[BJT Vol M - 2] [\z M /] [\w II /]
[PTS Vol M - 2] [\z M /] [\f II /]
[PTS Page 209] [\q 209/]
[BJT Page 736] [\x 736/]

Suttantapiṭake
Majjhimanikāyo
Majjhimapaṇṇāsako
5. Brāhmaṇavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2.5.10
100 Saṅgāravasuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. Tena kho pana samayena dhanañjānī1 nāma brāhmaṇī maṇḍalakappe2 paṭivasati abhippasannā buddhe ca dhamme ca saṅghe ca. Atha kho dhanañjānī brāhmaṇī upakkhalitvā tikkhattuṃ udānaṃ udānesi: ’namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassā’ti. [PTS Page 210] [\q 210/]

Tena kho pana samayena saṅgāravo3 nāma māṇavo maṇḍalakappe paṭivasati tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Assosi kho saṅgāravo māṇavo dhanañjāniyā brāhmaṇiyā evaṃ vācaṃ bhāsamānāya, sutvā dhanañjāniṃ brāhmaṇiṃ etadavoca: avabhūtāva ayaṃ dhanañjānī brāhmaṇī paribhūtāva ayaṃ dhanañjānī brāhmaṇī vijjamānānaṃ brāhmaṇānaṃ. Atha ca pana tassa muṇḍakassa samaṇakassa vaṇṇaṃ bhāsatīti4

Na hi pana tvaṃ tāta bhadramukha, tassa bhagavato sīlapaññāṇaṃ jānāsi. Sace tvaṃ tāta bhadramukha, tassa bhagavato sīlapaññāṇaṃ jāneyyāsi, na tvaṃ tāta bhadramukha, taṃ bhagavantaṃ akkositabbaṃ paribhāsitabbaṃ maññeyyāsīti.

Tena hi bhoti, yadā samaṇo gotamo maṇḍalakappaṃ anuppatto hoti. Atha me5 āroceyyāsīti. Evaṃ bhadramukhāti kho dhanañjānī brāhmaṇī saṅgāravassa māṇavassa paccassosi.

Atha kho bhagavā kosalesu anupubbena cārikaṃ caramāno yena maṇḍalakappaṃ tadavasari. Tatra sudaṃ bhagavā maṇḍalakappe viharati todeyyānaṃ brāhmaṇānaṃ ambavane. Assosi kho dhanañjānī brāhmaṇī. ’Bhagavā kira maṇḍalakappaṃ anuppatto maṇḍalakappe viharati todeyyānaṃ brāhmaṇānaṃ ambavane’ti.

--------------------

1. Dhānañjānī-[PTS 2.] Cañcalikappe-machasaṃ , paccalakappesyā ,caṇḍalakappe-sīmu. 3. Sagāravo-syā 4. Bhāsissatīti-machasaṃ 5. Atha kho,me-sīmu.

[BJT Page 738] [\x 738/]

Atha kho dhanañjānī brāhmaṇī yena saṅgāravo māṇavo, tenupasaṅkami, upasaṅkamitvā saṅgāravaṃ māṇavaṃ etadavoca: ’ayaṃ tāta mudramukha, so bhagavā maṇḍalakappaṃ anuppatto, maṇḍalakappe viharati todeyyānaṃ brāhmaṇānaṃ ambavane. Yassadāni tvaṃ1 tāta bhadramukha, kālaṃ maññasīti.

’Evaṃ bhotī’ti2 kho saṅgāravo māṇavo dhanañjāniyā brāhmaniyā paṭissutvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ [PTS Page 211] [\q 211/] kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho saṅgāravo māṇavo bhagavantaṃ etadavoca:

’Santi kho bho gotama, eke samaṇabrāhmaṇā diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti. Tatra bho gotama, ye te samaṇabrāhmaṇā diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti, tesaṃ bhavaṃ gotamo katamo’ti.?

Diṭṭhadhammābhiññāvosānapāramippattānaṃ ādibrahmacariyaṃ paṭijānantānampi kho ahaṃ bhāradvāja, vemattataṃ3 vadāmi. Santi bhāradvāja, eke samaṇabrāhmaṇā anussavikā, te anussavena diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti seyyathāpi brāhmaṇā tevijjā. Santi pana bhāradvāja, eke samaṇabrāhmaṇā kevalaṃ saddhāmattakena diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti seyyathāpi takkī vīmaṃsī. Santi bhāradvāja, eke samaṇabrāhmaṇā pubbe ananussutesu dhammesu sāmaññeva dhammaṃ abhiññāya diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti.

Tatra bhāradvāja, ye te samaṇabrāhmaṇā pubbe ananussutesu dhammesu sāmaññeva dhammaṃ abhiññāya diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti. Tesāhamasmi. Tadamināpetaṃ bhāradvāja, pariyāyena veditabbaṃ: yathā ye te samaṇabrāhmaṇā pubbe ananussutesu dhammesu sāmaññeva dhammaṃ abhiññāya diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti, tesāhamasmīti.

------------------------

1.Yassadāni-machasaṃ 2.Evaṃ bhoti-machasaṃ 3. Vemattaṃ-machasaṃ.

[BJT Page 740] [\x 740/]

Idha me bhāradvāja, pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ, yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya"nti. So kho ahaṃ bhāradvāja, aparena [PTS Page 212] [\q 212/] samayena daharova samāno susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṃ mātāpitunnaṃ assumukhānaṃ rudantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ. So evaṃ pabbajito samāno kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena āḷāro kālāmo tenupasaṅkamiṃ, upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ: "icchāmahaṃ āvuso kālāma, imasmiṃ dhammavinaye brahmacariyaṃ caritu"nti. Evaṃ vutte bhāradvāja, āḷāro kālāmo maṃ etadavoca: " viharatāyasmā tādiso ayaṃ dhammo, yattha viññū puriso na cirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyā"ti. So kho ahaṃ bhāradvāja, nacirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ. So kho ahaṃ bhāradvāja, tāvatakeneva oṭṭhappahatamattena lapitalāpanamattena ñāṇavādañca vadāmi theravādañca ’ jānāmi passāmī" ti ca paṭijānāmi ahañceva aññe ca. Tassa mayhaṃ bhāradvāja, etadahosi: " na kho āḷāro kālāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena ’sayaṃ abhiññā sacchikatvā upasampajja viharāmi"ti pavedeti. Addhā āḷāro kālāmo imaṃ dhammaṃ jānaṃ passaṃ viharatī"ti.

Atha khvāhaṃ bhāradvāja, yena āḷāro kālāmo tanupasaṅkamiṃ. Upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ: "kittāvatā no āvuso kālāma, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmī’ti pavedemī"ti. Evaṃ vutte bhāradvāja, āḷārokālāmo ākiñcaññāyatanaṃ pavedesi. Tassa mayhaṃ bhāradvāja, etadahosi: " na kho āḷārasseva kālāmassa atthi saddhā, mayhampatthi saddhā. Na kho āḷārasseva kālāmassa atthi viriyaṃ ,mayhampatthi viriyaṃ. Na kho āḷārasseva kālāmassa atthi sati, mayhampatthi sati. Na kho āḷārasseva kālāmassa atthi samādhi, mayhampatthi samādhi. Na kho āḷārasseva kālāmassa atthi paññā, mayhampatthi paññā, yannūnāhaṃ yaṃ dhammaṃ āḷāro kālāmo sayaṃ abhiññā sacchikatvā upasampajja viharāmī’ti pavedeti, tassa dhammassa sacchikiriyāya padaheyya"nti. So kho ahaṃ bhāradvāja, na cirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā sacchitvā upasampajja vihāsiṃ.

--------------------------

1.Udako-machasaṃ, 2attanā- machasaṃ.

[BJT Page 742] [\x 742/]

Atha khvāhaṃ bhāradvāja, yena āḷāro kālāmo tenupasaṅkamiṃ, upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ: " ettāvatā no āvuso kālāma, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesī"ti. Ettāvatā kho ahaṃ āvuso, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemī’ti. Ahampi kho āvuso ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmī’ti. Lābhā no avuso, suladdhaṃ no āvuso ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma iti, yāhaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi, taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upayampajja viharasi. Yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi, tamahaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi. Iti yāhaṃ dhammaṃ jānāmi, taṃ tvaṃ dhammaṃ jānāsi. Yaṃ tvaṃ dhammaṃ jānāsi, tamahaṃ dhammaṃ jānāmi. Iti yādiso ahaṃ, tādiso tuvaṃ. Yādiso tuvaṃ, tādiso ahaṃ. Ehi dāni āvuso, ubho’va santā imaṃ gaṇaṃ pariharāmā’ti. Iti kho bhāradvāja, āḷāro kālāmo ācariyo me samāno attano antevāsiṃ maṃ samānaṃ attano samasamaṃ ṭhapesi, uḷārāya ca maṃ pūjāya pūjesi. Tassa mayhaṃ bhāradvāja, etadahosi: " nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvadeva ākiñcaññāyanūpapattiyā"ti. So kho ahaṃ bhāradvāja, taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijja apakkamiṃ.

So kho ahaṃ bhāradvāja, kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena uddako2 rāmaputto tenupasaṅkamiṃ. Upasaṅkamitvā uddakaṃ rāmaputtaṃ etadavocaṃ: " icchāmahaṃ āvuso rāma1 imasmiṃ dhammavinaye brahmacariyaṃ caritu"nti. Evaṃ vutte bhāradvāja, uddako rāmaputto maṃ etadavoca: ’viharatāyasmā, tādiso ayaṃ dhammo, yattha viññū puriso na cirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyā"ti. So kho ahaṃ bhāradvāja, na cirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ. So kho ahaṃ bhāradvāja, tāvatakeneva oṭṭhappahatamattena lapita lāpanamattena ñāṇavādañca vadāmi theravādañca ’jānāmi passāmī’ti ca paṭijānāmi ahañceva aññe ca. Tassa mayhaṃ bhāradvāja, etadahosi: " na kho rāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmī"ti. Pavedesi, addhā rāmo imaṃ dhammaṃ jānaṃ passaṃ vihāsī’ti.

Atha khvāhaṃ bhāradvāja, yena uddako2 rāmaputto tenupasaṅkamiṃ. Upasaṅkamitvā uddakaṃ rāmaputtaṃ etadavocaṃ: " kittāvatā no āvuso, rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmī’ti pavedesī"ti. Evaṃ vutte bhāradvāja, uddako rāmaputto nevasaññānāsaññāyatanaṃ pavedesi. Tassa mayhaṃ bhāradvāja, etadahosi: " na kho rāmasseva ahosi saddhā, mayhampatthi saddhā. Na kho rāmasseva ahosi viriyaṃ, mayhampatthi virayaṃ. Na kho rāmasseva ahosi sati mayhampatthi sati. Na kho rāmasseva ahosi samādhi ,mayhampatthi samādhi. Na kho rāmasseva ahosi paññā, mayhampatthi paññā. Yannūnāhaṃ yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja viharāmī’ti pavedesi. Tassa dhammassa sacchikiriyāya padaheyya"nti. So kho ahaṃ bhāradvāja, na cirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ.

-------------------------

1.Āvuso-machasaṃ 2. Udako-machasaṃ.

[BJT Page 744] [\x 744/]

Atha khvāhaṃ bhāradvāja, yena uddako rāmaputto tenupasaṅkamiṃ, upasaṅkamitvā uddakaṃ rāmaputtaṃ etadavocaṃ: " ettāvatā no avuso rāma1 imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesī"ti. Ettāvatā kho ahaṃ āvuso imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemī’ti2. ’Ahampi kho āvuso, ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmī’ti. Lābhā no āvuso, suladdhaṃ no āvuso, ye mayaṃ āyasmantaṃ tādisaṃ brahmacāriṃ passāma. Iti yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi, taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi. Yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi, taṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi. Iti yaṃ dhammaṃ rāmo abhiññāsi, taṃ tvaṃ dhammaṃ jānāsi. Yaṃ tvaṃ dhammaṃ jānāsi, taṃ dhammaṃ rāmo abhiññāsi. Iti yādiso rāmo ahosi, tādiso tuvaṃ, yādiso tuvaṃ, tādiso rāmo ahosi. Ehi dāni āvuso, tuvaṃ imaṃ gaṇaṃ pariharā’ti. Iti kho bhāradvāja, uddako rāmaputto sabrahmacārī me samāno ācariyaṭṭhāne maṃ ṭhapesi, uḷārāya ca maṃ pūjāya pūjesi. Tassa mayhaṃ bhāradvāja, etadahosi: " nāyaṃ dhammo nibbidāya na virāgāya na nirodhaya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvadeva nevasaññānāsaññāyatanūpapattiyā"ti. So kho ahaṃ bhāradvāja, taṃ dhammaṃ analaṃkaritvā tasmā dhammā nibbijja apakkamiṃ.

So kho ahaṃ bhāradvāja, kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno magadhesu anupubbena cārikaṃ caramāno yena uruvelā senānigamo tadavasariṃ. Tatthaddasaṃ ramaṇīyaṃ bhūmibhāgaṃ pāsādikañca vaṇasaṇḍaṃ nadīñca sandantiṃ setakaṃ supatitthaṃ ramaṇīyaṃ samantā ca gocaragāmaṃ. Tassa mayhaṃ bhāradvāja, etadahosi: " ramaṇīyo vata bho bhūmibhāgo, pāsādiko ca vanasaṇḍo ,nadī ca sandati setakā supatitthā ramaṇīyā, samantā ca gocaragāmo, alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāyā"ti. So kho ahaṃ bhāradvāja, tattheva nisīdiṃ ’alamimaṃ padhānāyā’ti.

Apissu maṃ bhāradvāja, tisso upamāyo paṭibhaṃsu anacchariyā pubbe assutapubbā:

Seyyathā’pi bhāradvāja, allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ, atha puriso āgaccheyya uttarāraṇiṃ ādāya aggiṃ abhinibbattessāmi, tejo pātukirissāmī’ti. Taṃ kiṃ maññasi bhāradvāja, api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya tejo pātukareyyā’ti?

-------------------------------

3. Rāmo-machasaṃ 2. Ettāvatā kho āvuso rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesī’ti.Machasaṃ.

[BJT Page 746] [\x 746/]

No hidaṃ bho gotama, taṃ kissa hetu: aduṃ hi bho gotama, allaṃ kaṭṭhaṃ sasnehaṃ. Tañca pana udake nikkhittaṃ. Yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā’ti.

Evameva kho bhāradvāja, ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva kāmehi avupakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho, so ca ajjhattaṃ na suppahīno hoti, na suppaṭippassaddho. Opakkamikā ce’pi te bhonto samaṇabrāhmaṇā dukkhā tippā1 kaṭukā vedanā vediyanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. No ce’pi te bhonto samaṇabrāhmaṇā oppakkamikā dukkhā tippā kaṭukā vedanā vediyanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ bhāradvāja, paṭhamā upamā paṭihāsi anacchariyā pubbe assutapubbā.

Aparā’pi maṃ bhāradvāja dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā: seyyathā’pi bhāradvāja, allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ, atha puriso āgaccheyya uttarāraṇiṃ ādāya aggiṃ abhinibbattessāmi, tejo pātukarissāmī’ti. Taṃ kiṃ maññasi bhāradvāja, apinu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya tejo pātukareyyā’ti?

No hidaṃ bho gotama, taṃ kissa hetu: aduṃ hi bho gotama, allaṃ kaṭṭhaṃ sasnehaṃ. Kiñcāpi ārakā udakā thale nikkhittaṃ yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā’ti.

Evameva kho bhāradvāja, ye hi keci samaṇā vā brāhmaṇā vā kāyena kho kāmehi vūpakaṭṭhā viharanti. Yo ca nesaṃ kāmesu kāmacchando kāmasineho kāmamucchā kāmapipāsā kāmapariḷāho, so ca ajjhattaṃ na suppahīno hoti na suppaṭippassaddho. Opakkamikā ce’pi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti. Abhabbā va te ñāṇaya dassanāya anuttarāya sambodhāya no ce’pi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti2, ababbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ bhāradvāja, dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā.

Aparā’pi kho maṃ bhāradvāja, tatiyā upamā paṭibhāsi, anacchariyā pubbe assutapubbā: seyyathāpi bhāradvāja, sukkhaṃ kaṭṭhaṃ kolāpaṃ ārakā udakā thale nikkhittaṃ. Atha puriso āgaccheyya uttarāraṇiṃ ādāya aggiṃ abhinibbattessāmi, tejo pātukarissāmī’ti. Taṃ kiṃ maññasi bhāradvāja, apinu so puriso amuṃ sukkhaṃ kaṭṭhaṃ kolāpaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātukareyyā’ti?

------------------------

1.Tibbā kharā -machasaṃ. 2.Vedayanti-machasaṃ.

[BJT Page 748] [\x 748/]

Evaṃ bho gotama, taṃ kissa hetu: aduṃ hi bho gotama, sukkhaṃ kaṭṭhaṃ kolāpaṃ, tañca pana ārakā udakā thale nikkhitta’nti.

Evameva kho bhāradvāja, ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva cittena ca kāmehi vūpakaṭṭhā viharanti. Yo ca nesaṃ kāmesu kāmacchando kāmasineho kāmamucchā kāmapipāsā kāmapariḷāho, so ca ajjhattaṃ suppahīno hoti suppaṭippassaddho. Opakkamikā ce’pi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti. Bhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ bhāradvāja, tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. Imā kho maṃ bhāradvāja, tisso upamā paṭibhāsi anacchariyā pubbe assutapubbā.

Tassa mayhaṃ bhāradvāja, etadahosi: " yannūnāhaṃ dantebhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇheyyaṃ abhinippīḷeyyaṃ abhisantāpeyya"nti. So kho ahaṃ bhāradvāja, dantebhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhāmi abhinippīḷemi abhisantāpemi. Tassa mayhaṃ bhāradvāja, dantebhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Seyyathāpi bhāradvāja, balavā puriso dubbalataraṃ purisaṃ sīse vā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya, evameva kho me bhāradvāja, dantebhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Āraddhaṃ kho pana me bhāradvāja, viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati apammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena pādhānābhitunnassa sato.

Tassa mayhaṃ bhāradvāja, etadahosi: " yannūnāhaṃ appāṇakaṃ1 jhānaṃ jhāyeyya"nti. So kho ahaṃ bhāradvāja, mukhato ca nāsato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ bhāradvāja, mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ nikkhamantānaṃ adhimatto saddo hoti. Seyyathāpi nāma kammāragaggariyā dhammānāya adhimatto saddo hoti evameva kho me bhāradvāja, mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ nikkhamantānaṃ adhimatto saddo hoti. Āraddhaṃ kho pana me bhāradvāja, viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati apammuṭṭhā2, sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato

-------------------------

1. Appāṇakaṃyeva - machasaṃ 2.Asammuṭṭhā - machasaṃ.

[BJT Page 750] [\x 750/]

Tassa mayhaṃ bhāradvāja, etadahosi: " yannūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya"nti. So kho ahaṃ bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhānaṃ1 ūhananti. Seyyathāpi bhāradvāja, balavā puriso tiṇhena sikharena muddhani abhimantheyya, evameva kho me bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhani ūhananti. Āraddhaṃ kho pana me bhāradvāja, viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati apammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.

Tassa mayhaṃ bhāradvāja, etadahosi: " yannūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya"nti. So kho ahaṃ bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ bhāradvāja, mukhato ca nāsato ca kaṇṇatoca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Seyyathāpi bhāradvāja, balavā puriso daḷhena varattakabandhena2 sīse sīsaveṭhaṃ dadeyya, evameva kho bhāradvāja mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Āraddhaṃ kho pana me bhāradvāja, viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati apammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.

Tassa mayhaṃ bhāradvāja, etadahosi: " yannūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya"nti. So kho ahaṃ bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiṃ parikantanti, seyyathāpi bhāradvāja, dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya, evameva kho me bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiṃ parikantanti. Āraddhaṃ kho pana me bhāradvāja, viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati apammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.

Tassa mayhaṃ bhāradvāja, etadahosi: " yannūnāhaṃ appaṇakaṃyeva jhānaṃ jhāyeyya"nti so kho ahaṃ bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ bhāradvāja nāsato ca kaṇṇatoca assāsapassāsesu uparuddhesu adhimattā kāyasmiṃ ḍāho hoti, seyyathāpi bhāradvāja, dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyya samparitāpeyya evameva kho me bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti. Āraddhaṃ kho pana me bhāradvāja, viriyaṃ hoti asallīnaṃ, upaṭṭhitā sati apammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.

-------------------------

1.Muddhani-machasaṃ 2.Varattakkhaṇḍena-machasaṃ.

[BJT Page 752] [\x 752/]

Apissu maṃ bhāradvāja, devatā disvā evamāhaṃsu:" kālakato1 samaṇo gotamo"ti ekaccā devatā evamāhaṃsu: " na kālakato samaṇo gotamo, api ca kālaṅkarotī’ti. Ekaccā devatā evamāhaṃsu: " na kālakato samaṇo gotamo, na’pi2 kālaṅkaroti. Arahaṃ samaṇo gotamo, vihārotveveso3 arahato evarūpo hotī"ti.

Tassa mayhaṃ bhāradvāja, etadahosi: " yannūnāhaṃ sabbaso āhārūpacchedāya paṭipajjeyya"nti. Atha kho maṃ bhāradvāja, devatā upasaṅkamitvā etadavocuṃ: "mā kho tvaṃ mārisa, sabbaso āhārūpacchedāya paṭipajji. Sace kho tvaṃ mārisa, sabbaso āhārūpacchedāya paṭipajjissasi, tassa te mayaṃ dibbaṃ ojaṃ lomakūpehi ajjhohāressāma4 tāyaṃ tvaṃ yāpessatī’ti. Tassa mayhaṃ bhāradvāja, etadahosi: ’ahañceva kho pana sabbaso ajaddhukaṃ5 paṭijāneyyaṃ, imā ca me devatā dibbaṃ ojaṃ lomakūpehi ajjhohāreyyuṃ, tāya cāhaṃ yāpeyyaṃ, taṃ mamassa musā"ti. So kho ahaṃ bhāradvāja, tā devatā paccācikkhāmi, halanti vadāmi.

Tassa mayhaṃ bhāradvāja, etadahosi: "yannūnāhaṃ thokaṃ thokaṃ āhāraṃ āhāreyyaṃ pasataṃ pasataṃ yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kalāyayūsaṃ yadi vā hareṇukayūsa"nti. So kho ahaṃ bhāradvāja, thokaṃ thokaṃ āhāraṃ āhāresiṃ pasataṃ pasataṃ yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kalāyayūsaṃ yadi vā hareṇukayūsaṃ. Tassa mayhaṃ bhāradvāja, thokaṃ thokaṃ āhāraṃ āhārayato pasataṃ pasataṃ yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kalāyayūsaṃ yadi vā hareṇukayūsaṃ adhimattakasīmānaṃ patto kāyo hoti seyyathāpi nāma āsītikapabbāni vā kāḷapabbāni vā, evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathāpi nāma vaṭṭanāvalī, evamevassu me piṭṭhikaṇṭako unnatāvanato hoti tāyevappāhāratāya. Seyyathāpi nāma jara sālāya gopānasiyo oluggaviluggā bhavanti, evamassu me phāsuliyo oluggaviluggā bhavanti tāyevappāhāratāya. Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Seyyathāpi nāma

--------------------------

1.Kālaṅkato-machasaṃ 2.Nāpi-machasaṃ 3. Vihārotveva so - machasaṃ 4.Ajjhoha ressāma-machasaṃ 5. Ajajjitaṃ-machasaṃ.

[BJT Page 754] [\x 754/]

Tittakā lābu āmakacchinno vātātapena samphuṭito hoti sammilāto, evamevassu me sīsacchavī samphuṭitā hoti sammilātā tāyevappāhāratāya. So kho ahaṃ bhāradvāja, udaracchaviṃ parāmasissāmī’ti piṭṭhikaṇṭakaṃyeva parigaṇhāmi. ’Piṭṭhikaṇṭakaṃ parāmasissāmī’ti udaracchaviṃyeva parigaṇhāmi. Yāvassu me bhāradvāja, udaracchavi piṭṭhikaṇaṭakaṃ allinā hoti tāyevappahāratāya, so kho ahaṃ bhāradvāja,’vaccaṃ vā muttaṃ vā karissāmī’ti tattheva avakujjo papatāmi tāyevappāhāratāya. So kho ahaṃ bhāradvāja, imameva kāyaṃ assāsento pāṇīnā gattāni anumajjāmi. Tassa mayhaṃ bhāradvāja, pāṇinā gattāni anumajjato pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya. Apissu maṃ bhāradvāja, manussā disvā evamāhaṃsu: "kāḷo samaṇo gotamo"ti. Ekacce manussā evamāhaṃsu: " na kāḷo samaṇo gotamo, sāmo samaṇo gotamo"ti ekacce manussā evamāhaṃsu: " na kāḷo samaṇo gotamo ,na’pi sāmo, maṅguracchavi samaṇo gotamo"ti. Yāvassu me bhāradvāja, tāva parisuddho chavivaṇṇo pariyodāto upahato hoti tāyevappāhāratāya.

Tassa mayhaṃ bhārādvāja, etadahosi: " ye kho keci atītamaddhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā1 kaṭukā vedanā vediyiṃsu,2 etāva paramaṃ nayito bhiyyo. Ye’pi hi keci anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā1 kaṭukā vedanā vediyissanti,3 etāva paramaṃ nayito bhiyyo. Ye’pi hi keci etarahi samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti,4 etāva paramaṃ nayito bhiyyo. Na kho panāhaṃ imāya kaṭukāya dukkarakāriyāya adhigacchāmi uttarimanussadhammā alamariyañāṇadassanavisesaṃ. Siyā nu kho añño maggo bodhāyā"ti.?

Tassa mayhaṃ bhāradvāja, etadahosi: " abhijānāmi kho panā’haṃ pitusakkassa kammante sītāya jambucchāyāya nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharitā. Siyā nukho eso maggo bodhāyā"ti. Tassa mayhaṃ bhāradvāja, satānusārī viññāṇaṃ ahosi: " eso’va5 maggo bodhāyā"ti. Tassa mayhaṃ bhāradvāja, etadahosi: " kiṃ nukho ahaṃ tassa sukhassa bhāyāmi, yaṃ taṃ sukhaṃ aññatreva kāmehi aññatra akusalehi dhammehī"ti. Tassa mayhaṃ bhāradvāja, etadahosi: " na kho ahaṃ tassa sukhassa bhāyāmi, yaṃ taṃ sukhaṃ aññatreva kāmehi aññatra akusalehi dhammehī"ti.

-------------------------

1.Tibbā kharā-machasaṃ 2. Vedayiṃsu-machasaṃ

3. Vedayissanti-machasaṃ 4. Vedayanti-machasaṃ 5. Eseva-machasaṃ.

[BJT Page 756] [\x 756/]

Tassa mayhaṃ bhāradvāja, etadahosi:" na kho taṃ sukaraṃ sukhaṃ adhigantuṃ evaṃ adhimattakasīmānaṃ pattakāyena, yannūnāhaṃ oḷārikaṃ āhāraṃ āhāreyyaṃ odanakummāsa"nti. So kho ahaṃ bhāradvāja, oḷārikaṃ āhāraṃ āhāresiṃ odanakummāsaṃ. Tena kho pana maṃ bhāradvāja, samayena pañcavaggiyā bhikkhū paccupaṭṭhitā honti, " yaṃ kho samaṇo gotamo dhammaṃ adhigamissati, taṃ no ārocessatī"ti yato kho ahaṃ bhāradvāja oḷārikaṃ āhāraṃ āhāresiṃ odanakummāsaṃ. Atha me te pañcavaggiyā bhikkhū nibbijja pakkamiṃsu " bāhuliko1 samaṇo gotamo padhānavibbhanto āvatto bāhullāyā"ti.

So kho ahaṃ bhāradvāja, oḷārikaṃ āhāraṃ āhāretvā balaṃ gahetvā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃjhānaṃ upasampajja vihāsiṃ. Pītiyā ca virāgā upekkhako ca vihāsiṃ. Sato ca sampajāno sukhañca kāyena paṭisaṃvediṃ. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja vihāsiṃ. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā1 adukkhaṃ asukhaṃ2 upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ3 upasampajja vihāsiṃ.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte4 pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ. So anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra udapādiṃ5 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ayaṃ kho me bhāradvāja, rattiyā paṭhame yāme paṭhamā vijjā adhigatā, avijjā vihatā vijjā uppannā tamo vihato aloko uppanno yathā taṃ appamattassa ātāpino pahitattassa viharato.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte4 sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ. So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāmi. Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchadiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yatākammūpage satte pajānāmi, ayaṃ kho me bhāradvāja, rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahītattassa viharato.

------------------------

1.Bāhulliko-machasaṃ.

[BJT Page 758] [\x 758/]

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. So idaṃ dukkhanti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ dukkhanirodhoti yathābhūtaṃ abbhāññāsiṃ. Ayaṃ dukkhanirodhagāmiṇīpaṭipadāti yathābhūtaṃ abbhāññāsiṃ. Ime āsavāti yathābhūtaṃ abbhāññāsiṃ. Ayaṃ āsavasamudayoti yathābhūtaṃ abbhāññāsiṃ. Ayaṃ āsavanirodhoti yathābhūtaṃ abbhāññāsiṃ ayaṃ āsavanirodhagāminīpaṭipadāti yathābhūtaṃ abbhāññāsiṃ. Tassa me evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccittha. Bhavāsavāpi cittaṃ vimuccittha. Avijjāsavā pi cittaṃ vimuccittha. Vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsiṃ. Ayaṃ kho me bhāradvāja, rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato ,āloko uppanno, yathā taṃ appamattassa ātāpino pahītattassa viharatoti.

Evaṃ vutte saṅgāravo māṇavo bhagavantaṃ etadavoca: aṭṭhitavataṃ bhoto gotamassa padhānaṃ ahosi. Sappurisavataṃ bhoto gotamassa padhānaṃ ahosi, yathā taṃ arahato sammāsambuddhassa.

Kinnu kho bho gotama, atthi devāti. Ṭhānaso metaṃ bhāradvāja, viditaṃ yadidaṃ atthi devāti.

Kinnu kho bho gotama, atthi devāti puṭṭho samāno, ṭhānaso metaṃ bhāradvāja, viditaṃ yadidaṃ atthi devāti1 vadesi? Na nu kho bho gotama, evaṃ sante tucchā2 musā hotī’ti.

Atthi devā’ti bhāradvāja, puṭṭho samāno, atthi devā’ti [PTS Page 213] [\q 213/] yo vadeyya. Ṭhānaso me viditāti yo vadeyya, atha khevattha viññūnā purisena3 ekaṃsena niṭṭhaṃ gantabbaṃ4 yadidaṃ atthi devāti.

Kissa pana me bhavaṃ gotamo, ādikeneva na byākāsīti

Uccena sammataṃ kho etaṃ bhāradvāja, lokasmiṃ yadidaṃ atthi devā’ti.

---------------------------

1.Adhidevāti-sīmu. 2.Tucchā-sīmu. 3.Viññūpurisena [PTS] syā 4.Gantuṃvā -syā.

[BJT Page 760] [\x 760/]

Evaṃ vutte saṅgāravo māṇavo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya’ andhakāre vā telapajjotaṃ dhāreyya, ’cakkhumanto rūpāni dakkhintī’ti, evamevaṃ gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

[PTS Page 214] [\q 214/]

Saṅgāravasuttaṃ dasamaṃ.

Brāhmaṇavaggo pañcamo

Tassa vaggassa uddānaṃ

Brahmāyu selassalāyano ghoṭamukho ca brāhmaṇo

Esu caṅkī dhanañjāni vāseṭṭho subha gāravoti.

Idaṃ vaggāna’muddānaṃ

Vaggo gahapati bhikkhu paribbājakanāmako

Rājavaggo brāhmaṇoti pañca majjhimaāgame

Majjhimapaṇṇāsakaṃ samattaṃ