[BJT Vol M - 2] [\z M /] [\w II /]
[PTS Vol M - 2] [\z M /] [\f II /]
[PTS Page 177] [\q 177/]
[BJT Page 668] [\x 668/]

Suttantapiṭake
Majjhimanikāyo
Majjhimapaṇṇāsako
5. Brāhmaṇavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2.5.6.
96 Phasukārīsuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho esukārī brāhmaṇo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisidi. Ekamantaṃ nisinno kho esukārī brāhmaṇo bhagavantaṃ etadavoca:

Brāhmaṇā bho gotama, catasso pāricāriyā paññāpenti. Brāhmaṇassa pāricariyaṃ paññāpenti, khattiyassa pāricariyaṃ paññāpenti, vessassa pāricariyaṃ paññāpenti, suddassa pāricariyaṃ paññāpenti. Tatridaṃ bho gotama, brāhmaṇā brāhmaṇassa [PTS Page 178] [\q 178/] pāricariyaṃ paññāpenti, brāhmaṇo vā brāhmaṇaṃ paricareyya, khattiyo vā brāhmaṇaṃ paricareyya, vesso vā brāhmaṇaṃ paricareyya, suddo vā brāhmaṇaṃ paricareyyāti. Idaṃ kho bho gotama, brāhmaṇā brāhmaṇassa pāricariyaṃ paññāpenti. Tatīradaṃ bho gotama, brāhmaṇā khattiyassa pāricariyaṃ paññāpenti. Khattiyo vā khattiyaṃ paricareyya, vesso vā khattiyaṃ paricareyya, suddo vā khattiyaṃ paricareyyāti. Idaṃ kho bho gotama, brāhmaṇā khattiyassa pāricariyaṃ paññāpenti. Tatīradaṃ bho gotama brāhmaṇā vessassa pāricariyaṃ paññāpenti. Vessā vā vessaṃ paricareyya, suddo vā vessaṃ paricareyyāti. Idaṃ kho bho gotama, brāhmaṇā vessassa pāricariyaṃ paññāpenti. Tatīradaṃ bho gotama, brāhmaṇā vessassa pāricariyaṃ paññāpenti. Tatīradaṃ bho gotama, brāhmaṇā suddassa pāricariyaṃ paññāpenti. Suddo vā suddaṃ paricareyya. Ko vā panañño suddaṃ paricarissatī’ti. Idaṃ kho bho gotama, brāhmaṇā suddassa pāricariyaṃ paññāpenti. Brāhmaṇā bho gātama, imā catasso pāricariyā paññāpenti. Idha bhavaṃ gotamo kimāhāti?

Kiṃ pana brāhmaṇa, sabbo loko brāhmaṇānaṃ etadabbhanūjānāti imā catasso pāricariyā paññāpentī’ti.1

Nohidaṃ bho gotama.

Seyyathāpi brāhmaṇa, puriso daḷiddo assako anāḷhiyo, tassa akāmakassa bilaṃ olaggeyyuṃ: idha te ambho purisa, maṃsaṃ khāditabbaṃ, mūlañca anuppadātabba’nti. Evameva kho brāhmaṇa, brāhmaṇā apaṭiññāya2 tesaṃ samaṇabrāhmaṇānaṃ. Atha ca panimā catasso paricariyā paññāpenti nāhaṃ brāhmaṇa, sabbaṃ paricaritabbanti vadāmi. Na panāhaṃ brāhmaṇa, sabbaṃ na paricaritabbanti vadāmi. Yaṃ hissa brāhmaṇa, paricarato, pāricariyāhetu pāpiyo assa na seyyo. Nāhantaṃ paricaritabbanti vadāmi. Yañca khvāssa brāhmaṇa, paricarato pāricariyāhetu seyyo assa na pāpiyo, tamahaṃ paricaritabbanti vadāmi.

-----------------------------

1. Paññapentuti-machasaṃ,syā.- Paññāpentūti [PTS] 2. Appaṭiññāya-sīmu,machasaṃ,

[BJT Page 670] [\x 670/]

Khattiyañcepi brāhmaṇa, evaṃ puccheyyuṃ: yaṃ vā te paricarato pāricariyāhetu pāpiyo assa na seyyo, yaṃ vā te paricarato pāricariyāhetu seyyo assa na pāpiyo. Kamettha paricareyyāsī’ti? Khattiyo’pi hi brāhmaṇa, [PTS Page 179] [\q 179/] sammā byākaramāno evaṃ byākareyya: yaṃ hi me paricarato pāricariyāhetu pāpiyo assa na seyyo, nāhaṃ taṃ paricareyyaṃ. Yañca kho me paricarato pāricariyāhetu seyyo assa na pāpiyo, tamahaṃ paricareyya’nti.

Brāhmaṇañcepi brāhmaṇa, evaṃ puccheyyuṃ: yaṃ vā te paricarato pāricariyāhetu pāpiyo assa na seyyo, yaṃ vā te paricarato pāricariyāhetu seyyo assa na pāpiyo. Kamettha paricareyyāsī’ti? Brāhmaṇo’pi hi brāhmaṇa, sammā byākaramāno evaṃ byākareyya: yaṃ hi me paricarato pāricariyāhetu pāpiyo assa na seyyo, nāhaṃ taṃ paricareyyaṃ. Yañca kho me paricarato pāricariyāhetu seyyo assa na pāpiyo, tamahaṃ paricareyya’nti.

Vessañcepi brāhmaṇa, evaṃ puccheyyuṃ: yaṃ vā te paricarato pāricariyāhetu pāpiyo assa na seyyo, yaṃ vā te paricarato pāricariyāhetu seyyo assa na pāpiyo. Kamettha paricareyyāsī’ti? Vesso’pi hi brāhmaṇa, sammā byākaramāno evaṃ byākareyya: yaṃ hi me paricarato pāricariyāhetu pāpiyo assa na seyyo, nāhaṃ taṃ paricareyyaṃ. Yañca kho me paricarato pāricariyāhetu seyyo assa na pāpiyo, tamahaṃ paricareyya’nti.

Suddañcepi brāhmaṇa, evaṃ puccheyyuṃ: yaṃ vā te paricarato pāricariyāhetu pāpiyo assa na seyyo, yaṃ vā te paricarato pāricariyāhetu seyyo assa na pāpiyo. Kamettha paricareyyāsī’ti? Suddo’pi hi brāhmaṇa, sammā byākaramāno evaṃ byākareyya: yaṃ hi me paricarato pāricariyāhetu pāpiyo assa na seyyo, nāhaṃ taṃ paricareyyaṃ. Yañca kho me paricarato pāricariyāhetu seyyo assa na pāpiyo, tamahaṃ paricareyya’nti.

Nāhaṃ brāhmaṇa, uccākulīnatā seyyaṃsoti vadāmi. Na panāhaṃ brāhmaṇa, uccākulīnatā pāpiyaṃsoti vadāmi. Nāhaṃ brāhmaṇa uḷāravaṇṇatā seyyaṃsoti vadāmi. Na panāhaṃ brāhmaṇa, uḷāravaṇṇatā pāpiyaṃsoti vadāmi. Nāhaṃ brāhmaṇa, uḷārabhogatā seyyaṃsoti vadāmi. Na panāhaṃ brāhmaṇa, uḷārabhogatā pāpiyaṃsoti vadāmi.

Uccākulīno’pi hi brāhmaṇa, idhekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādo hoti, pisunāvāco hoti, pharusāvāco hoti, samphappalāpī hoti, abhijjhālu hoti, byāpannacitto hoti, micchādiṭṭhi hoti, tasmā na uccākulīnatā seyyaṃsoti vadāmi. Uccākulīno’pi hi brāhmaṇa idhekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhi hoti. Tasmā na uccākulīnatā pāpiyaṃsoti vadāmi.

Uḷāravaṇṇo’pi hi brāhmaṇa, idhekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādo hoti, pisunāvāco hoti, pharusāvāco hoti, samphappalāpī hoti, abhijjhālu hoti, byāpannacitto hoti, micchādiṭṭhi hoti, tasmā na uḷāravaṇṇatā seyyaṃsoti vadāmi. Uḷāravaṇṇo’pi hi brāhmaṇa idhekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhi hoti. Tasmā na uḷāravaṇṇatā pāpiyaṃsoti vadāmi.

Uḷārabhogo’pi hi brāhmaṇa, idhekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādo hoti, pisunāvāco hoti, pharusāvāco hoti, samphappalāpī hoti, abhijjhālu hoti, byāpannacitto hoti, micchādiṭṭhi hoti, tasmā na uḷārabhogatā seyyaṃsoti vadāmi. Uḷārabhogo’pi hi brāhmaṇa idhekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhi hoti. Tasmā na uḷārabhogatā [PTS Page 180] [\q 180/] pāpiyaṃsoti vadāmi.

Nāhaṃ brāhmaṇa, sabbaṃ paricaritabbanti vadāmi. Na panāhaṃ brāhmaṇa, sabbaṃ na paricaritabbanti vadāmi. Yaṃ hissa brāhmaṇa, paricarato pāricariyāhetu saddhā vaḍḍhati, sīlaṃ vaḍḍhati, sutaṃ vaḍḍhati, cāgo vaḍḍhati, paññā vaḍḍhati. Tamahaṃ paricaritabbanti vadāmi. Yaṃ hissa brāhmaṇa paricarato pāricariyāhetu na saddhā vaḍḍhati, na sīlaṃ vaḍḍhati, na sutaṃ vaḍḍhati, na cāgo vaḍḍhati, na paññā vaḍḍhati. Nāhaṃ taṃ paricaritabbanti vadāmī’ti.

[BJT Page 672] [\x 672/]

Evaṃ vutte phasukārī brāhmaṇo bhagavantaṃ etadavoca: brāhmaṇā bho gotama, cattāri dhanāni paññāpenti. Brāhmaṇassa sandhanaṃ paññāpenti. Khattiyassa sandhanaṃ paññāpenti. Vessassa sandhanaṃ paññāpenti. Suddassa sandhanaṃ paññāpenti.

Tatridaṃ bho gotama, brāhmaṇā brāhmaṇassa sandhanaṃ paññāpenti bhikkhācariyaṃ. Bhikkhācariyañca pana brāhmaṇo sandhanaṃ atimaññamāno akiccakārī hoti gopova adinnaṃ ādiyamānoti. Idaṃ kho bho gotama, brāhmaṇā brāhmaṇassa sandhanaṃ paññāpenti.

Tatridaṃ bho gotama, brāhmaṇā khattiyassa sandhanaṃ paññāpenti dhanukalāpaṃ. Dhanukalāpañca pana khattiyo sandhanaṃ atimaññamāno akiccakārī hoti. Gopova adinnaṃ ādiyamāno’ti. Idaṃ kho bho gotama, brāhmaṇā khattiyassa sandhanaṃ paññāpenti.

Tatridaṃ bho gotama, brāhmaṇā vessassa sandhanaṃ paññāpenti kasigorakkhaṃ. Kasigorakkhañca pana vesso sandhanaṃ atimaññamāno akiccakārī hoti gopova adinnaṃ ādiyamāno’ti. Idaṃ kho bho gotama, brāhmaṇā vessassa sandhanaṃ paññāpenti.

Tatridaṃ bho gotama, brāhmaṇā suddassa sandhanaṃ paññāpenti asitabyābhaṅgiṃ. Asitabyābhaṅgiñca pana suddo sandhanaṃ atimaññamāno akiccakārī hoti gopova adinnaṃ ādiyamāno’ti. Idaṃ kho bho gotama, brāhmaṇā suddassa sandhanaṃ paññāpenti brāhmaṇā bho gotama, imāni cattāri dhanāni paññāpenti. Idha bhavaṃ gotamo kimāhāti.

Kiṃ pana brāhmaṇa, sabbo loko brāhmaṇānaṃ etadabhanujānāti. Imāni cattāri1 dhanāni paññāpentī’ti2? [PTS Page 181] [\q 181/] no hidaṃ bho gotama.

Seyyathāpi brāhmaṇa, puriso daḷiddo assako anāḷhiyo tassa akāmassa bilaṃ olaggeyyuṃ: idaṃ te amho purisa, maṃsaṃ khāditabbaṃ mūlañca anuppadātabbanti. Evameva kho brāhmaṇa, apaṭiññāya tesaṃ3 samaṇabrāhmaṇānaṃ. Atha ca panimāni cattāri dhanāni paññāpenti:

Ariyaṃ kho ahaṃ brāhmaṇa, lokuttaraṃ dhammaṃ purisassa sandhanaṃ paññāpemi. Porāṇaṃ kho panassa mātāpettikaṃ kulavaṃsaṃ anussarato yattha yattheva attabhāvassa abhinibbatti hoti, tena teneva saṅkhaṃ gacchati. Khattiyakule ce attabhāvassa abhinibbatti hoti, khattiyotveva saṅkhaṃ gacchati. Brāhmaṇakule ce attabhāvassa abhinibbatti hoti, brāhmaṇotveva saṅkhaṃ gacchati. Vessakule ce attabhāvassa abhinibbatti hoti, vessotveva saṅkhaṃ gacchati. Suddakule ce attabhāvassa abhinibbatti hoti, suddotveva saṅkhaṃ gacchati.

-----------------------

1. Cattāri-[PTS] ūnaṃ 2. Paññāpetūti-machasaṃ,syā,[PTS] 3. Appaṭiññāye tesaṃ-[PTS]

[BJT Page 674] [\x 674/]

Seyyathāpi brāhmaṇa yaññadeva paccayaṃ paṭicca aggi jalati, tena teneva saṅkhaṃ gacchati. Kaṭṭhañce paṭicca aggi jalati, kaṭṭhaggitveva saṅkhaṃ gacchati. Sakalikañce paṭicca aggi jalati, sakalikaggitveva saṅkhaṃ gacchati. Tiṇañce paṭicca aggi jalati, tiṇaggitveva saṅkhaṃ gacchati. Gomayañce paṭicca aggi jalati, gomayaggitveva saṅkhaṃ gacchati. Evameva kho ahaṃ brāhmaṇa, ariyaṃ lokuttaraṃ dhammaṃ purisassa sandhanaṃ paññāpemi. Porāṇaṃ kho panassa mātāpettikaṃ kulavaṃsaṃ anussarato yattha yattheva attabhāvassa abhinibbatti hoti, tena teneva saṅkhaṃ gacchati. Khattiyakule ce attabhāvassa abhinibbatti hoti, khattiyotveva saṅkhaṃ gacchati. Brāhmaṇakule ce attabhāvassa abhinibbatti hoti, brāhmaṇotveva saṅkhaṃ gacchati. Vessakule ce attabhāvassa abhinibbatti hoti, vessotveva saṅkhaṃ gacchati. Suddakule ce attabhāvassa abhinibbatti hoti, suddotveva saṅkhaṃ gacchati.

Khattiyakulā cepi brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. Brāhmaṇakulā cepi brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti. Ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. Vessakulā cepi brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. Brāhmaṇa,agārasmā [PTS Page 182] [\q 182/]

Taṃ kiṃ maññasi brāhmaṇa, brāhmaṇova nu kho pahoti asmiṃ padese averaṃ abyāpajjhaṃ mettacittaṃ bhāvetuṃ. No khattiyo, no vesso, nosuddoti?

No hidaṃ bho gotama, khattiyo pi hī bho gotama, pahoti asmiṃ padese averaṃ abyāpajjhaṃ mettacittaṃ bhāvetuṃ. Brāhmaṇopi hī bho gotama, pahoti asmiṃ padese averaṃ abyāpajjhaṃ mettacittaṃ bhāvetuṃ . Vessopi hi bho gotama, pahoti asmiṃ padese averaṃ abyāpajjhaṃ mettacittaṃ bhāvetuṃ. Suddopi hi bho gotama, pahoti asmiṃ padese averaṃ abyāpajjhaṃ mettacittaṃ bhāvetu’nti. Sabbepi hi bho gotama, cattāro vaṇṇā pahonti asmiṃ padese averaṃ abyāpajjhaṃ mettacittaṃ bhāvetu’nti.

Evameva kho brāhmaṇa, khattiyakulā cepi agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. Brāhmaṇakulā cepi brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti, ñāyaṃ dhammaṃ kusalaṃ. Vessakulā cepi brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti, ñāyaṃ dhammaṃ kusalaṃ. Suddakulā cepi brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca

[BJT Page 676] [\x 676/]

Tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.

Taṃ kiṃ maññasi brāhmaṇa, brāhmaṇova nu kho pahoti sottiṃ sināniṃ1 ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ. No khattiyo, no vesso, no suddo’ti?

No hidaṃ bho gotama, khattiyopi hī bho gotama, pahoti sottiṃ sināniṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ. Brāhmaṇopi hi bho gotama, pahoti sottiṃ sināniṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ. Vessopi hī bho gotama,pahoti [PTS Page 183] [\q 183/] sottiṃ sināniṃ ādāya nadiṃ ganatvā rajojallaṃ pavāhetuṃ. Suddopi hi bho gotama, pahoti sottiṃ sināniṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ. Sabbepi hi bho gotama, cattāro vaṇṇā pahonti sottiṃ sināniṃ ādāya nadiṃ ganatvā rajojallaṃ pavāhetunti.

Evameva kho brāhmaṇa, khattiyakulā cepi agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. Brāhmaṇakulā cepi brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. Vessakulā cepi brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.

*

Suddakulā cepi brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. *

Taṃ kiṃ maññasi brāhmaṇa, idha rājā khattiyo muddhāvasitto nānājaccānaṃ purisānaṃ purisasataṃ sannipāteyya, āyantu bhonto ye tattha khattiyakulā brāhmaṇakulā rājaññakulā uppannā sākassa vā2 sālassa vā, salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya aggiṃ abhinibbattentu tejo pātukarontu. Āyantu pana bhonto ye tattha caṇḍālakulā nesādakulā veṇakulā3 rathakārakulā pukkusakulā uppannā, sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggiṃ abhinibbattentu tejo pātukarontu’ti. Taṃ kiṃ maññasi brāhmaṇa, yo eva nu kho so khattiyakulā brāhmaṇakulā rājaññakulā uppannehī sākassa vā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato, sveva nu khvassa aggi accimā ceva vaṇṇimā ca pabhassaro vā, tena ca sakkā agginā aggikaraṇīyaṃ kātuṃ. Yo pana so caṇḍālakulā nesādakulā veṇakulā3 rathakārakulā pukkusakulā uppannehī sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato. Svāssa aggi na ceva accimā na ca vaṇṇimā na ca pabhassaro, na ca tena sakkā agginā aggikaraṇīyaṃ kātunti.

--------------------------

1. Sottisināniṃ-machasaṃ,2. Sākassa vā -sīmu,natthi. 3. Veṇukulā-sīmu.

[BJT Page 678] [\x 678/]

No hidaṃ bho gotama, yo so bho khattiyakulā brāhmaṇakulā rājaññakulā uppannehī sākassa [PTS Page 184] [\q 184/] vā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya aggi abhinibbatto, tejo pātukato. Svāssa aggi accimā ceva vaṇṇimā ca pabhassaro ca. Tena ca sakkā agginā aggikaraṇiyaṃ kātuṃ. Yopi so caṇḍālakulā nesādakulā veṇakulā rathakārakulā pukkusakulā uppannehī sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eḷaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggi abhinibbatto, tejo patukato. Svāssa aggi accimā ceva vaṇṇimā ca pabhassaro ca. Tenapi ca1 sakkā agginā aggikaraṇīyaṃ kātuṃ. Sabbopi bho gotama, aggi accimā ceva vaṇṇimā ca pabhassaro ca sabbenapi ca2 sakkā agginā aggikaraṇīyaṃ kātunti.

Evameva kho brāhmaṇa, khattiyakulā cepi agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. Brāhmaṇakulā cepi brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. Vessakulā cepi brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. . Suddakulā cepi brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, pisunāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti. Abyāpannacitto hoti, sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.

Evaṃ vutte phasukārī brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vīvareyya, mūḷhassa vā maggaṃ ācikkheyya’ andhakāre vā telapajjotaṃ dhāreyya, ’cakkhumanto rūpāni dakkhintī’ti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Phasukārīsuttaṃ chaṭṭhamaṃ.

---------------------------

1. Tena ca- machasaṃ 2. Sabbenapi-machasaṃ.