ moghamañña’nti. [PTS Page 170] [\q 170/]

No hidaṃ bho gotama.

Iti kira bhāradvāja, natthi koci brāhmaṇānaṃ ekabrāhmaṇopi yo evamāha: ’ahametaṃ jānāmi, ahametaṃ passāmi, idameva saccaṃ moghamañña’nti. Natthi koci brāhmaṇānaṃ ekācariyopi ekācariyapācariyopi yāva sattamā ācariyamahayugā, yo evamāha: ’ahametaṃ jānāmi, ahametaṃ passāmi, idameva saccaṃ moghamañña’nti. Yepi te brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro. Yesamidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tadanugāyanti, tadanubhāsanti, bhāsitamanubhāsanti, vācitamanuvācenti. Seyyathīdaṃ: ’aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu’ tepi na evamāhaṃsu: ’mayametaṃ jānāma, mayametaṃ passāma, idameva saccaṃ moghamañña’nti.

’Seyyathāpi bhāradvāja, andhaveṇi2 paramparāsaṃsattā purimopi na passati, majjhimopi na passati, pacchimopi na passati. Evameva kho bhāradvāja, andhaveṇūpamaṃ maññe brāhmaṇānaṃ bhāsitaṃ sampajjati. Purimopi na passati, majjhimopi na passati, pacchimopi na passati. Taṃ kiṃ maññasi bhāradvāja, na nu evaṃ sante brāhmanānaṃ amūlikā saddhā sampajjati’ti.

Na khottha3 bho gotama, brāhmaṇā saddhāyeva payirupāsanti, anussavāpettha brāhmaṇā payirupāsantī’ti.

Pubbeva kho tvaṃ bhāradvāja, saddhaṃ agamāsi, anussavaṃ idāni vadesi. Pañca kho ime bhāradvāja, dhammā diṭṭhevadhamme dvidhā vipākā. Katame pañca: saddhā ruci anussavo ākāraparivitakko diṭṭhinijjhānakkhanti. Ime kho bhāradvāja, pañca dhammā diṭṭheva dhamme dvidhā vipākā. Api ca bhāradvāja, susaddahitaṃ yeva hoti, tañca hoti rittaṃ tucchaṃ musā, no cepi susaddahitaṃ hoti, bhūtaṃ tacchaṃ anaññathā. Api ca bhāradvāja, surucitaṃ yeva hoti. Tañca hoti rittaṃ tucchaṃ musā, no cepi susaddahitaṃ hoti, bhūtaṃ tacchaṃ anaññathā. Api ca bhāradvāja, svānussutaṃ yeva hoti. Tañca hoti rittaṃ tucchaṃ musā, no cepi susaddahitaṃ hoti, bhūtaṃ tacchaṃ anaññathā. Api [PTS Page 171] [\q 171/] ca bhāradvāja suparivitakkitaṃ yeva hoti. Tañca hoti rittaṃ tucchaṃ musā, no cepi susaddahitaṃ hoti. Api ca bhāradvāja sunijjhāyitaṃ yeva hoti tañca hoti rittaṃ tucchaṃ musā, no cepi sunijjhāyitaṃ hoti, bhūtaṃ tacchaṃ anaññathā. Saccamanurakkhatā bhāradvāja, viññunā purisena nālamettha ekaṃsena niṭṭhaṃ gantuṃ ’idameva sacchaṃ moghamañña’nti.

-------------------------

1. Seyyathīdaṃ-chasaṃ 2. Andhaveṇu-sīmu. 3. Na khvettha-sīmu,machasaṃ,syā.

[BJT Page 658] [\x 658/]

Kittāvatā pana bho gotama, saccānurakkhanā hoti, kittāvatā saccamanurakkhati? Saccānurakkhanaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmā’ti.

Saddhā cepi bhāradvāja, purisassa hoti, ’evaṃ me saddhā’ti iti vadaṃ saccamanurakkhati, na tveva tāva ekaṃsena niṭṭhaṃ gacchati: ’idameva saccaṃ moghamañña’nti. Ettāvatā kho bhāradvāja saccānurakkhanā hoti. Ettāvatā saccamanurakkhati. Ettāvatā ca mayaṃ saccānurakkhanaṃ paññāpema. Na tve tāva saccānubodho hoti.1

Ruci cepi bhāradvāja, purisassa hoti, ’evaṃ me ruci’ti iti vadaṃ saccamanurakkhati, na tveva tāva ekaṃsena niṭṭhaṃ gacchati: ’idameva saccaṃ moghamañña’nti. Ettāvatā kho bhāradvāja saccānurakkhanā hoti. Ettāvatā saccamanurakkhati. Ettāvatā ca mayaṃ saccānurakkhanaṃ paññāpema. Na tve tāva saccānubodho hoti.1

Anussavo cepi bhāradvāja,purisassa hoti,’evaṃ me anussavo’ti iti vadaṃ saccamanurakkhati, na tveva tāva ekaṃsena niṭṭhaṃ gacchati: ’idameva saccaṃ moghamañña’nti. Ettāvatā kho bhāradvāja saccānurakkhanā hoti. Ettāvatā saccamanurakkhati. Ettāvatā ca mayaṃ saccānurakkhanaṃ paññāpema. Na tve tāva saccānubodho hoti.1

Ākāraparivitakko cepi bhāradvāja, purisassa hoti. ’Evaṃ me ākāraparivitakkana’ti iti vadaṃ saccamanurakkhati,na tveva tāva ekaṃsena niṭṭhaṃ gacchati:’idameva saccaṃ moghamañña’nti. Ettāvatā kho bhāradvāja saccānurakkhanā hoti. Ettāvatā saccamanurakkhati. Ettāvatā ca mayaṃ saccānurakkhanaṃ paññāpema. Na tve tāva saccānubodho hoti.1

Diṭṭhinijjhānakkhanti cepi bhāradvāja, purisassa hoti, ’evaṃ me diṭṭhinijjhānakkhantī’ti iti vadaṃ saccamanurakkhati, na tveva tāva ekaṃsena niṭṭhaṃ gacchati:’idameva saccaṃ moghamañña’nti. Ettāvatā kho bhāradvāja saccānurakkhanā hoti. Ettāvatā saccamanurakkhati. Ettāvatā ca mayaṃ saccānurakkhanaṃ paññāpema. Na tve tāva saccānubodho hoti.1

Ettāvatā bho gotama, saccānurakkhanā hoti, ettāvatā saccamanurakkhati, ettāvatā ca mayaṃ saccānurakkhanaṃ pekkhāma. Kittāvatā pana bho gotama, saccānubodho hoti, kittāvatā saccamanubujjhati? Saccānubodhaṃ mayaṃ bhavantaṃ gotamaṃ pucchamā’ti.

Idha2 bhāradvāja bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. Tamenaṃ3 gahapati vā gahapatiputto vā upasaṅkamitvā tīsu dhammesu samannesati: [PTS Page 172] [\q 172/] lobhanīyesu dhammesu dosanīyesu dhammesu mohanīyesu dhammesu. Atthi nu kho imassa āyasmato tathārūpā lobhanīyā dhammā yathārūpehi lobhanīyehi dhammehi pariyādinnacitto ajānaṃ vā vadeyya jānāmīti, apassaṃ vā vadeyya passāmīti, paraṃ vā tathattāya4 samādapeyya yaṃ paresaṃ assa dīgharattaṃ ahitāya dukkhāyāti. Tamenaṃ samannesamāno evaṃ jānāti: natthi kho imassāyasmato tathārūpā lobhanīyā dhammā yathārūpehi lobhanīyehi dhammehī pariyādinnacitto ajānaṃ vā vadeyya jānāmīti apassaṃ vā vadeyya passāmīti, paraṃ vā tathattāya4 samādapeyya, yaṃ paresaṃ assa dīgharattaṃ ahitāya dukkhāyāti, tathā5 kho panimassāyasmato kāyasamācāro, tathā vacīsamācāro, yathā taṃ aluddhassa.Yaṃ kho pana ayamāyasmā dhammaṃ deseti, gambhīro so dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo, na so dhammo sudesiyo luddhenāti.

-------------------------

1. Ettāvatā-pe- hoti-machasaṃ ūnaṃ 2 idha kira-syā 3. Tameva-syā. 4 Tadatthāya-sīmu, machasaṃ 5. Tathārūpo-machasaṃ.

[BJT Page 660] [\x 660/]

Yato naṃ samannesamāno visuddhaṃ lobhanīyehi dhammehi samanupassati1. Tato naṃ uttariṃ samannesati dosanīyesu dhammesu: atthi nu kho imassa āyasmato tathārūpā dosanīyā dhammā yathārūpehi dosanīyehi dhammehi pariyādinnacitto ajānaṃ vā vadeyya jānāmīti, apassaṃ vā vadeyya passāmīti, paraṃ vā tathattāya samādapeyya, yaṃ paresaṃ assa digharattaṃ ahitāya dukkhāyāti. Tamenaṃ samannesamāno evaṃ jānāti: natthi kho imassāyasmato tathārūpā dosanīyā dhammā, yathārūpehi dosanīyehi dhammehi pariyādinnacitto ajānaṃ vā vadeyya jānāmīti, apassaṃ vā vadeyya passāmīti, paraṃ vā tathattāya2 samādapeyya yaṃ paresaṃ assa dīgharattaṃ ahitāya dukkhāyā’ti. Tathā3 kho panimassāyasmato kāyasamācāro, tathā vacīsamācāro, yathā taṃ aduṭṭhassa. Yaṃ kho pana ayamāyasmā dhammaṃ deseti. Gambhīro so dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo, na so dhammo sudesiyo duṭṭhenāti.

Yato naṃ samannesamāno visuddhiṃ dosanīyehi dhammehi [PTS Page 173] [\q 173/] samanupassati. Tato naṃ uttariṃ samannesati mohanīyesu dhammesu: atthi nu kho imassa āyasmato tathārūpā mohanīyā dhammā, yathā rūpehi mohanīyehi dhammehi pariyādinnacitto ajānaṃ vā vadeyya jānāmīti, apassaṃ vā vadeyya passāmīti. Paraṃ vā tathattāya2 samādapeyya, yaṃ paresaṃ assa dīgharattaṃ ahitāya dukkhāyāti. Tamenaṃ samannesamāno evaṃ jānāti: natthi kho imassāyasmato tathārūpā mohanīyā dhammā, yathārūpehi mohanīyehi dhammehi pariyādinnacitto ajānaṃ vā vadeyya jānāmīti, apassaṃ vā vadeyya passāmīti. Paraṃ vā tathattāya2 samādapeyya yaṃ paresaṃ assa dīgharattaṃ ahitāya dukkhāya. Tathā3 kho panimassāyasmato kāyasamācāro, tathā vacīsamācāro, yathā taṃ amūḷhassa. Yaṃ kho pana ayamāyasmā dhammaṃ deseti. Gambhīro so dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo na so dhammo sudesiyo mūḷhenā’ti.

Yato naṃ samannesamāno visuddhaṃ mohanīyehi dhammehi samanu passati. Atha tasmiṃ saddhaṃ niveseti. Saddhājāto upasaṅkamati upasaṅkamanto payirupāsati. Payirupāsanto sotaṃ odahati. Ohitasoto dhammaṃ suṇāti. Sutvā dhammaṃ dhāreti. Dhatānaṃ dhammānaṃ atthaṃ upaparikkhati. Atthaṃ upaparikkhato dhammā nijjhānaṃ khamanti. Dhammanijjhānakkhantiyā sati chando jāyati. Chandajāto ussahati. Ussahitvā tulayati. Tulayitvā pahadati. Pahitatto samāno kāyena ceva paramasaccaṃ sacchikaroti. Paññāya ca naṃ ativijjha passati. Ettāvatā kho bhāradvāja, saccānubodho hoti. Ettāvatā saccamanubujjhati. Ettāvatā ca mayaṃ saccānubodhaṃ paññāpema. Na tveva tāva4 saccānupatti hotīti.

-------------------------

1. Passati samanupassati-syā. 2. Tadatthāya-sīmu. 3. Tathārūpo-machasaṃ. 4. Na tveva- [PTS]

[BJT Page 662] [\x 662/]

Ettāvatā bho gotama, saccānubodho hoti, ettāvatā saccamanubujjhati, ettāvatā ca mayaṃ saccānubodhaṃ pekkhāma. Kittāvatā pana bho gotama, saccānupatti hoti? Kittāvatā saccamanupāpuṇāti? Saccānupattiṃ mayaṃ bhavantaṃ gotamaṃ pucchamāti. [PTS Page 174] [\q 174/]

Tesaṃyeva kho bhāradvāja, dhammānaṃ āsevanā bhāvanā bahulī kammā saccānupatti hoti, ettāvatā kho bhāradvāja, saccānupatti hoti, ettāvatā saccamanupāpuṇāti, ettāvatā ca mayaṃ saccānupattiṃ paññāpemāti.

Ettāvatā bho gotama, saccānupatti hoti, ettāvatā saccamanupāpuṇāti, ettāvatā ca mayaṃ saccānupattiṃ pekkhāma. Saccānupattiyā pana bho gotama, katamo dhammo bahukāro? Saccānupattiyā bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchamāti.

Saccānupattiyā kho bhāradvāja, padhānaṃ bahukāraṃ. No cetaṃ padaheyya, nayidaṃ saccaṃ anupāpuṇeyya. Yasmā ca kho padahati, tasmā saccaṃ anupāpuṇāti. Tasmā saccānupattiyā padhānaṃ bahukāranti.

Padhānassa pana bho gotama, katamo dhammo bahukāro? Padhānassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.

Padhānassa kho bhāradvāja, tulanā bahukārā. No cetaṃ tuleyya, nayidaṃ padaheyya. Yasmā ca kho tuleti, tasmā padahati. Tasmā padhānassa tulanā bahukārāti.

Tulanāya pana bho gotama, katamo dhammo bahukāro? Tulanāya bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.

Tulanāya kho bhāradvāja, ussāho bahukāro. No cetaṃ ussaheyya, nayidaṃ tuleyya. Yasmā ca kho ussahati, tasmā tuleti. Tasmā tulanāya ussāho bahukāroti.

Ussāhassa pana bho gotama, katamo dhammo bahukāro? Ussāhassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.

Ussāhassa kho bhāradvāja, chando bahukāro. No cetaṃ chando jāyetha, nayidaṃ ussaheyya. Yasmā ca kho chando jāyati, tasmā ussahati. Tasmā ussāhassa chando bahukāroti.

Chandassa pana bho gotama, katamo dhammo bahukāro? [PTS Page 175] [\q 175/] chandassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.

Chandassa kho bhāradvāja, dhammanijjhānakkhanti bahukārā. No cetaṃ dhammanijjhānaṃ khameyyuṃ, nayidaṃ chando jāyetha. Yasmā ca kho dhammanijjhānaṃ khamanti, tasmā chando jāyati. Tasmā chandassa dhammanijjhānakkhanti bahukārāti.

[BJT Page 664] [\x 664/]

Dhammanijjhānakkhantiyā pana bho gotama, katamo dhammo bahukāro? Dhammanijjhānakkhantiyā bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.

Dhammanijjhānakkhantiyā kho bhāradvāja, atthūpaparikkhā bahukārā. No cetaṃ atthaṃ upaparikkheyya, nayidaṃ dhammanijjhānaṃ khameyyuṃ. Yasmā ca kho atthaṃ upaparikkhati, tasmā dhammanijjhānaṃ khamanti. Tasmā dhammanijjhānakkhantiyā atthupaparikkhā bahukārāti.

Atthūpaparikkhāya pana bho gotama, katamo dhammo bahukāro atthūpaparikkhāya bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.

Atthūpaparikkhāya kho bhāradvāja, dhammadhāraṇā bahukārā. No cetaṃ dhammaṃ dhāreyya, nayidaṃ atthaṃ upaparikkheyya. Yasmā ca kho dhammaṃ dhāreti, tasmā atthaṃ upaparikkhati. Tasmā atthupaparikkhāya dhammadhāraṇā bahukārāti.

Dhammadhāraṇāya pana bho gotama, katamo dhammo bahukāro? Dhammadhāraṇāya bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.

Dhammadhāraṇāya kho bhāradvāja, dhammasavanaṃ bahukāraṃ no cetaṃ dhammaṃ suṇeyya, nayidaṃ dhammaṃ dhāreyya. Yasmā ca kho dhammaṃ suṇāti, tasmā dhammaṃ dhāreti tasmā dhammadhāraṇāya dhammasavanaṃ bahukāranti.

Dhammasavanassa pana bho gotama, katamo dhammo bahukāro? Dhammasavanassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.

Dhammasavanassa kho bhāradvāja, sotāvadhānaṃ [PTS Page 176] [\q 176/] bahukāraṃ. No cetaṃ sotaṃ odaheyya, na idaṃ dhammaṃ suṇeyya. Yasmā ca kho sotaṃ odahati, tasmā dhammaṃ suṇāti tasmā dhammasavanassa sotāvadhānaṃ bahukāranti.

Sotāvadhānassa pana bho gotama, katamo dhammo bahukāro? Sotāvadhānassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.

Sotāvadhānassa kho bhāradvāja, payirupāsanā bahukārā. No cetaṃ payirupāseyya, nayidaṃ sotaṃ odaheyya. Yasmā ca kho payirupāsati. Tasmā sotaṃ odahati. Tasmā sotāvadhānassa payirupāsanā bahukārāti.

Payirupāsanāya pana bho gotama, katamo dhammo bahukāro? Payirupāsanāya bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.

Payirupāsanāya kho bhāradvāja, upasaṅkamanaṃ bahukāraṃ. No cetaṃ upasaṅkameyya, nayidaṃ payirupāseyya. Yasmā ca kho upasaṅkamati, tasmā payirupāsati. Tasmā payirupāsanāya upasaṅkamanaṃ bahukāranti.

Upasaṅkamanassa pana bho gotama, katamo dhammo bahukāro? Upasaṅkamanassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti.

[BJT Page 666] [\x 666/]

Upasaṅkamanassa kho bhāradvāja, saddhā bahukārā. No cetaṃ saddhā jāyetha, nayidaṃ upasaṅkameyya. Yasmā ca kho saddhā jāyati, tasmā upasaṅkamati. Tasmā upasaṅkamanassa saddhā bahukārāti.

Saccānurakkhanaṃ mayaṃ bhavantaṃ gotamaṃ apucchimha. Saccānurakkhanaṃ bhavaṃ gotamo byākāsi. Tañca panamhākaṃ ruccati ceva khamati ca, tena camhā attamanā. Saccānubodhaṃ1 mayaṃ bhavantaṃ gotamaṃ apucchimha. Saccānubodhaṃ1 bhavaṃ gotamo byākāsi. Tañca panamhākaṃ ruccati ceva khamati ca, tena camhā attamanā. Saccānupattiṃ mayaṃ bhavantaṃ gotamaṃ apucchimha. Saccānupattiṃ bhavaṃ gotamo byākāsi. Tañca panamhākaṃ ruccati ceva khamati ca, tena camhā attamanā. Saccānupattiyā bahukāraṃ dhammaṃ mayaṃ bhavantaṃ [PTS Page 177] [\q 177/] gotamaṃ apucchimha. Saccānupattiyā bahukāraṃ dhammaṃ bhavaṃ gotamo byākāsi. Tañca panamhākaṃ ruccati ceva khamati ca, tena camhā attamanā. Yaṃ yadeva ca pana mayaṃ bhavantaṃ gotamaṃ apucchimha, taṃ tadeva bhavaṃ gotamo byākāsi. Tañca panamhākaṃ ruccati ceva khamati ca, tena camhā attamanā.

Mayaṃ hi bho gotama, pubbe evaṃ jānāma: ke ca muṇḍakā samaṇakā ibbhā kaṇhā bandhupādāpaccā, ke ca dhammassa aññātāroti. Ajanesi vata me bhavaṃ gotamo samaṇesu samaṇapemaṃ, samaṇesu samaṇapasādaṃ, samanesu samaṇagāravaṃ. Abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya,mūḷhassa vā maggaṃ ācikkheyya’ andhakāre vā telapajjotaṃ dhāreyya, ’cakkhumanto rūpāni dakkhintī’ti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Caṅkīsuttaṃ pañcamaṃ.

-------------------------

1. Saccamanubodhaṃ-syā.