[BJT Vol M - 3] [\z M /] [\w III /]
[PTS Vol M - 3] [\z M /] [\f III /]
[PTS Page 104] [\q 104/]
[BJT Page 264] [\x 264/]

Suttantapiṭake
Majjhimanikāyo
Uparipaṇṇāsako
3 Suññatavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3.3.1
121 Cūḷasuññata suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Atha kho āyasmā ānando sāyanhasamayaṃ paṭisallānā1 vuṭṭhito yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:

Ekamidaṃ bhante, samayaṃ bhagavā sakkesu viharati nāgarakaṃ2 nāma sakyānaṃ nigamo. Tattha me bhante, bhagavatā sammukhā sutaṃ sammukhā paṭiggahitaṃ. Suññatāvihārenāhaṃ ānanda, etarahi bahulaṃ viharāmīti. Kacci me taṃ bhante, sussutaṃ suggahītaṃ3. Sumanasikataṃ sūpadhāritanti.

Taggha te etaṃ ānanda, sussutaṃ suggahītaṃ3. Sumanasikataṃ sūpadhāritaṃ. Pubbepāhaṃ4 ānanda, etarahi pi5 suññatāvihārena bahulaṃ viharāmi. Seyyathāpi ānanda, ayaṃ migaramātupāsādo suñño hatthigavāssavaḷavena, suñño jātarūparajatena, suñño itthi purisasannipātena, atthi cevidaṃ asuññataṃ yadidaṃ bhikkhusaṅghaṃ paṭicca ekattaṃ. Evameva kho ānanda, bhikkhu amanasikaritvā gāmasaññaṃ,amanasikaritvā manussasaññaṃ, araññasaññaṃ paṭicca manasikaroti ekattaṃ. Tassa araññasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati6. So evaṃ pajānāti: ’ye assu darathā gāmasaññaṃ paṭicca, tedha na santi. Ye assu darathā manussasaññaṃ paṭicca tedha na santi. Atthi cevāyaṃ darathamattā yadidaṃ araññasaññaṃ paṭicca ekattanti. So suññamidaṃ saññāgataṃ gāmasaññāyāti pajānāti. Suññamidaṃ saññāgataṃ manussasaññāyāti pajānāti. Atthi cevidaṃ asuññataṃ yadidaṃ araññasaññaṃ paṭicca ekattanti. Iti yaṃ hi kho tattha na hoti, tena taṃ suññaṃ samanupassati. Yaṃ pana tattha [PTS Page 105] [\q 105/] avasiṭṭhaṃ hoti taṃ santamidaṃ atthīti pajānāti. Evampissa esā ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.

---------------------------

1. Patisallānā-syā.  2. Nagarakaṃ-majasaṃ.  3. Suggahitaṃ-sīmu,majasaṃ. Sugahitaṃ-syā.  4. Pubbe cāhaṃ-[PTS] syā. 5. Etarahi ca-[PTS] syā. 6. Vimuccati- [PTS]

[BJT Page 266] [\x 266/]

Puna ca paraṃ ānanda, bhikkhu amasikaritvā manussasaññaṃ amanasikaritvā araññasaññaṃ paṭhavisaññaṃ paṭicca manasikaroti ekattaṃ. Tassa paṭhavisaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. Seyyathāpi ānanda, āsabhacammaṃ1 saṅkusatena suvihataṃ vigatavalikaṃ evameva kho ānanda, bhikkhu yaṃ imissā paṭhaviyā ukkūlavikūlaṃ2 nadīviduggaṃ khāṇukaṇṭakadhānaṃ3 pabbatavisamaṃ, taṃ sabbaṃ amanasikaritvā paṭhavisaññaṃ paṭicca manasikaroti ekattaṃ. Tassa paṭhavisaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaṃ pajānāti: ’ye assu darathā manussasaññaṃ paṭicca, tedha na santi. Ye assu darathā araññasaññaṃ paṭicca, tedha na santi. Atthi cevāyaṃ darathamattā yadidaṃ paṭhavisaññaṃ paṭicca ekattanti. So puññamidaṃ saññāgataṃ manussasaññāyāti pajānāti. Suññamidaṃ saññāgataṃ araññasaññāyāti pajānāti. Atthi cevidaṃ asuññataṃ yadidaṃ paṭhavisaññaṃ paṭicca ekattanti. Iti yaṃ hi kho tattha na hoti. Tena taṃ suññaṃ samanupassati. Yaṃ pana tattha avasiṭṭhaṃ hoti. Taṃ santamidaṃ atthiti pajānāti. Evampissa esā ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.

Puna ca paraṃ ānanda, bhikkhu amanasikaritvā araññasaññaṃ amanasikaritvā paṭhavisaññaṃ ākāsānañcāyatanasaññaṃ paṭicca manasikaroti ekattaṃ. Tassa ākāsānañcāyatanasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaṃ pajānāti: ’ye assu darathā araññasaññaṃ paṭicca, tedha na santi. Ye assu darathā [PTS Page 106] [\q 106/] paṭhavisaññaṃ paṭacca tedha na santi. Atthi cevāyaṃ darathamattā yadidaṃ ākāsānañcāyatanasaññaṃ paṭicca ekatta’nti. So suññamidaṃ saññāgataṃ arañña saññāyāti pajānāti. Suññamidaṃ saññāgataṃ paṭhavisaññāyāti pajānāti. Atthi cevidaṃ asuññataṃ yadidaṃ ākāsānañcāyatanasaññaṃ paṭicca ekattanti. Iti yaṃ hi kho tattha na hoti. Tena taṃ suññaṃ samanupassati. Yaṃ pana tattha avasiṭṭhaṃ hoti, taṃ santamidaṃ atthiti pajānāti. Evampissa esā ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.

Puna ca paraṃ ānanda, bhikkhu amanasikaritvā paṭhavisaññaṃ, amanasikaritvā ākāsānañcāyatanasaññaṃ, viññāṇañcāyatanasaññaṃ paṭicca manasikaroti ekattaṃ. Tassa viññāṇañcāyatanasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaṃ pajānāti: ’ye assu darathā paṭhavisaññaṃ paṭicca, tedha na santi. Ye assu darathā ākāsānañcāyatanasaññaṃ paṭicca tedha na santi. Atthi cevāyaṃ darathamattā yadidaṃ viññāṇañcāyatanasaññaṃ paṭicca ekatta’nti. So suññamidaṃ saññāgataṃ paṭhavisaññāyāti pajānāti. Suññamidaṃ saññāgataṃ ākāsānañcāyatanasaññāyāti pajānāti. Atthi cevidaṃ asuññataṃ yadidaṃ viññāṇañcāyatanasaññaṃ paṭicca ekattanti. Iti yaṃ hi kho tattha na hoti. Tena taṃ suññaṃ samanupassati. Yaṃ pana tattha avasiṭṭhaṃ hoti. Taṃ santamidaṃ atthiti pajānāti. Evampissa esā ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.

--------------------------

1. Usabhacammaṃ-[PTS]  2. Ukkūlavikkūlaṃ-sīmu,majasaṃ.  3. Khānukaṇṭakaṭṭhānaṃ-majasaṃ. Khāṇukaṇṭakādhānaṃ-sīmu.

[BJT Page 268] [\x 268/]

Puna ca paraṃ ānanda, bhikkhu amanasikaritvā ākāsānañcāyatanasaññaṃ amanasikaritvā viññāṇañcāyatanasaññaṃ ākiñcaññāyatanasaññaṃ paṭicca manasikaroti ekattaṃ. Tassa ākiñcaññāyatanasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaṃ pajānāti: ’ye assu darathā ākāsānañcāyatanasaññaṃ paṭicca tedha na santi. Ye assu darathā viññāṇañcāyatanasaññaṃ paṭicca, tedha na santi. Atthi cevāyaṃ darathamattā, yadidaṃ ākiñcaññāyatanasaññaṃ paṭicca ekatta’nti. So suññamidaṃ saññāgataṃ ākāsānañcāyatanasaññāyāti pajānāti. [PTS Page 107] [\q 107/] suññamidaṃ saññāgataṃ viññāṇañcāyatanasaññāyāti pajānāti. Atthi cevidaṃ asuññataṃ yadidaṃ ākiñcaññāyatanasaññaṃ paṭicca ekattanti. Iti yaṃ hi kho tattha na hoti. Tena taṃ suññaṃ samanupassati. Yaṃ pana tattha avasiṭṭhaṃ hoti. Taṃ santamidaṃ atthiti pajānāti. Evampissa esā ānanda, yathābhuccā avipallattā parisuddhā suññatāvakkanti bhavati.

Puna ca paraṃ ānanda, bhikkhu amanasikaritvā viññāṇañcāyatanasaññaṃ amanasikaritvā ākiñcaññāyatanasaññaṃ nevasaññānāsaññāyatanasaññaṃ paṭicca manasikaroti ekattaṃ. Tassa nevasaññānāsaññāyatanasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaṃ pajānāti: ’ye assu darathā viññāṇañcāyatanasaññaṃ paṭicca, tedha na santi. Ye assu darathā ākiñcaññāyatanasaññaṃ paṭicca tedha na santi. Atthi cevāyaṃ darathamattā, yadidaṃ nevasaññānāsaññāyatanasaññaṃ paṭicca ekatta’nti. So suññamidaṃ saññāgataṃ viññāṇañcāyatanasaññāyāti pajānāti. Suññamidaṃ saññāgataṃ ākiñcaññāyatanasaññāyāti pajānāti. Atthi cevidaṃ asuññataṃ yadidaṃ nevasaññānāsaññāyatanasaññaṃ paṭicca ekattanti. Iti yaṃ hi kho tattha na hoti. Tena taṃ suññaṃ samanupassati. Yaṃ pana tattha avasiṭṭhaṃ hoti. Taṃ santamidaṃ atthiti pajānāti. Evampissa esā ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.

Puna ca paraṃ ānanda, bhikkhu amanasikaritvā ākiñcaññāyatanasaññaṃ amanasikaritvā nevasaññānāsaññāyatanasaññaṃ animittaṃ cetosamādhiṃ paṭicca manasikaroti ekattaṃ. Tassa animittaṃ cetosamādhiṃ paṭicca manasikaroti ekattaṃ. Tassa animitte cetosamādhimhi cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaṃ pajānāti: ye assu darathā ākiñcakaññāyatanasaññaṃ paṭicca, tedha na santi. ’Ye assu darathā nevasaññānāsaññāyatanasaññaṃ paṭicca, tedha na santi. Atthi cevāyaṃ darathamattā yadidaṃ imameva kāyaṃ paṭicca saḷāyatanikaṃ [PTS Page 108] [\q 108/] jīvitapaccayā’ti. So suññamidaṃ saññāgataṃ ākiñcaññāyatanasaññāyāti pajānāti. Suññamidaṃ saññāgataṃ nevasaññānāsaññāyatanasaññāyāti pajānāti. Atthi cevidaṃ asuññataṃ yadidaṃ imameva kāyaṃ paṭicca saḷāyatanikaṃ jīvitapaccayāti. Iti yaṃ hi kho tattha na hoti. Tena taṃ suññaṃ samanupassati. Yaṃ pana tattha avasiṭṭhaṃ hoti. Taṃ santamidaṃ atthiti pajānāti. Evampissa esā ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.

[BJT Page 270] [\x 270/]

Puna ca paraṃ ānanda, bhikkhu amanasikaritvā ākiñcaññāyatanasaññaṃ amanasikaritvā nevasaññānāsaññāyatanasaññaṃ animittaṃ cetosamādhiṃ paṭicca manasikaroti ekattaṃ. Tassa animitte cetosamādhimhi cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. So evaṃ pajānāti: ’ayampi kho animitto cetosamādhi abhisaṅkhato ābhisañcetasiko yaṃ kho pana kiñci abhisaṅkhataṃ ābhisañcetasikaṃ, tadaniccaṃ nirodhadhamma’nti pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati. Bhavāsavāpi cittaṃ vimuccati. Avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti. So evaṃ pajānāti: ’ye assu darathā kāmāsavaṃ paṭicca, tedha na santi. Ye assu darathā bhavāsavaṃ paṭicca tedha na santi. Ye assu darathā avijjāsavaṃ paṭicca, tedha na santi. Atthi cevāyaṃ darathamatthā, yadidaṃ imameva kāyaṃ paṭicca saḷāyatanikaṃ jīvitapaccayā’ti. So suññamidaṃ saññāgataṃ kāmāsavenāti pajānāti. Suññamidaṃ saññāgataṃ bhavāsavenāti pajānāti. Suññamidaṃ saññāgataṃ avijjāsavenāti pajānāti. Atthi cevidaṃ asuññataṃ yadidaṃ imameva kāyaṃ paṭicca saḷāyatanikaṃ jīvitapaccayāti. Iti yaṃ hi kho tattha na hoti. Tena taṃ suññaṃ samanupassati yaṃ pana tattha avasiṭṭhaṃ hoti, taṃ santamidaṃ atthiti pajānāti. Evamassa esā ānanda, yathābhuccā [PTS Page 109] [\q 109/] avipallatthā parisuddhā paramānuttarā suññatāvakkanti bhavati.

Yepi hi keci ānanda, atītamaddhānaṃ samaṇā vā brāhmaṇā vā parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja vihariṃsu. Sabbe te imaṃ yeva parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja vihariṃsu. Yepi hi keci ānanda, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharisasanti. Sabbe te imaṃyeva parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharissanti. Yepi hi keci ānanda, etarahi samaṇā vā brāhmaṇā vā parisuddhaṃ paramānuttaraṃ suññataṃ upasampajajja viharanti. Sabbe te imaṃyeva parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharanti. Tasmātiha ānanda, parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharissāmāti. Evaṃ hi vo ānanda, sikkhitabbanti.

Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.

Cūḷasuññatasuttaṃ paṭhamaṃ