[BJT Vol M - 3] [\z M /] [\w III /]
[PTS Vol M - 3] [\z M /] [\f III /]
[PTS Page 118] [\q 118/]
[BJT Page 286] [\x 286/]

Suttantapiṭake
Majjhimanikāyo
Uparipaṇṇāsako
3 Suññatavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3.3.3
123 Acchariyabbhuta suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: acchariyaṃ āvuso abbhutaṃ āvuso, tathāgatassa mahiddhikatā mahānubhāvakatā1 yatra hī nāma tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkha vītivatte jānissati: evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā te bhagavanto ahesuṃ itipi, evaṃ gottā te bhagavanto ahesuṃ itipi, evaṃsīlā te bhagavanto ahesuṃ itipi, evaṃdhammā te bhagavanto ahesuṃ itipi, evaṃ paññā te bhagavanto ahesuṃ itipi, evaṃvihāri te bhagavanto ahesuṃ itipi, evaṃvimuttā te bhagavanto ahesuṃ itipiti.

Evaṃ vutte āyasmā ānando te bhikkhū etadavoca: acchariyā ceva āvuso, tathāgatā acchariyadhammasamannāgatā ca abbhutā ceva āvuso, tathāgatā abbhutadhammasamannāgatā cāti.

[PTS Page 119] [\q 119/]

Ayañca hidaṃ tesaṃ bhikkhūnaṃ antarā kathā vippakatā hoti. Atha kho bhagavā sāyanhasamayaṃ patisallānā vuṭṭhito yenūpaṭṭhānasālā tenupasaṃkami. Upasaṅkamitvā paññatte āsane nisīdi. Nissajja kho bhagavā bhikkhu āmantesi:

Kāyanuttha bhikkhave, etarahi kathāya sannisinnā, kā ca pana vo antarā kathā vippakatāti.

Idha bhante, amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: acchariyaṃ āvuso abbhutaṃ āvuso, tathāgatassa mahiddhikatā mahānubhāvakatā1 yatra hī nāma tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkha vītivatte jānissati: evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā te bhagavantato ahesuṃ itipi, evaṃ gottā te bhagavanto ahesuṃ itipi, evaṃ sīlā te bhagavanto ahesuṃ itipi, evaṃdhammā te bhagavanto ahesuṃ itipi, evaṃ paññā te bhagavanto ahesuṃ itipi, evaṃvihāri te bhagavanto ahesuṃ itipi, evaṃvimuttā te bhagavanto ahesuṃ itipīti. Evaṃ vutte bhante, āyasmā ānando amhe etadavoca: acchariyā ceva āvuso. Tathāgatā acchariyadhammasamannāgatā ca, abbhutā ceva āvuso, tathāgatā abbhutadhammasamannāgatācāti. Ayaṃ kho no bhante, antarā kathā vippakatā. Atha bhagavā anuppattoti.

Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: tasmātiha taṃ ānanda, bhiyyosomattāya paṭibhantu tathāgatassa acchariyā abbhutadhammāti.

--------------------------

1. Mahānubhāvatā-sīmu,majasaṃ, [PTS]

[BJT Page 288] [\x 288/]

Sammukhā metaṃ bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ: sato sampajāno ānanda1, bodhisatto tusitaṃ kāyaṃ upapajjīti yampi bhante, sato sampajāno bodhisatto tusitaṃ kāyaṃ upapajji. Idamahaṃ bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

Sammukhā metaṃ bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ: sato sampajāno ānanda, bodhisatto tusite kāye aṭṭhāsīti. Yampi bhante sato sampajāno bodhisatto tusite kāye aṭṭhāsi. Idampāhaṃ bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

Sammukhā metaṃ bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ: yāvatāyukaṃ ānanda, bodhisatto tusite kāye aṭṭhāsīti. Yampi bhante, yāvatāyukaṃ bodhisatto tusite kāye aṭṭhāsi. Idampāhaṃ bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

Sammukhā metaṃ bhante, bhagavato sutaṃ. Sammukhā paṭiggahitaṃ: sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkamīti. Yampi [PTS Page 120] [\q 120/] bhante, sato sampajāno bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkami, idampāhaṃ bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

Sammukhā metaṃ bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ: yadā ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkami. Atha sadevake loke samārake sabrahmake

Sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso loke pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā, yatthapime candimasuriyā evaṃmahiddhikā evaṃmahānubhāvā ābhāya nānubhonti tatthapi appamāṇo uḷāro obhāso loke pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yepi tattha sattā upapannā, tepi tenobhāsena aññamaññaṃ sañjānanti: aññepi kira bho santi sattā idhūpapannāti. Ayañca dasasahassī lokadhātu saṅkampati sampakampati sampavedhati. Appamāṇo ca uḷāro obhāso loke pātubhavati atikkammeva devānaṃ devānubhāvanti. Yampi bhante, sato sampajāno bodhisatto tusitaṃ kāyaṃ upapajjī. Idampāhaṃ bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

Sammukhā metaṃ bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ: yadā ānanda. Bodhisatto mātukucchiṃ okkanto hoti. Cattāro naṃ devaputtā2 catuddisaṃ ārakkhāya upagacchanti: mā naṃ kho bodhisattaṃ vā bodhisattamātaraṃ vā manusso vā amanusso vā koci vā viheṭhesīti3. Yampi bhante, sato sampajāno bodhisatto tusite kāyaṃ upapajjī. Idampāhaṃ bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

-------------------------

1. Upapajjamāno ānanda- [PTS]  2. Cattāro devaputtā-majasaṃ,sīmu.  3. Vihesiti-syā

[BJT Page 290] [\x 290/]

Sammukhā metaṃ bhante, bhagavato sutaṃ sammukhā paṭiggahitaṃ: yadā ānanda, bodhisatto mātukucchiṃ okkanto hoti. Pakatiyā sīlavatī bodhisattamātā hoti. Viratā pāṇātipātā, viratā adinnādānā. Viratā kāmesu micchācārā, viratā musāvādā, viratā surāmerayamajjapamādaṭṭhānāti. Yampi bhante, yāvatāyukaṃ bodhisatto tusite kāye aṭṭhāsi. Idampāhaṃ bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

[PTS Page 121] [\q 121/]

Sammukhā metaṃ bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ: yadā ānanda, bodhisatto mātukucchiṃ okkanto hoti. Na bodhisattamātu purisesu mānasaṃ upapajjati kāmaguṇūpasaṃhitaṃ. Anatikkamanīyā ca bodhisattamātā hoti kenaci purisena rattacittenāti. Yampi bhante, sato sampajāno bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkami, idampāhaṃ bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

Sammukhā metaṃ bhante. Bhagavato sutaṃ, sammukhā paṭiggahitaṃ: yadā ānanda, bodhisatto mātukucchiṃ okkanto hoti. Lābhinī bodhisattamātā hoti pañcannaṃ kāmaguṇānaṃ. Sā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāretī’ti. Yampi bhante, sato sampajāno bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkami, idampāhaṃ bhante, bhagavato acchariyaṃ abbhūtadhammaṃ dhāremi.

Sammukhā metaṃ bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ: yadā ānanda, bodhisatto mātukucchiṃ okkanto hoti. Na bodhisattamātu kocideva ābādho upapajjati. Sukhinī bodhisattamātā hoti akilantakāyā. Bodhisattañca bodhisattamātā tirokucchigataṃ passati sabbaṅgapaccaṅgaṃ ahīnindriyaṃ. Seyyathāpi ānanda, maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato. Tatrāssa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā. Tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya: ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato. Tatridaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vāti. Evameva kho ānanda, yadā bodhisatto mātukucchiṃ okkanto hoti. Na

Bodhisattamātu kocideva ābādho upapajjati. Sukhīnī bodhisattamātā hoti

Akilantakāyā. Bodhisattañca bodhisattamātā tirokucchigataṃ passati sabbaṅgapaccaṅgaṃ ahīnindriyanti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā

Kāyā cavitvā mātukucchiṃ okkami, idampāhaṃ bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

[PTS Page 122] [\q 122/]

Sammukhā metaṃ bhante. Bhagavato sutaṃ, sammukhā paṭaggahitaṃ: sattāhajāte ānanda, bodhisatte bodhisattamātā kālaṃ karoti. Tusitaṃ kāyaṃ upapajjatī’ti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkami, idampāhaṃ bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

Sammukhā metaṃ bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ: yathā kho panānanda aññā itthikā nava vā dasa vā māse gabbhaṃ kucchinā pariharitvā vijāyanti. Na hevaṃ bodhisattaṃ bodhisattamātā vijāyati. Daseva māsāni bodhisattaṃ bodhisattamātā kucchinā pariharitvā vijāyatī’ti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkami, idampāhaṃ bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

[BJT Page 292] [\x 292/]

Sammukhā metaṃ bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ: yathā kho panānanda, aññā itthikā nisinnā vā nipannā vā vijāyanti. Na hevaṃ bodhisattaṃ bodhisattamātā vijāyati. Ṭhitāva kho bodhisattaṃ bodhisattamātā vijāyatīti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkami, idampāhaṃ bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

Sammukhā metaṃ bhante, bhagavato sutaṃ. Sammukhā paṭiggahitaṃ: yadā ānanda, bodhisatto mātukucchimhā nikkhamati, devā naṃ paṭhamaṃ paṭiggaṇhanti, pacchā manussāti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkami, idampāhaṃ bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

Sammukhā metaṃ bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ: yadā ānanda, bodhisatto mātukucchimhā nikkhamati appattova bodhisatto paṭhaviṃ hoti. Cattāro naṃ devaputtā paṭiggahetvā mātu purato ṭhapenti: ’attamanā devi hohi, mahesakkho te putto uppanno’ti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkami, idampāhaṃ bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

Sammukhā metaṃ bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ: yadā ānanda, bodhisatto mātukucchimhā nikkhamati, visadova nikkhamati amakkhito uddena1 amakkhito semhena, amakkhito ruhirena, amakkhito [PTS Page 123] [\q 123/] kenaci asucinā suddho visado. Seyyathāpi ānanda, maṇiratanaṃ kāsike vatthe nikkhittaṃ, neva maṇiratanaṃ kāsikaṃ vatthaṃ makkheti. Nāpi kāsikaṃ vatthaṃ maṇiratanaṃ makkheti. Taṃ kissa hetu: ubhinnaṃ suddhattā. Evameva kho ānanda, yadā bodhisatto mātukucchimhā nikkhamati, visadova nikkhamati amakkhito uddena amakkhito semhena amakkhito ruhirena amakkhito kenaci asucīnā suddho visadoti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkami, idampāhaṃ bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

Sammukhā metaṃ bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ: yadā ānanda, bodhisatto mātukucchimhā nikkhamati. Dve udakassa dhārā antalikkhā pātubhavanti ekā sītassa ekā uṇhassa, yena bodhisattassa udakakiccaṃ karonti2 mātu cāti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkami, idampāhaṃ bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

Sammukhā metaṃ bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ: sampati jāto ānanda, bodhisatto samehi pādehi paṭhaviyaṃ patiṭṭhahitvā uttarābhimukho sattapadavītihārena gacchati. Setamhi chatte anuhīramāne3 sabbā ca disā viloketi āsabhiṃ ca vācaṃ bhāsati: ’aggohamasmi lokassa, seṭṭhohamasmi lokassa, jeṭṭhohamasmi lokassa, ayamantimājāti, natthidāni punabbhavo’ti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkami, idampāhaṃ bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremi.

--------------------------

1. Udena-majasaṃ. 2. Karoti-syā.  3. Anubhīramāne-  Anudhāriyamāne-sīmu,majasaṃ. [PTS]

[BJT Page 294] [\x 294/]

Sammukhā metaṃ bhante, bhagavato sutaṃ, sammukhā paṭiggahitaṃ: yadā ānanda, bodhisatto mātukucchimhā nikkhamati. Atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso loke pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Yāpi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā, yatthapime candimasuriyā evaṃ mahiddhikā evaṃ mahānubhāvā ābhāya nānubhonti. Tatthapi [PTS Page 124] [\q 124/] appamāṇo uḷāro obhāso loke pātubhavati atikkammeva devānaṃ devānubhāvaṃ, yepi tattha sattā upapannā, tepi tenobhāsena aññamaññaṃ sañjānanti: aññepi kira bho santi sattā idhūpapannāti. Ayañca dasasahassī lokadhātu saṅkampati, sampakampati, sampavedhati. Appamāṇo ca uḷāro obhāso loke pātubhavati atikkamme va devānaṃ devānubhāvanti. Yampi bhante, sato sampajāno ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkami, idampāhaṃ bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremīti.

Tasmātiha tvaṃ ānanda, idampi tathāgatassa acchariyaṃ abbhutadhammaṃ dhārehi. Idhānanda, tathāgatassa viditā vedanā uppajjanti. Viditā upaṭṭhahanti. Viditā abbhatthaṃ gacchanti. Viditā saññā uppajjanti viditā upaṭṭhahanti. Viditā abbhatthaṃ gacchanti. Viditā vitakkā uppajjanti. Viditā upaṭṭhahanti. Viditā abbhatthaṃ gacchanti. Idampi kho tvaṃ ānanda, tathāgatassa acchariyaṃ abbhutadhammaṃ dhāremi.

Yampi bhante, bhagavato viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhanthaṃ gacchanti, viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Idampāhaṃ bhante bhagavato acchariyaṃ abbhutadhammaṃ dhāremīti.

Idamavoca āyasmā ānando, samanuñño satthā ahosi. Attamanā ca te bhikkhu āyasmato ānandassa bhāsitaṃ abhinandunti.

Acchariyabbhuta suttaṃ tatiyaṃ