[BJT Vol M - 3] [\z M /] [\w III /]
[PTS Vol M - 3] [\z M /] [\f III /]
[PTS Page 124] [\q 124/]
[BJT Page 296] [\x 296/]

Suttantapiṭake
Majjhimanikāyo
Uparipaṇṇāsako
3 Suññatavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3.3.4
124 Bakkula suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ āyasmā bakkulo1 rājagahe viharati veḷuvane kalandakanivāpe. Atha kho acelakassapo2 āyasmato bakkulassa3 purāṇagihīsahāyo [PTS Page 125] [\q 125/] yenāyasmā bakkulo1 tenupasaṅkami. Upasaṅkamitvā āyasmatā bakkulena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho acelakassapo2 āyasmantaṃ bakkulaṃ etadavoca:

Kīvaciraṃ pabbajitosi, āvuso bakkulāti:

Asīti me āvuso vassāni pabbajitassāti.

Imehi pana te āvuso bakkula, asītiyā vassehi katikkhattuṃ methuno dhammo patisevitoti:

Na kho maṃ āvuso kassapa, evaṃ pucchitabbaṃ: ’imehi pana te āvuso bakkula, asītiyā vassehi katikkhattuṃ methuno dhammo patisevito’ti. Evañca kho maṃ āvuso kassapa, pucchitabbaṃ: ’imehi pana te āvuso bakkula, asītiyā vassehi katikkhattuṃ kāmasaññā uppannapubbā’ti.

Imehi pana te āvuso, bakkula. Asītiyā vassehi katikkhattuṃ kāmasaññā uppannapubbāti.

Asīti me āvuso kassapa, vassāni pabbajitassa, nābhijānāmi kāmasaññaṃ uppannapubbaṃ.

Yampāyasmā bakkulo asītiyā vassehi nābhijānāti kāmasaññaṃ uppannapubbaṃ, idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi byāpādasaññaṃ uppannapubbaṃ, idampi mayaṃ āyasmanto bakkulassa accariyaṃ abbhutadhammaṃ dhārema.Vihiṃsāsaññaṃ uppannapubbaṃ.

Yampāyasmā bakkulo asītiyā vassehi nābhijānāti vihiṃsāsaññaṃ uppannapubbaṃ, idampi mayaṃ āyasmanto bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi kāmavitakkaṃ uppannapubbaṃ, yampāyasmā bakkulo asitiyā vassehi nābhijānāti byāpādavitakkaṃ uppannapubbaṃ, idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso, vassāni pabbajitassa nābhijānāmi byāpādavitakkaṃ uppannapubbaṃ, yampāyasmā bakkulo asītiyā vassehi nābhijānāti vihiṃsāvitakkaṃ uppannapubbaṃ, idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhūtadhammaṃ dhārema.

[PTS Page 126] [\q 126/]

--------------------------

1. Bākulo-majasaṃ. 2. Acelo kassapo-syā.  3. Bākulassa-majasaṃ.

[BJT Page 298] [\x 298/]

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi gahapati civaraṃ sāditā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cīvaraṃ sāditā idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi satthena cīvaraṃ chinditā.

Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cīvaraṃ chinditā idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi sūciyā cīvaraṃ sibbitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cīvaraṃ sibbitā idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi rajanena cīvaraṃ rajitā. Yampāyasmā bakkulo asitiyā vassehi nābhijānāti cīvaraṃ rajitā idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi kaṭhine1 cīvaraṃ sibbitā.

Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cīvaraṃ sibbitā idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi sabrahmacārī cīvarakamme byāpāritā2 yampāyasmā bakkulo asītiyā vassehi nābhijānāti cīvaraṃ byāpāritā2 idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi nimantanaṃ sāditā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti nimantanaṃ sāditā idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi evarūpaṃ cittaṃ uppannapubbaṃ: ahovata maṃ koci nimanteyyāti. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cittaṃ uppannapubbaṃ idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi antaraghare nisīditā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti antaraghare nisīditā. Idampi mayaṃ āyasmanto bakkulassa acchariyaṃ abbhutadhammaṃ dhārema. Asīti me āvuso vassāni pabbajitassa nābhijānāmi antaraghare bhuñjitā. Yampāyasmā bakkulo

Asītiyā vassehi nābhijānāti antaraghare bhuñjitā. Idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhadhadada

Dhārema.

Asīti me āvuso vassāni pabbajitassa, nābhijānāmi mātugāmassa anubyañjenaso nimittaṃ gahetā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti nimittaṃ gahetā idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema. Asīti me āvuso vassāni pabbajitassa nābhijānāmi mātugāmassa dhammaṃ desitā, antamaso

Catuppadampi gāthaṃ. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti antamaso catuppadampi gāthaṃ.

Idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutaṃ dhammaṃ dhārema.

Asīti me āvuso vassāni pabbajitassa, nābhijānāmi bhikkhuṇūpassayaṃ upasaṅkamitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti bhikkhuṇūpassayaṃ upasaṅkamitā idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso vassāni pabbajitassa, nābhijānāmi bhikkhuṇīyā dhammaṃ desitā yampāyasmā bakkulo asītiyā vassehi nābhijānāti bhikkhuṇīyā dhammaṃ desitā idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso vassāni pabbajitassa nābhijānāmi sikkhamānāya dhammaṃ desitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti sikkhamānāya dhammaṃ desitā idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhammaṃ dhārema

Asīti me āvuso vassāni pabbajitassa, nābhijānāmi sāmaṇeriyā dhammaṃ desitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti sāmaṇeriyā dhammaṃ desitā. Idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi pabbājetā yampāyasmā bakkulo asītiyā vassehi nābhijānāti pabbājetā idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi upasampādetā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti upasampādetā idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi nissayaṃ dātā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti nissayaṃ dātā idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi sāmaṇeraṃ upaṭṭhāpetā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti sāmaṇeraṃ upaṭṭhāpetā idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

--------------------------

1. Kathine-majasaṃ.  2. Sabrahmacārīnaṃ cīvarakamme vicāritā-majasaṃ,syā.

[BJT Page 300] [\x 300/]

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi jantāghare nahāyitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti jantāghare nahāyitā idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso, vassāni pabbajitassa, nābhijānāmi cuṇṇena nahāyitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cuṇṇena nahāyitā idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso vassāni pabbajitassa, nābhijānāmi sabrahmacārī [PTS Page 127] [\q 127/] gattaparikamme vyāpāritā1 yampāyasmā bakkulo asītiyā vassehi nābhijānāti sabrahmacārī gattaparikamme vyāpāritā1 idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso vassāni pabbajitassa, nābhijānāmi ābādhaṃ uppannapubbaṃ antamaso gaddūhanamattampi. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti ābādhaṃ uppannapubbaṃ antamaso gaddūhanamattampi idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso vassāni pabbajitassa, nābhijānāmi bhesajjaṃ pariharitā2 antamaso harītakīkhaṇḍampi. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti bhesajjaṃ pariharitā2 antamaso harītakīkhaṇḍampi idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso vassāni pabbajitassa, nābhijānāmi apassenakaṃ apassetā3 yampāyasmā bakkulo asītiyā vassehi nābhijānāti apassenakaṃ apassetā3 idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso vassāni pabbajitassa, nābhijānāmi seyyaṃ kappetā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti.

Seyyaṃ kappetā idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Asīti me āvuso vassāni pabbajitassa, nābhijānāmi gāmantasenāsane vassaṃ upagantā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti gāmantasenāsane vassaṃ upagantā. Idampi mayaṃ ayasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Sattāhameva kho ahaṃ āvuso, saraṇo raṭṭhapiṇḍaṃ bhuñjiṃ. Atha aṭṭhamiyaṃ aññā udapādi. Yampāyasmā bakkulo sattāhameva saraṇo raṭṭhapiṇḍaṃ bhuñji, atha aṭṭhamiyaṃ aññā udapādi. Idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

Labheyyāhaṃ āvuso bakkula, imasmiṃ dhammavinaye pabbajjaṃ, labheyyaṃ upasampadanti.

Alattha kho acelakassapo imasmiṃ dhammavinaye pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno kho panāyasmā kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro kho panāyasmā kassapo arahataṃ ahosi.

-------------------------

1. Vicāritā-majasaṃ. 2. Upaharitā-majasaṃ.  3. Apassayitā-sīmu,majasaṃ.

[BJT Page 302] [\x 302/]

Atha kho āyasmā bakkulo aparena samayena apāpuraṇaṃ1 ādāya vihārena vihāraṃ upasaṅkamitvā evamāha: abhikkamathāyasmanto, abhikkamathāyasmanto, ajja me parinibbānaṃ bhavissatī’ti.

Yampāyasmā bakkulo apāpuraṇaṃ1 ādāya vihārena vihāraṃ upasaṅkamitvā evamāha: ’abhikkamathāyasmanto, abhikkamathāyasmanto, ajja me parinibbānaṃ bhavissatī’ti. Idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhārema.

[PTS Page 128] [\q 128/]

Atha kho āyasmā bakkulo majjhe bhikkhusaṅghassa nisinnakova parinibbāyi.

Yampāyasmā bakkulo majjhe bhikkhusaṅghassa nisinnakova parinibbāyi. Idampi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutadhammaṃ dhāremāti.

Bakkulasuttaṃ catutthaṃ.

--------------------------

1. Avāpuraṇaṃ-majasaṃ.