[BJT Vol M - 2] [\z M /] [\w II /]
[PTS Vol M - 2] [\z M /] [\f II /]
[PTS Page 184] [\q 184/]
[BJT Page 680] [\x 680/]

Suttantapiṭake
Majjhimanikāyo
Majjhimapaṇṇāsako
5. Brāhmaṇavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2.5.7
97 Dhanañjānisuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā sāriputto dakkhiṇāgirismiṃ cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. Atha kho aññataro [PTS Page 185] [\q 185/] bhikkhu rājagahe vassaṃ vuttho yena dakkhiṇāgiri yenāyasmā sāriputto tenupasaṅkami, upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho taṃ bhikkhuṃ āyasmā sāriputto etadavoca:

Kaccāvuso, bhagavā arogo ca balavā cā’ti?

Arogo cāvuso, bhagavā balavā cā’ti.

Kacci panāvuso, bhikakkhusaṅgho arogo ca balavā cā’ti?

Bhikkhusaṅghopi kho āvuso, arogo ca balavā cā’ti.

Etthāvuso, taṇḍulapāladvārāyaṃ1 dhanañjāni2 nāma brāhmaṇo atthi. Kaccāvuso, dhanañjāni nāma brāhmaṇo arogo ca balavā cā’ti.

Dhanañjānipi kho avuso, brāhmaṇo arogo ca balavā cā’ti.

Kacci panāvuso dhanañjāni brāhmaṇo appamattoti.

Kuto no āvuso, dhanañjānissa brāhmaṇassa appamādo? Dhanañjāni āvuso, brāhmaṇo rājānaṃ nissāya brāhmaṇagahapatike vilumpati. Brāhmaṇagahapatike nissāya rājānaṃ vilumpati. Yāpissa bhariyā saddhā saddhākulā3 ānītā, sāpissa kālakatā, añña’ssa4 bhariyā assaddhā assaddhākulā5 ānītā’ti.

Dussutaṃ1 vatāvuso assumhā, dussutaṃ vatāvuso assumhā, ye mayaṃ dhanañjāniṃ brāhmaṇaṃ pamattaṃ assumhā. Appevanāma mayaṃ kadāci karahaci dhanañjāninā brāhmaṇena saddhiṃ samāgaccheyyāma. Appevanāma siyā kocideva kathāsallāpo’ti.

----------------------------

1. Taṇḍulapālidvārāyaṃ-machasaṃ 2. Dhānañjāni-[PTS] 3. Saddhakulā-machasaṃ 4. Aññāssa-sīmu,machasaṃ, 5. Assaddhakulā-machasaṃ.

[BJT Page 682] [\x 682/]

Atha kho āyasmā sāriputto dakkhiṇāgirismiṃ yathābhirantaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena rājagahaṃ tadavasari. Tatra sudaṃ āyasmā sāriputto rājagahe viharati veḷuvane kalandakanivāpe. Atha kho āyasmā sāriputto pubbanhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi.

[PTS Page 186] [\q 186/]

Tena kho pana samayena dhanañjāni brāhmaṇo bahinagare gāvo goṭṭhe dohāpeti1 atha kho āyasmā sāriputto rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena dhanañjāni brāhmaṇo tenupasaṅkami. Addasā kho dhanañjāni brāhmaṇo āyasmantaṃ sāriputtaṃ dūratova āgacchantaṃ. Disvāna yenāsmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavoca: ito bho sāriputta, payo pīyataṃ tāva bhattassa kālo bhavissatī’ti.

Alaṃ brāhmaṇa, katamme ajja bhattakiccaṃ. Amukasmiṃ me rukkhamūle divāvihāro bhavissati. Tattha āgaccheyyāsī’ti.

Evaṃ bhoti kho dhanañjāni brāhmaṇo āyasmato sāriputtassa paccassosi. Atha kho dhanañjāni brāhmaṇo pacchābhattaṃ bhuttapātarāso yenayasmā sāriputto tenupasaṅkami, upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho dhanañjāniṃ brāhmaṇaṃ āyasmā sāriputto etadavoca:

Kaccisi dhanañjāni, appamatto’ti?

’Kuto bho sāriputta, amhākaṃ appamādo yesaṃ no mātāpitaro posetabbā, puttadārā posetabbā, dāsakammakaraporisaṃ posetabbaṃ, mittāmaccānaṃ mittāmaccakaraṇīyaṃ kātabbaṃ ñātisālo hitānaṃ ñātisālohitakaraṇīyaṃ kātabbaṃ, atithīnaṃ atithikaraṇīyaṃ kātabbaṃ, pubbapetānaṃ pubbapetakaraṇīyaṃ kātabbaṃ, devatānaṃ devatākaraṇīyaṃ kātabbaṃ, rañño rājakaraṇīyaṃ kātabbaṃ, ayampi kāyo pīnetabbo brūhetabbo’ti.

Taṃ kiṃ maññasi dhanañjāni, idhekacco mātāpitunnaṃ2 hetu adhammacārī visamacārī assa, tamenaṃ adhammacariyā visamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya nu kho so ’ahaṃ kho mātāpitunnaṃ hetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ [PTS Page 187] [\q 187/] nirayapālā’ti. Mātāpitaro vā panassa labheyyuṃ ’eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā’ti.

No hidaṃ bho sāriputta, atha kho naṃ vikkandantaṃ3 yeva niraye nirayapālā pakkhipeyyuṃ.

------------------------

1. Dūhāpeti-machasaṃ,syā. 2. Mātāpitunaṃ-syā,machasaṃ, 3. Vikandantaṃ-syā, [PTS]

[BJT Page 684] [\x 684/]

Taṃ kiṃ maññasi dhanañjāni, idhekacco puttadārassa hetu dhammacārī visamacārī assa, tamenaṃ adhammacariyā visamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya nu kho so ’ahaṃ kho puttadārassa hetu adhammacārī visamacārī ahosiṃ. Mā maṃ nirayaṃ nirayapālā’ti. Puttadārā vā panassa labheyyuṃ1 ’eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā’ti?

No hidaṃ bho sāriputta, atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ.

Taṃ kiṃ maññasi dhanañjāni, idhekacco dāsakammakaraporisassa hetu adhammacārī visamacārī assa, tamenaṃ adhammacariyā visamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya nu kho so ’ahaṃ kho dāsakammakaraporisassa hetu adhammacārī visamacārī ahosiṃ. Mā maṃ nirayaṃ nirayapālā’ti. Dāsakammakaraporisaṃ vā panassa labheyya,’eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā’ti?

No hidaṃ bho sāriputta, atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ.

Taṃ kiṃ maññasi dhanañjāni, idhekacco mittāmaccānaṃ hetu adhammacārī visamacārī assa, tamenaṃ adhammacariyā visamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya nu kho so ’ahaṃ kho mittāmaccānaṃ hetu adhammacārī visamacārī ahosiṃ. Mā maṃ nirayaṃ nirayapālā’ti. Mittāmaccā vā panassa labheyyuṃ. ’Eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā’ti?

No hidaṃ bho sāriputta, atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ.

[PTS Page 188] [\q 188/]

Taṃ kiṃ maññasi dhanañjāni, idhekacco ñātisālohitānaṃ hetu adhammacārī visamacārī assa, tamenaṃ adhammacariyā visamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya nu kho so ’ahaṃ kho ñātisāḷohitānaṃ hetu adhammacārī visamacārī ahosiṃ. Mā maṃ nirayaṃ nirayapālā’ti. ¥ātisāḷohitā vā panassa labheyyuṃ. ’Eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā’ti?

No hidaṃ bho sāriputta, atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ.

Taṃ kiṃ maññasi dhanañjāni, idhekacco atithīnaṃ hetu adhammacārī visamacārī assa, tamenaṃ adhammacariyā visamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya nu kho so’ahaṃ kho atithīnaṃ hetu adhammacārī visamacārī ahosiṃ. Mā maṃ nirayaṃ nirayapālā’ti. Atithi vā panassa labheyyuṃ. ’Eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā’ti?

No hidaṃ bho sāriputta, atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ.

------------------------

1. Labheyya-sīmu.

[BJT Page 886] [\x 886/]

Taṃ kiṃ maññasi dhanañjāni, idhekacco pubbapetānaṃ hetu adhammacārī visamacārī assa, tamenaṃ adhammacariyā visamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya nu kho so ’ahaṃ kho pubbapetānaṃ hetu adhammacārī visamacārī ahosi, mā maṃ nirayaṃ nirayapālā’ti. Pubbapetā vā panassa labheyyuṃ. ’Eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā’ti?

No hidaṃ bho sāriputta, atha kho naṃ vikkandantaṃ yeva niraye nirayapālā pakkhipeyyuṃ.

Taṃ kiṃ maññasi dhanañjāni, idhekacco devatānaṃ hetu adhammacārī visamacārī assa, tamenaṃ adhammacariyā visamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya nu kho so’ahaṃ kho devatānaṃ hetu adhammacārī visamacārī ahosiṃ. Mā maṃ nirayaṃ nirayapālā’ti. Devatā vā panassa labheyyuṃ ’eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā’ti?

No hidaṃ bho sāriputta, atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ.

Taṃ kiṃ maññasi dhanañjāni, idhekacco rañño hetu adhammacārī visamacārī assa, tamenaṃ adhammacariyā visamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya nu kho so ’ahaṃ kho rañño hetu adhammacārī visamacārī ahosiṃ. Mā maṃ nirayaṃ nirayapālā’ti. Rājā vā panassa labheyya ’eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā’ti?

No hidaṃ bho sāriputta, atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ.

Taṃ kiṃ maññasi dhanañjāni, idhekacco kāyassa pīṇanahetu1 brūhanahetu2 adhammacārī visamacārī assa, tamenaṃ adhammacariyā visamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ. Labheyya nu kho so’ahaṃ kho kāyassa pīṇanahetu1 brūhanahetu2 adhammacārī visamacārī ahosiṃ. Mā maṃ nirayaṃ nirayapālā’ti. Pare vā panassa labheyyuṃ ’eso kho kāyassa pīṇanahetu brūhanahetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā’ti?

No hidaṃ bho sāriputta, atha kho naṃ vikkandantaṃyeva niraye nirayapālā pakkhipeyyuṃ.

Taṃ kiṃ maññasi dhanañjāni, yo vā mātāpitunnaṃ hetu adhammacārī visamacārī assa. Yo vā mātāpitunnaṃ hetu dhammacārī samacārī assa, katamaṃ seyyo’ti?

Yo hi bho sāriputta, mātāpitunnaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo yo ca kho bho sāriputta, mātāpitunnaṃ hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyā visamacariyā hi bho sāriputta, brahmacariyā samacariyā seyyo’ti.

---------------------

1. Pīṇanāhetu-machasaṃ,syā, [PTS] 2. Brūhanāhetu-machasaṃ,syā, [PTS]

[BJT Page 688] [\x 688/]

Atthi kho dhanañjāni, aññe sahetukā dhammikā kammantā, yehi sakkā mātāpitaro ceva posetuṃ. Na ca pāpaṃ kammaṃ kattuṃ1, puññañca paṭipadaṃ paṭipajjituṃ. Taṃ kiṃ maññasi dhanañjāni, yo vā puttadārassa hetu adhammacārī visamacārī assa, yo vā puttadārassa hetu dhammacārī samacārī assa. Katamaṃ seyyo’ti?

Yo hi bho sāriputta, puttadārassa hetu adhammacārī visamacārī assa, na taṃ seyyo. Yo ca kho bho sāriputta, puttadārassa hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyā visamacariyā hi bho sāriputta, dhammacariyā samacariyā seyyo’ti.

Atthi kho dhanañjāni, aññe sahetukā dhammikā kammantā, ye hi sakkā puttadāre2 ceva posetuṃ, na ca pāpaṃ kammaṃ kattuṃ, puññañca paṭipadaṃ paṭipajjituṃ. Taṃ kiṃ maññasi dhanañjāni, yo vā dāsakammakaraporisassa hetu adhammacārī visamacārī assa, yo vā dāsakammakaraporisassa hetu dhammacārī samacārī assa. Katamaṃ seyyo’ti.?

[PTS Page 189] [\q 189/]

Yo hi bho sāriputta, dāsakammakaraporisassa hetu adhammacārī visamacārī assa, na taṃ seyyo. Yo ca kho bho sāriputta, dāsakammakaraporisassa hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyā visamacariyā hi bho sāriputta, dhammacariyā samacariyā seyyo’ti.?

Atthi kho dhanañjāni, aññe sahetukā dhammikā kammantā, ye hi sakkā dāsakammakaraporisañceva posetuṃ, na ca pāpaṃ kammaṃ kattuṃ, puññañca paṭipadaṃ paṭipajjituṃ. Taṃ kiṃ maññasi dhanañjāni, yo vā mittāmaccānaṃ hetu adhammacārī visamacārī assa,yo vā mittāmaccānaṃ hetu dhammacārī samacārī assa. Katamaṃ seyyo’ti?

Yo hi bho sāriputta, mittāmaccānaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo. Yo ca kho bho sāriputta, mittāmaccānaṃ hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyā visamacariyā hi bho sāriputta, dhammacariyā samacariyā seyyo’ti.?

Atthi kho dhanañjāni, aññe sahetukā dhammikā kammantā, ye hi sakkā mittāmaccānañceva mittāmaccakaraṇīyaṃ kātuṃ, na ca pāpaṃ kammaṃ kattuṃ, puññañca paṭipadaṃ paṭipajjituṃ. Taṃ kiṃ maññasi dhanañjāni, yo vā ñātisālohitānaṃ hetu adhammacārī visamacārī assa, yo vā ñātisālohitānaṃ hetu dhammacārī samacārī assa. Katamaṃ seyyo’ti.?

[PTS Page 190] [\q 190/]

Yo hi bho sāriputta, ñātisālehitānaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo. Yo ca kho bho sāriputta, ñātisālohitānaṃ hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyā visamacariyā hi bho sāriputta, dhammacariyā samacariyā seyyo’ti.?

-----------------------

1. Pāpakammaṃ kātuṃ-machasaṃ, [PTS] 2. Puttadāraṃ-syā.

[BJT Page 690] [\x 690/]

Atthi kho dhanañjāni, aññe sahetukā dhammikā kammantā, yehi sakkā ñātisālohitānañceva ñātisālohitakaraṇīyaṃ kātuṃ, na ca pāpaṃ kammaṃ kattuṃ, puññañca paṭipadaṃ paṭipajjituṃ. Taṃ kiṃ maññasi dhanañjāni, yo vā atithīnaṃ hetu adhammacārī visamacārī assa, yo vā atithīnaṃ hetu dhammacārī samacārī assa. Katamaṃ seyyo’ti?

Yo hi bho sāriputta, atithīnaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo. Yo ca kho bho sāriputta, atithīnaṃ hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyā visamacariyā hi bho sāriputta, dhammacariyā samacariyā seyyo’ti.

Atthi kho dhanañjāni, aññe sahetukā dhammikā kammantā, yehi sakkā atithīnañceva atithikaraṇīyaṃ kātuṃ, na ca pāpaṃ kammaṃ kattuṃ, puññañca paṭipadaṃ paṭipajjituṃ. Taṃ kiṃ maññasi dhanañjāni, yo vā pubbapetānaṃ hetu adhammacārī visamacārī assa, yo vā pubbapetānaṃ hetu dhammacārī samacarī assa. Katamaṃ seyyo’ti?

Yo hi bho sāriputta, pubbapetānaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo. Yo ca kho bho sāriputta, pubbapetānaṃ hetu dhammacārī samacārī assa, tadevettha seyyo adhammacariyā visamacariyā hi bho sāriputta, dhammacariyā samacariyā seyyo’ti.

Atthi kho dhanañajāni , aññe sahetukā dhammikā kammantā, yehi sakkā pubbapetānañceva pubbapetakaraṇīyaṃ kātuṃ, na ca pāpaṃ kammaṃ kattuṃ, puññañca paṭipadaṃ paṭipajjituṃ. Taṃ kiṃ maññasi dhanañjāni, yo vā devatānaṃ hetu adhammacārī visamacārī assa, yo vā devatānaṃ hetu dhammacārī samacārī assa. Katamaṃ seyyo’ti.?

Yo hi bho sāriputta, devatānaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo. Yo ca kho bho sāriputta, devatānaṃ hetu dhammacārī samacārī assa, tadevettha [PTS Page 191] [\q 191/] seyyo. Adhammacariyā visamacariyā hi bho sāriputta, dhammacariyā samacariyā seyyo’ti.

Atthi kho dhanañjāni , aññe sahetukā dhammikā kammantā, yehi sakkā devatānañceva devatākaraṇīyaṃ kātuṃ, na ca pāpaṃ kammaṃ kattuṃ, puññañca paṭipadaṃ paṭipajjituṃ. Taṃ kiṃ maññasi dhanañjāni, yo vā rañño hetu adhammacārī visamacārī assa, yo vā rañño hetu dhammacārī samacārī assa. Katamaṃ seyyo’ti.?

Yo hi bho sāriputta, rañño hetu adhammacārī visamacārī assa, na taṃ seyyo. Yo ca kho bho sāriputta, rañño hetu dhammacārī samacārī assa, tadevettha seyyo. Adhammacariyā visamacariyā hi bho sāriputta, dhammacariyā samacariyā seyyo’ti.

Atthi kho dhanañjāni, añño sahetukā dhammikā kammantā, yehi sakkā rañño ceva rājakaraṇīyaṃ kātuṃ, na ca pāpaṃ kammaṃ kattuṃ, puññañca paṭipadaṃ paṭipajjituṃ. Taṃ kiṃ maññasi dhanañjāni, yo vā kāyassa pīṇanahetu brūhanahetu adhammacārī visamacārī assa, yo vā kāyassa pīṇanahetu brūhanahetu dhammacārī samacārī assa. Katamaṃ seyyo’ti.?

[BJT Page 692] [\x 692/]

Yo hi bho sāriputta, kāyassa piṇanahetu brūhanahetu adhammacārī visamacārī assa, na taṃ seyyo. Yo ca kho bho sāriputta, kāyassa piṇanahetu brūhanahetu dhammacārī samacārī assa, tadevettha seyyo, adhammacariyā visamacariyāhī bho sāriputta, dhammacariyā samacariyā seyyoti.

Atthi kho dhanañjāni, aññe sahetukā dhammikā kammantā, yehi sakkā kāyañceva pīṇetuṃ brūhetuṃ, na ca pāpaṃ kammaṃ kattuṃ, puññañca paṭipadaṃ paṭipajjitunti.

Atha kho dhanañjāni brāhmaṇo āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmi.

Atha kho dhanañjāni brāhmaṇo aparena samayena ābādhiko ahosi dukkhito bāḷhagilāno. Atha kho dhanañjāni brāhmaṇo aññataraṃ purisaṃ āmantesi: ehi tvaṃ amho [PTS Page 192] [\q 192/] purisa, yena bhagavā tenupasaṅkama, upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhī,’dhanañjāni bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno, so bhagavato pāde sirasā vandatī’ti. Yena cāyasmā sāriputto tenupasaṅkama, upasaṅkamitvā mama vacanena āyasmato sāriputtassa pāde sirasā vandāhi,’dhanañjāni bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno. So āyasmato sāriputtassa pāde sirasā vandatī’ti. Evañca vadehi: ’sādhu kira bhante, āyasmā sāriputto yena dhanañjānissa brāhmaṇassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā’ti.

Evaṃ bhanteti kho so puriso dhanañjānissa brāhmaṇassa paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho so puriso bhagavantaṃ etadavoca. ’Dhanañjāni bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno so bhagavato pāde sirasā vandatī’ti. Yena cāyasmā sāriputto tenupasaṅkami, upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso āyasmantaṃ sāriputtaṃ etadavoca: ’dhanañjāni nte, brāhmaṇo ābādiko dukkhito bāḷhagilāno so āyasmato sāriputtassa pāde sirasā vandati, evañca vadeti. ’Sādhu kira bhante, āyasmā sāriputto yena dhanañjānissa brāhmaṇassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā’ti. Adhivāsesi kho āyasmā sāriputto tuṇhībhāvena.

Atha kho āyasmā sāriputto nivāsetvā pattacīvaraṃ ādāya yena dhanañjānissa brāhmaṇassa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, nisajja kho āyasmā sāriputto dhanañjāniṃ brāhmaṇaṃ etadavoca: ’kacci te dhanañjāni, khamanīyaṃ kacci yāpanīyaṃ kacci dukkhā vedanā paṭikkamanti no abhikkamanti, paṭikkamosānaṃ paññāyati, no abhikkamoti?

[BJT Page 694] [\x 694/]

Na me bho sāriputta, khamanīyaṃ na yāpanīya, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamoti. Seyyathāpi [PTS Page 193] [\q 193/] bho sāriputta, balavā puriso tiṇhena sikharena muddhani1 abhimantheyya.2 Evameva kho me bho sāriputta, adimattā vātā muddhani1 ūhananti3 na me ho sāriputta, khamanīyaṃ na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamoti.

Seyyathāpi bho sāriputta, balavā puriso daḷhena varattabandhanena4 sīse sīsaveṭhanaṃ5 bandheyya6, evameva kho me bho sāriputta, adhimattā sīse sīsavedanā hoti. Na me bho sāriputta, khamanīyaṃ na yāpanīyaṃ. Bāḷhā me dukkhā vedanā. Abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamoti.

Seyyathāpi bho sāriputta, dakkho goghātako vā goghātakantevāsī vā tiṇhena govikattanena kucchiṃ parikanteyya. Evameva kho me bho sāriputta, adhimattā vātā kucchiṃ parikantanti. Na me bho sāriputta, khamanīyaṃ na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamoti.

Seyyathāpi bho sāriputta, dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ samparitāpeyyuṃ, evameva kho me bho sāriputta, adhimatto kāyasmiṃ dāho, na me bho sāriputta, khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamantī no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamoti.

Taṃ kiṃ maññasi dhanañjāni, katamaṃ seyyo, nirayo vā tiracchānayoni vā’ti?

Nirayā bho sāriputta, tiracchānayoni seyyoti.

Taṃ kiṃ maññasi dhanañjāni, katamaṃ seyyo, tiracchānayoni vā pettivisayo7 vā’ti?

Tiracchānayoniyā bho sāriputta, pettivisayo seyyoti.

Taṃ kiṃ maññasi dhanañjāni, katamaṃ seyyo, pettivisayo vā manusso vā’ti?

Pettivisayā bho sāriputta, manussā seyyoti. [PTS Page 194] [\q 194/]

Taṃ kiṃ maññasi dhanañjāni, katamaṃ seyyo, manussā vā cātummahārājikā devā vā’ti?

---------------------

1. Muddhānaṃ-syā 2. Abhimattheyya-machasaṃ,[PTS 3. ]Ohananti-syā 4. Varattakhandhena-syā 5. Sīsavedhanaṃ-syā,sīsaveṭhaṃ-machasaṃ. 6. Dadeyya-machasaṃ,syā 7. Pittivisayo-syā.

[BJT Page 696] [\x 696/]

Manussehi bho sāriputta, cātummahārājikā devā seyyoti.

Taṃ kiṃ maññasi dhanañjāni, katamaṃ seyyo, cātummahārājikā vā devā tāvatiṃsā vā devā’ti?

Cātummahārājikehi bho sāriputta, devehi tāvatiṃsā devā seyyoti.

Taṃ kiṃ maññasi dhanañjāni, katamaṃ seyyo,tāvatiṃsā vā devā yāmā vā devā’ti?

Tāvatiṃsehi bho sāriputta, devehi yāmā devā seyyoti.

Taṃ kiṃ maññasi dhanañjāni, katamaṃ seyyo,yāmā vā devā tusitā vā

Devāti?

Yāmehi bho sāriputta, devehi tusitā devā yyoti.

Taṃ kiṃ maññasi dhanañjāni, katamaṃ seyyo, tusitā vā devā nimmānaratī vā devā’ti?

Tusitehi bho sāriputta, devehi nimmānaratī devā seyyoti.

Taṃ kiṃ maññasi dhanañjāni, katamaṃ seyyo, nimmānaratī vā devā paranimmitavasavattī vā devā’ti?

Nimmānaratīhi bho sāriputta, devehi paranimamitavasavattī devā seyyoti.

Taṃ kiṃ maññasi dhanañjāni, katamaṃ seyyo, paranimmitavasavattī vā devā brahmaloko vā’ti?

Brahmalokoti bhavaṃ sāriputte, āha, brahmalokoti bhavaṃ sāriputto āhāti.

Atha kho āyasmato sāriputtassa etadahosi: ime kho brāhmaṇā brahmalokādhimuttā. Yannūnāhaṃ dhanañjānissa brāhmaṇassa brahmānaṃ sahavyatāya maggaṃ deseyyanti. Brahmānaṃ te dhanañjāni sahavyatāya maggaṃ desissāmi. Taṃ suṇāhi sādhukaṃ manasi karohī bhāsissāmī’ti. Evambhoti kho dhanañjāni brāhmaṇo āyasmato sāriputtassa paccassosi. [PTS Page 195] [\q 195/]

Āyasmā sāriputto etadavoca: ’katamo ca dhanañjāni, brahmānaṃ sahavyatāya maggo? Idha dhanañjāni, bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya1 sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena eritvā viharati. Ayampi kho dhanañjāni, brahmānaṃ sahavyatāya maggo.

--------------------

1. Sabbatthatāya-sīmu, syā.

[BJT Page 698] [\x 698/]

Puna ca paraṃ dhanañjāni, bhikkhu karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena eritvā viharati. Ayampi kho dhanañjāni, brahmānaṃ sahavyatāya maggo’ti.

Puna ca paraṃ dhanañjāni, bhikkhu muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena eritvā viharati. Ayampi kho dhanañāni, brāhmānaṃ sahavyatāya maggo’ti.

Puna ca paraṃ dhanañjāni , bhikkhu upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena eritvā viharati. Ayampi kho dhanañajāni, brahmānaṃ sahavyatāya maggo’ti.

Tena hi bho sāriputta, mama vacanena bhagavato pāde sirasā vandāhi, ’dhanañjāni bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno, so bhagavato pāde sirasā vandatī’ti.

Atha kho āyasmā sāriputto dhanañjāniṃ brāhmaṇaṃ sati uttariṃ karaṇiye hīne brahmaloke patiṭṭhāpetvā uṭṭhāyāsanā pakkāmi.

Atha kho dhanañjāni brāhmaṇo acirapakkante āyasmante sāriputte kālamakāsi, brahmalokañca upapajji1.

Atha kho bhagavā bhikkhū āmantesi: eso bhikkhave, sāriputto dhanañjāniṃ brāhmaṇaṃ sati uttariṃ karaṇīye, hīne brahmaloke patiṭṭhāpetvā uṭṭhāyāsanā pakkanto’ti.

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca: dhanañjāni bhante, brāhmaṇo ābādiko dukkhito bāḷhagilāno, so bhagavato pāde sirasā vandatī’ti.

Kiṃ pana tvaṃ sāriputta, dhanañjāniṃ brāhmaṇaṃ [PTS Page 196] [\q 196/] sati uttariṃ kariṇīye, hīne brahmaloke patiṭṭhāpetvā uṭṭhāyāsanā pakkantoti?

Mayhaṃ kho bhante, evaṃ ahosi: ime kho brāhmaṇā brahmalokādhimuttā yannūnāhaṃ dhanañjānissa brāhmaṇassa brahmānaṃ sahavyatāya maggaṃ deseyyanti.

Kālakato ca sāriputta, dhanañjāni brāhmaṇo brahmalokañca upapannoti2.

Dhanañjānisuttaṃ3 sattamaṃ.

---------------------------

1. Uppajji -sīmu,[PTS] 2. uppannoti-sīmu,[PTS] 3. Dhānañjānisuttaṃ- [PTS]