[BJT Vol M - 2] [\z M /] [\w II /]
[PTS Vol M - 2] [\z M /] [\f II /]
[PTS Page 196] [\q 196/]
[BJT Page 700] [\x 700/]

Suttantapiṭake
Majjhimanikāyo
Majjhimapaṇṇāsako
5. Brāhmaṇavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2.5.8.
98 Vāseṭṭhasuttaṃ

Evaṃ mesutaṃ: ekaṃ samayaṃ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Tena kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇamahāsāḷā icchānaṅgale paṭivasanti. Seyyathīdaṃ: caṅkī brāhmaṇo, tārukkho brāhmaṇo, pokkharasāti brāhmaṇo, jānussoṇi brāhmaṇo, todeyyo brāhmaṇo, añño ca abhiññātā abhiññātā brāhmaṇamahāsāḷā.

Atha kho vāseṭṭhabhāradvājānaṃ māṇavānaṃ jaṅghāvihāraṃ anucaṅkamamānānaṃ anuvicaramānānaṃ1 ayamantarā kathā udapādi: ’ kathambho brāhmaṇo hotī’ti. Bhāradvājo māṇavo evamāha: yato kho bho ubhato sujāto hoti mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Ettāvatā kho bho, brāhmaṇo hoti’ti. Vāseṭṭho māṇavo evamāha: ’yato kho bho, sīlavā ca hoti vatasampanno2 ca. Ettāvatā kho bho, brāhmaṇo hotī’ti. Neva kho asakkhī bhāradvājo māṇavo vāseṭṭhaṃ māṇavaṃ saññāpetuṃ. Na pana asakkhi vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ saññāpetuṃ.

Atha kho vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ āmantesi: ’ayaṃ kho bho bhāradvāja, samaṇo gotamo sakyaputto sakyakulā pabbajito icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā’ti. Āyāma bho bhāradvāja, yena samaṇo gotamo tenupasaṅkamissāma. Upasaṅkamitvā samaṇaṃ gotamaṃ etamatthaṃ pucchissāma. Yathā no samaṇo gotamo byākarissati. Tathā naṃ dhāressāmā’ti. Evambhoti kho bhāradvājo māṇavo vāseṭṭhassa māṇavassa paccassosi.

Atha kho vāseṭṭha, bhāradvājā māṇavā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇiyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho vāseṭṭho māṇavo bhagavantaṃ gāthāhī ajjhabhāsi:

-------------------------

1. Anucaṅkamantānaṃ anuvicarantānaṃ- machasaṃ,syā. 2. Vattasampanno-machasaṃ,sīmu.Syā.

[BJT Page 702] [\x 702/]

Anuññātapaṭiññātā tevijjā mayamassu bho
Ahaṃ pokkharasātissa tārukkhassāyaṃ māṇavo
Tevijjānaṃ yadakkhātaṃ tattha kevalino’smase
Padakasmā veyyākaraṇā1 jappe ācariyasādisā.
Tesaṃ no jātivādasmiṃ vivādo atthi gotama,
Jātiyā brāhmaṇo hoti bhāradvajo iti bhāsati
Ahañca kammanā brūmi evaṃ jānāhi cakkhuma.
Te na sakkoma ñāpetuṃ aññamaññaṃ mayaṃ ubho
Bhagavantaṃ puṭṭumāgamma2 sambuddhaṃ iti vissutaṃ.
Candaṃ yathā khayātītaṃ pecca pañjalikā janā
Candamānā namassanti evaṃ lokasmiṃ gotamaṃ
Cakkhuṃ loke samuppannaṃ mayaṃ pucchāma gotamaṃ.
Jātiyā brāhmaṇo hoti udāhu bhavati kammanā
Ajānataṃ no pabrūhi yathā jānemu brāhmaṇanti.
Tesaṃ vohaṃ vyācikkhissaṃ3(vāseṭṭhāti bhagavā) anupubbaṃ yathātathaṃ
Jātivibhaṅgaṃ pāṇānaṃ aññamaññā hi jātiyo.
Tiṇarukkhepi jānātha na cāpi paṭijānare
Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo.
Catuppadepi jānātha khuddake ca mahallake
Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo
Pādūdarepi jānātha urage dīghapiṭṭhike5
Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo.
Tato macchepi jānātha udake vārigocare
Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hī jātiyo.
Tato pakkhīpi jānātha pattayāne vihaṅgame
Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo.
Yathā etāsu jātīsu liṅgaṃ jātimayaṃ puthu
Evaṃ natti manussesu liṅgaṃ jātamayaṃ puthu.

--------------------------

1. No byākaraṇā-sīmu 2. Puṭṭhumāgamā-machasaṃ, puṭṭhuṃ āgamma-syā 3. Vo ahaṃ byakkhissaṃ-machasaṃ 4. Pataṅge-sīmu. 5. Dighapiṭṭhake-sīma.

[BJT Page 704] [\x 704/]

Na kesehi na sīsehi na kaṇṇehi na akkhīhi,
Na mukhena na nāsāya na oṭṭhehi bhamuhi vā.
Na gīvāya na aṃsehi na udarena na piṭṭiyā
Na soṇiyā na urasā na sambādhena methune.
Na hatthehi na pādehi nāṅgulīhi nakhehi vā,
Na jaṅghāhi na ūruhi na vaṇṇena sarena vā
Liṅgaṃ jātimayaṃ neva yathā aññāsu jātisu.
Paccattaṃ ca sarīresu manussesvetaṃ na vijjati
Vokārañca manussesu samaññāya pavuccati.
Yo hi koci manussesu gorakkhaṃ upajīvati
Evaṃ vāseṭṭha jānāhi kassako so na brāhmaṇo.
Yo hi koci manussesu puthusippena jīvati
Evaṃ vāseṭṭha jānāhi sippiko so na brāhmaṇo.
Yo hi koci manussesu vohāraṃ upajīvati
Evaṃ vāseṭṭha jānāhi vāṇijo so na brāhmaṇo.
Yo hi koci manussesu parapessena jīvati
Evaṃ vāseṭṭha jānāhi pessiko so na brāhmaṇo.
Yo hi koci munussesu adinnaṃ upajīvati
Evaṃ vāseṭṭha jānāhi coro eso na brāhmaṇo
Yo hi koci manussesu issatthaṃ upajīvati
Evaṃ vāseṭṭha jānāhi yodhājivo na brāhmaṇo.
Yo hi koci manussesu porohiccena jīvati
Evaṃ vāseṭṭha jānāhi yājako so na brāhmaṇo.
Yo hi koci manussesu gāmaṃ raṭṭhañca bhuñjati
Evaṃ vāseṭṭha jānāhi rājā eso na brāhmaṇo.
Na cāhaṃ brāhmaṇaṃ brūmi yonijaṃ mattisambhavaṃ
Bhovādi nāma so hoti sace hoti sakiñcano
Akiñcanaṃ anādānaṃ tamahaṃ brūmi brāhmaṇaṃ.
Sabbasaññojanaṃ chetvā yo ve na paritassati
Saṅgātigaṃ visaññuttaṃ tamahaṃ brūmi brāhmaṇaṃ.
Chetvā nandiṃ varattañca sandānaṃ sahanukkamaṃ
Ukkhittapaḷighaṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ.

[BJT Page 706] [\x 706/]

Akkosaṃ vadhabandhañca aduṭṭho yo titikkhati
Khantibalaṃ balāṇikaṃ tamahaṃ brūmi brāhmaṇaṃ.
Akkodhanaṃ vatavantaṃ sīlavantaṃ anussadaṃ
Dantaṃ antimasārīraṃ tamahaṃ brūmi brāhmaṇaṃ.
Vāri pokkharapatteva āraggeriva sāsapo
Yo na lippati1 kāmesu tamahaṃ brūmi brāhmaṇaṃ.
Yo dukkhassa pajānāti idheva khayamattano
Pannabhāraṃ visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ.
Gambhīrapaññaṃ medhāviṃ maggāmaggassa kovidaṃ
Uttamatthamanuppattaṃ tamahaṃ brūmi brāhmaṇaṃ.
Asaṃsaṭṭhaṃ gahaṭṭhehi anāgārehi cubhayaṃ
Anokasāriṃ appicchaṃ tamahaṃ brūmi brāhmaṇaṃ.
Nidhāya daṇḍanaṃ bhūtesu tasesu thāvaresu ca
Yo na hanti na ghāteti tamahaṃ brūmi brāhmaṇaṃ
Aviruddhaṃ viruddhesu attadaṇḍesu nibbutaṃ
Sādānesu anādānaṃ tamahaṃ brūmi brāhmaṇaṃ.
Yassa rāgo ca doso ca māno makkho ca ohito
Sāsaporiva āraggā tamahaṃ brūmi brāhmaṇaṃ
Akakkasaṃ viññapaniṃ2 giraṃ saccaṃ udīraye
Yāya nābhisaje3 kiñci tamahaṃ brūmi brāhmaṇaṃ
Yo ca dīghaṃ ca rassaṃ vā aṇuṃ thūlaṃ subhāsubhaṃ
Loke adinnaṃ nādiyati4 tamahaṃ brūmi brāhmaṇaṃ
Āsā yassa na vijjanti asmiṃ loke paramhi ca
Nirāsayaṃ5 visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ
Yassālayā navijjanti aññāya akathaṅkathī6
Amatogadhaṃ anuppattaṃ tamahaṃ brūmi brāhmaṇaṃ
Yodha puññañca pāpañca ubhosaṅgaṃ upaccagā
Asokaṃ virajaṃ suddhaṃ tamahaṃ brūmi brāhmaṇaṃ
Candaṃva vimalaṃ suddhaṃ vippasannamanāvilaṃ
Nandībhavaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ

-------------------------

1. Limpati-sīmu,machasaṃ,syā 2. Viññāpaniṃ-sīmu,machasaṃ,syā 3. Nābhisajje-machasaṃ,syā 4. Nādeti-machasaṃ,syā 5. Nirāsāsaṃ-machasaṃ,syā 6. Akataṅkathī-sīmu.

[BJT Page 708] [\x 708/]

Yo imaṃ paḷipathaṃ duggaṃ saṃsāraṃ mohamaccagā
Tiṇṇo pāragato jhāyī anejo akathaṅkathī
Anupādāya nibbuto tamahaṃ brūmi brāhmaṇaṃ.
Yodha kāme pahatvāna anāgāro paribbaje
Kāmabhavaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ
Yodha taṇhaṃ pahatvāna anāgāro paribbaje
Taṇhā bhavaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ.
Hitvā mānusakaṃ yogaṃ dibbaṃ yogaṃ upaccagā
Sabbayogavisaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ
Hitvā ratiñca aratiṃ sītībhūtaṃ nirūpadhiṃ
Sabbālokābhibhūṃ vīraṃ tamahaṃ brūmi brāhmaṇaṃ.
Cutiṃ yo vedi sattānaṃ upapattiñca sabbaso
Asattaṃ sugataṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ
Yassa gatiṃ na jānanti devā gandhabbamānusā
Khīṇāsavaṃ arahantaṃ tamahaṃ brūmi brāhmaṇaṃ.
Yassa pure ca pacchā ca majjhe ca natthi kiñcanaṃ
Akiñcanaṃ anādānaṃ tamahaṃ brūmi brāhmaṇaṃ.
Usabhaṃ pavaraṃ vīraṃ mahesiṃ vijitāvinaṃ
Anejaṃ nahātakaṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ.
Pubbenivāsaṃ yo vedi saggāpāyañca passati
Atho jātikkhayaṃ patto tamahaṃ brūmi brāhmaṇaṃ.
Samaññā’hesā lokasmiṃ nāmagottaṃ pakappitaṃ
Samucca1 samudāgataṃ tattha tattha pakappitaṃ
Dīgharattamanusayitaṃ diṭṭhigatamajānataṃ
Ajānantā2 no pabruvanti3 jātiyā hoti brāhmaṇo.
Na jaccā brāhmaṇo4 hoti na jaccā hoti abrāhmaṇo5
Kammanā brāhmaṇo4 hoti kammanā hoti abrāhmaṇo5
Kassako kammanā hoti sippiko hoti kammanā
Vāṇijo kammanā hoti pessiko hoti kammanā.
Coropi kammanā hoti yodhājīvopi kammanā
Yājako kammanā hoti rājāpi hoti kammanā.

----------------------------

1. Sammuccā-sīmu. 2. Jānantā-sīmu. 3. Pabrunti-machasaṃ 4. Vasalo-syā 5. Brāhmaṇo-syā.

[BJT Page 710] [\x 710/]

Evametaṃ yathābhūtaṃ kammaṃ passanti paṇḍitā
Paṭiccasamuppādadasā kammavipākakovidā
Kammanā vattati loko kammanā vattati pajā
Kammanibandhanā sattā rathassāṇīva yāyato
Tapena brahmacariyena saṃyamena damena ca
Etena brāhmaṇo hoti etaṃ brāhmaṇamuttamaṃ.
Tīhi vijjāhi sampanno santo khīṇapunabbhavo,
Evaṃ vāseṭṭha jānāhi brahmā sakko vijānatanti.

Evaṃ vutte vāseṭṭhabhāradvājā māṇavā bhagavantaṃ etadavocuṃ: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dakkhintī’ti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito, ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma, dhammañca bhikkhusaṅghañca. Upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gateti.

Vāseṭṭhasuttaṃ aṭṭhamaṃ.