[BJT Vol M - 3] [\z M /] [\w III /]
[PTS Vol M - 3] [\z M /] [\f III /]
[PTS Page 128] [\q 128/]
[BJT Page 304] [\x 304/]

Suttantapiṭake
Majjhimanikāyo
Uparipaṇṇāsako
3 Suññatavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3.3.5
125 Dantabhūmi suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena aciravato samaṇuddeso araññakuṭikāyaṃ viharati. Atha kho jayaseno rājakumāro jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena aciravato samaṇuddeso tenupasaṅkami. Upasaṅkamitvā aciravatena samaṇuddesena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jayaseno rājakumāro aciravataṃ samaṇuddesaṃ etadavoca: sutaṃ metaṃ bho aggivessana, idha bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggata’nti.

Evametaṃ rājakumāra, evametaṃ rājakumāra, idha bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggatanti.

Sādhu me bhavaṃ aggivessano yathāsutaṃ yathāpariyattaṃ dhammaṃ desetūti.

Na kho te ahaṃ rājakumāra, sakkomi yathāsutaṃ yathāpariyattaṃ dhammaṃ desetuṃ. Ahaṃ carahi1 te rāja kumāra, yathāsutaṃ yathāpariyattaṃ dhammaṃ deseyyaṃ, tvañca me bhāsitassa atthaṃ na ājāneyyāsi. So mamassa kilamatho, sā mamassa vihesāti.

[PTS Page 129] [\q 129/]

Desetu me bhavaṃ aggivessano yathāsutaṃ yathāpariyattaṃ dhammaṃ, appevanāmāhaṃ bhoto aggivessanassa bhāsitassa atthaṃ ājāneyyanti.

Deseyyaṃ kho te ahaṃ rājakumāra, yathāsutaṃ yathāpariyattaṃ dhammaṃ, sace me tvaṃ bhāsitassa atthaṃ ājāneyyāsi iccetaṃ kusalaṃ. No ce me tvaṃ bhāsitassa atthaṃ ājāneyyāsi. Yathā sake tiṭṭheyyāsi na maṃ tattha uttariṃ paṭipuccheyyāsīti.

Desetu me bhavaṃ aggivessano yathāsutaṃ yathāpariyattaṃ dhammaṃ. Sace ahaṃ bhoto aggivessanassa bhāsitassa atthaṃ ājānissāmi. Iccetaṃ kusalaṃ, no ce ahaṃ bhoto aggivessanassa bhāsitassa atthaṃ ājānissāmi. Yathā sake tiṭṭhissāmi. Nāhaṃ tattha bhavantaṃ aggivessanaṃ uttariṃ paṭipucchissāmīti.

Atha kho aciravato samaṇuddeso jayasenassa rājakumārassa yathāsutaṃ yathāpariyattaṃ dhammaṃ desesi. Evaṃ vutte jayaseno rājakumāro aciravataṃ samaṇuddesaṃ etadavoca: ’aṭṭhānametaṃ bho aggivessana, anavakāso yaṃ bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggata’nti. Atha kho jayaseno rājakumāro aciravatassa samaṇuddesassa aṭṭhānatañca anavakāsatañca pavedetvā uṭṭhāyāsanā pakkāmi.

-------------------------

1. Ahañca hi-sīmu,majasaṃ.

[BJT Page 306] [\x 306/]

Atha kho aciravato samaṇuddeso acirapakkante jayasene rājakumāre yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho aciravato samaṇuddeso yāvatako ahosi jayasenena rājakumārena saddhiṃ kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi.

Evaṃ vutte bhagavā aciravataṃ samaṇuddesaṃ etadavoca: ’taṃ kutettha aggivessana, labbhā yaṃ taṃ nekkhammena ñātabbaṃ, nekkhammena daṭṭhabbaṃ, nekkhammena pattabbaṃ, nekkhammena sacchikātabbaṃ, taṃ vata jayaseno rājakumāro kāmamajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno [PTS Page 130] [\q 130/] kāmapariyesanāya ussukko1 ñassati vā dakkhiti vā sacchī vā karissatī’ti netaṃ ṭhānaṃ vijjati. Seyyathāpissu aggivessana, dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, dve hatthidammā vā assadammā vā godammā vā adantā avinītā. Taṃ kiṃ maññasi aggivessana, ye te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, api nu te dantāva dantakāraṇaṃ gaccheyyuṃ, dantāva dantabhūmiṃ sampāpuṇeyyunti.

Evaṃ bhante.

Ye pana te dve hatthidammā vā assadammā vā godammā vā adantā avinītā, api nu te adantāva dantakāraṇaṃ gaccheyyuṃ. Adantāva dantabhūmiṃ sampāpuṇeyyuṃ. Syethāpi te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītāti:

No hetaṃ bhante.

Evameva kho aggivessana, yaṃ taṃ nekkhammena ñātabbaṃ nekkhammena daṭṭhabbaṃ nekkhammena pattabbaṃ nekkhammena sacchikātabbaṃ, taṃ vata jayaseno rājakumāro kāmamajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāmapariyesanāya ussukko ñassati vā dakkhiti vā sacchī vā karissatīti netaṃ ṭhānaṃ vijjati.

Syethāpi aggivessana, gāmassa vā nigamassa vā avidūre mahāpabbato, tamenaṃ dve sahāyakā tamhā gāmā vā nigamā vā nikkhamitvā hatthavilaṅghakena yena so pabbato, tenupasaṅkameyyuṃ. Upasaṅkamitvā eko sahāyako heṭṭhā pabbatapāde tiṭṭheyya. Eko sahāyako uparipabbataṃ āroheyya. Tamenaṃ heṭṭhā pabbatapāde ṭhito sahāyako uparipabbate ṭhitaṃ sahāyakaṃ evaṃ vadeyya: ’yaṃ samma kiṃ tvaṃ passasi uparipabbate ṭhito’ti: so evaṃ vadeyya: ’passāmi

-------------------------

1. Ussuko-majasaṃ.

[BJT Page 308] [\x 308/]

Kho ahaṃ samma, upari pabbate ṭhito ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyanti. So evaṃ vadeyya: aṭṭhānaṃ kho etaṃ [PTS Page 131] [\q 131/] samma, anavakāso yaṃ tvaṃ uparipabbate ṭhito pasesayyāsi ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇī rāmaṇeyyakanti. Tamenaṃ uparipabbate ṭhito sahāyako heṭṭhimapabbatapādaṃ orohitvā taṃ sahāyakaṃ bāhāyaṃ gahetvā uparipabbataṃ āropetvā muhuttaṃ assāsetvā evaṃ vadeyya: ’yaṃ samma kiṃ tvaṃ passasi uparipabbate ṭhitoti. So evaṃ vadeya: ’passāmi kho ahaṃ samma, uparipabbate ṭhito ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakanti. So evaṃ vadeyya: ’idāneva kho te samma, bhāsitaṃ: ’mayaṃ evaṃ ājānāma: aṭṭhānaṃ kho etaṃ samma, anavakāso yaṃ tvaṃ uparipabbate ṭhito passeyyāsi ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakanti. Idāneva ca pana te bhāsitaṃ: ’mayaṃ evaṃ ājānāma: passāmi kho ahaṃ samma, uparipabbate ṭhito ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakanti. So evaṃ vadeyya: tathā hi panāhaṃ samma, iminā mahatā pabbatena āvuto daṭṭheyyaṃ nāddasanti.

Evameva kho ato mahantatarena kho aggivessana, avijjā khandhena jayaseno rājakumaro āvuto1 nivuto ovuto, pariyonaddho. So vata yaṃ taṃ nekkhammena ñātabbaṃ, nekkhammena daṭṭhabbaṃ, nekkhammena pattabbaṃ, nekkhammena sacchikātabbaṃ, taṃ vata jayaseno rājakumāro kāmamajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāmapariyesanāya ussuko ñassati vā dakkhiti vā sacchi vā karissatīti netaṃ ṭhānaṃ vijjati. Sace kho taṃ aggivessana, jayasenassa rājakumārassa imā dve upamā paṭibhāseyyuṃ anacchariyaṃ te jayaseno rājakumāro pasīdeyya: pasanno ca te pasannākāraṃ kareyyāti.

Kuto pana maṃ bhante, jayasenassa rājakumārassa imā dve upamā paṭibhāsissanti anacchariyā pubbe assutapubbā. Seyyathāpi bhagavantanti.

[PTS Page 132] [\q 132/]

Seyyathāpi aggivessana, rājā khattiyo muddhāvasitto nāgavanikaṃ āmanteti: tvaṃ samma nāgavanika, rañño nāgaṃ abhiruhitvā nāgavanaṃ pavisitvā āraññakaṃ nāgaṃ atipassitvā rañño nāgassa gīvāya2 upanibandhāhīti. Evaṃ devāti kho aggivessana, nāgavaniko rañño khattiyassa muddhāvasittassa paṭissutvā rañño nāgaṃ abhiruhitvā nāgavanaṃ pavisitvā āraññakaṃ nāgaṃ atipassitvā rañño nāgassa gīvāya2 upanibandhati. Tamenaṃ rañño nāgo abbhokāsaṃ nīharati. Ettāvatā ca kho aggivessana, āraññako nāgo abbhokāsaṃ gato hoti. Ettha gedhā hi aggivessana, āraññakā nāgā yadidaṃ nāgavanaṃ, tamenaṃ nāgavaniko rañño khattiyassa muddhāvasittassa āroceti; abbhokāsagato kho deva, āraññako nāgoti.

--------------------------

1.Ovuṭo5majasaṃ. 2.Gīvāyaṃ-sīmu,majasaṃ.

[BJT Page 310] [\x 310/]

Atha kho aggivessana tamenaṃ rājā khattiyo muddhāvasitto hatthidamakaṃ āmantesi: ehi tvaṃ samma hatthidamaka, āraññakaṃ nāgaṃ damayāhi āraññakānañceva sīlānaṃ abhinimmadanāya, āraññakānañceva sarasaṅkappānaṃ abhinimmadanāya, āraññakānañceva darathakilamathapariḷāhānaṃ abhinimmadanāya, gāmante abhiramāpanāya, manussakantesu sīlesu samādapanāyāti. Evaṃ devāti kho aggivessana, hatthidamako rañño khattiyassa muddhāvasittassa paṭissutvā mahantaṃ thamhaṃ paṭhaviyaṃ nikhaṇitvā āraññakassa nāgassa gīvāyaṃ uparibandhati. Āraññakānañceva sīlānaṃ abhinimmadanāya, āraññakānañceva sarasaṅkappānaṃ abhinimmadanāya, āraññakānañceva darathakilamathapariḷāhānaṃ abhinimmadanāya, gāmante abhiramāpanāya manussa kantesu sīlesu samādapanāya. Tamenaṃ hatthidamako yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā pori bahujanakantā bahujanamanāpā, tathārūpāhi vācāhi samudācarati. Yato kho aggivessana, āraññako nāgo hatthidamakassa yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā [PTS Page 133] [\q 133/] bahujanamanāpā, tathārūpāhi vācāhi samudācariyamāno sussūsati. Sotaṃ odahati. Aññā cittaṃ upaṭṭhapeti. Tamenaṃ hatthidamako uttariṃ tiṇaghāsodakaṃ anuppavecchati.

Yato kho aggivessana āraññako nāgo hatthidamakassa tiṇaghāsodakaṃ patigaṇhāti.1 Tatra hatthidamakassa evaṃ hoti: jivissati khodāni2 āraññako3 nāgo’ti. Tamenaṃ hatthidamako uttariṃ kāraṇaṃ kāreti. Ādiya bho, nikkhipa bhoti. Yato kho aggivessana, āraññako nāgo hatthidamakassa ādānanikkhepe vacanakaro hoti ovādapatikaro.4 Tamenaṃ hatthidamako uttariṃ kāraṇaṃ kāreti. Abhikkama bho, paṭikkama bhoti. Yato kho aggivessana, āraññako nāgo hatthidamakassa abhikkamapaṭikkame vacanakaro5 hoti, ovāda patikaro. Tamenaṃ hatthidamako uttariṃ kāraṇaṃ kāreti. Uṭṭhaha bho, nisīda bhoti.6 Yato kho aggivessana, āraññako nāgo hatthidamakassa uṭṭhānanisajjāya7 vacanakaro hoti, ovādapatikaro. Tamenaṃ hatthidamako uttariṃ āneñjaṃ nāma kāraṇaṃ kāreti. Mahanta’ssa phalakaṃ soṇḍāya upanibandhati. Tomārahattho ca puriso upari gīvāya nisinno hoti. Samantato ca tomarahatthā purisā parivāretvā ṭhitā honti. Hatthidamako ca dīgha tomarayaṭṭhiṃ gahetvā purato ṭhito hoti. So āneñjakaraṇaṃ kāriyamāno neva purime pāde copeti, na pacchime pāde copeti, na purimaṃ kāyaṃ copeti, na pacchimaṃ kāyaṃ copeti. Na sīsaṃ

-------------------------

1. Paṭiggaṇhāti-majasaṃ,syā. 6. Nisajja bhoti-syā. 2. Jīvissati nukho dāni-sīmu,[PTS] 7. ]Uṭṭhānanipajjāya-syā. 3. Rañño- [PTS] 4. Ovādappaṭikaro-majasaṃ. 5. Abhikkamapaṭikkama vacanakaro-sīmu,majasaṃ.

[BJT Page 312] [\x 312/]

Copeti. Na kaṇṇe copeti. Na dante copeti. Na naṅguṭṭhaṃ copeti. Na soṇḍaṃ copeti. So hoti āraññako nāgo khamo sattippahārānaṃ asippahārānaṃ usuppahārānaṃ parasatthappahārānaṃ1 bheripaṇava2 vaṃsasaṅkhadeṇḍima3ninnādasaddānaṃ sabbavaṅkadosanihitaninnītakasāvo rājaraho rājabhoggo rañño aṅganteva saṅkhaṃ gacchati.

[PTS Page 134] [\q 134/]

Evameva kho aggivessana, idha tathāgato loke upapajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrahmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti.

Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: "sambādho gharāvāso rajāpatho, abbhākāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya"nti: so aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñāti parivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.

Ettāvatā kho aggivessana, ariyasāvako abbhokāsagato hoti. Ettha gedhā hi aggivessana, devamanussā, yadidaṃ pañcakāmaguṇā. Tamenaṃ tathāgato uttariṃ vineti: ’ehi tvaṃ bhikkhū sīlavā hohi. Pātimokkhasaṃvarasaṃvuto viharāhi, ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhassu sikkhāpadesū’ti.

Yato kho aggivessana, ariyasāvako sīlavā hoti. Pātimokkhasaṃvarasaṃvuto viharati. Ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Tamenaṃ tathāgato uttariṃ vineti. ’Ehi tvaṃ bhikkhu indriyesu guttadvāro hohi. Cakkhunā rūpaṃ disvā mā nimittaggāhī. Mānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajja. Rakkha cakkhundriyaṃ. Cakkhundriye saṃvaraṃ āpajja. Sotena saddaṃ sutvā mā nimittaggāhī. Mānubyañjanaggāhī. Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajja. Rakkha sotindiyaṃ. Sotindriye saṃvaraṃ āpajja. Ghānena gandhaṃ ghāyitvā mā nimittaggāhī. Mānubyañjanaggāhī. Yatvādhikaraṇamenaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajja. Rakkha ghānindriyaṃ. Ghānindriye saṃvaraṃ āpajja. Jivhāya rasaṃ sāyitvā mā nimittaggāhī. Mānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajja. Rakkha jivhindriyaṃ. Jivhindriye saṃvaraṃ āpajja. Kāyena phoṭṭhabbaṃ phusitvā mā nimittaggāhī. Mānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajja. Rakkha kāyindriyaṃ. Kāyindriye saṃvaraṃ āpajja. Manasā dhammaṃ viññāya mā nimittaggāhī. Mānubyañjanaggāhī, yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajja. Rakkha manindriyaṃ. Manindriye

Saṃvaraṃ āpajjā’ti.

--------------------------

1. Parasattuppahārānaṃ-siyā, [PTS]  Sarasattappahārānaṃ-sīmu,majasaṃ. 2. Tinava-[PTS] paṇḍa-syā. 3. Diṇḍima-sīmu,syā,ḍiṇḍima-majasaṃ.

[BJT Page 314] [\x 314/]

Yato kho aggivessana, ariyasāvako indriyesu guttadvāro hoti. Tamenaṃ tathāgato uttariṃ vineti. Ehi tvaṃ bhikkhu, bhojane mattaññu hohi. Paṭisaṅkhāyoniso āhāraṃ āhāreyyāsi. Neva davāya na madāya na maṇḍanāya na vibhusanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya, vihiṃsūparatiyā brahmacariyānuggahāya. Iti purāṇañca vedanaṃ paṭihaṅkhāmi. Navañca vedanaṃ na uppādessāmi. Yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti.

Yato [PTS Page 135] [\q 135/] kho aggivessana, ariyasāvako bhojane mattaññū hoti. Tamenaṃ tathāgato uttariṃ vineti: ehi tvaṃ bhikkhu jāgariyaṃ anuyutto viharāhi. Divasaṃ caṅkamena nisajjāya avaraṇīyehi dhammehi cittaṃ parisodhehi. Rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhehi. Rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeyyāsi pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasi karitvā rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisassāya āvaraṇīyehi dhammehi cittaṃ parisodhehī’ti.

Yato kho aggivessana, ariyasāvako jāgariyaṃ anuyutto hoti. Tamenaṃ tathāgato uttariṃ vineti: ’ehi tvaṃ bhikkhu satisampajaññena samannāgato hohi. Abhikkante paṭikkante sampajānakārī ālokite vilokite sampajānakārī sammiñjite pasārite sampajānakārī saṅghāṭipattacīvaradhāraṇe sampajānakārī asite pīte khāyite sāyite sampajānakārī uccārapassāvakamme sampajānakārī gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hohī’ti.

Yato kho aggivessana, ariyasāvako satisampajaññena samannāgato hoti, tamenaṃ tathāgato uttariṃ vineti: ehi tvaṃ bhikkhu vivittaṃ senāsanaṃ bhaja, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjanti. So vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya avyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno, thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vupasantacitto. Uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ [PTS Page 136] [\q 136/] pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

[BJT Page 316] [\x 316/]

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalikaraṇe kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Seyyathāpi aggivessana, hatthidamako mahantaṃ thambhaṃ paṭhaviyaṃ nikhaṇitvā āraññakassa nāgassa gīvāyaṃ upanibandhati. Āraññakānañceva sīlānaṃ abhinimmadanāya, āraññakānañceva sarasaṅkappānaṃ abhinimmadanāya, āraññakānañceva darathakilamathapariḷāhānaṃ abhinimmadanāya, gāmante abhiramāpanāya, manussakantesu sīlesu sampādanāya1 evameva kho aggivessana, ariyasāvakassa ime cattāro satipaṭṭhānā cetaso upanibandhanā honti. Gehasitānañceva sīlānaṃ abhinimmadanāya, gehasitānañceva sarasaṅkappānaṃ abhinimmadanāya, gehasitānañceva darathakilamathapariḷāhānaṃ abhinimmadanāya, ñāyassa adhigamāya nibbānassa sacchikiriyāya.

Tamenaṃ tathāgato uttariṃ vineti: ehi tvaṃ bhikkhu, kāye kāyānupassī viharāhi. Mā ca kāmūpasaṃhitaṃ1 vitakkaṃ vitakkesi. Vedanāsu vedanānupassī viharāhi. Mā ca kāmūpasaṃhitaṃ1 vitakkaṃ vitakkesi. Citte cittānupassī viharāhi. Mā ca kāmūpasaṃhitaṃ1 vitakkaṃ vitakkesi. Dhammesu dhammānupassi viharāhi. Mā ca kāmūpasaṃhitaṃ2 vitakkaṃ vitakkesī’ti. So vitakkavicāranaṃ vupasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassa domanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhā sati pārisuddhiṃ catutthaṃ jhānaṃ upasmapajja viharati.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese muhubhute kammaṇiye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ pubbe nivāsaṃ anussarati. Seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tissopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātiyo jātisahassampi jātisatasahassampi, anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe; ’amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato vuto amutra upapādī, tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamahāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhute kammaṇīye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati vacamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vata pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anūpavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaṇīye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So idaṃ dukkhanti yathābhūthaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminīpaṭipadāti yathābhūtaṃ pajānāti. Ime āsavāti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminīpaṭipadāti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati. Bhavāsavāpi cittaṃ vimuccati. Avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti.

--------------------------

1. Kāyūpasaṃhitaṃ-[PTS] 2. Dhammūpasaṃhitaṃ-[PTS]

[BJT Page 318] [\x 318/]

So hoti, bhikkhu khamo sītassa uṇhassa jīghacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ [PTS Page 137] [\q 137/] vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti. Sabbarāgadosamohanihataninnītakasāvo āhuṇeyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.

Mahallako cepi aggivessana, rañño nāgo adanto avinīto kālaṃkaroti. Adantamaraṇaṃ mahallako rañño nāgo kālaṅkatotveva saṅkhaṃ gacchati. Majjhimo cepi aggivessana, rañño nāgo adanto avinīto kālaṃkaroti. Adantamaraṇaṃ majjhimo rañño nāgo kālaṅkatotveva saṅkhaṃ gacchati. Daharo cepi aggivessana, rañño nāgo adanto avinīto kālaṃkaroti. Adantamaraṇaṃ daharo rañño nāgo kālaṅkakatotveva saṅkhaṃ gacchati. Evameva kho aggivessana thero cepi bhikkhu akhīṇāsavo kālaṃkaroti. Adantamaraṇaṃ thero bhikkhu kālaṅkakatotveva saṅkhaṃ gacchati. Majjhimo cepi aggivessana bhikkhu akhīṇāsavo kālaṃkaroti. Adantamaraṇaṃ thero bhikkhu kālaṅkakatotveva saṅkhaṃ gacchati. Navo cepi aggivessana, bhikkhu akhīṇāsavo kālaṃ karoti. Adantamaraṇaṃ navo bhikkhu kālaṅkatotveva saṅkhaṃ gacchati.

Mahallako cepi aggivessana, rañño nāgo sudanto suvinīto kālaṃkaroti. Dantamaraṇaṃ mahallako rañño nāgo kālaṅkatotveva saṅkhaṃ gacchati. Majjhimo cepi aggivessana, rañño nāgo sudanto suvinīto kālaṃkaroti. Dantamaraṇaṃ majjhimo rañño nāgo kālaṅkatotveva saṅkhaṃ gacchati.Daharo cepi aggivessana, rañño nāgo sudatto suvinīto kālaṃkaroti. Dantamaraṇaṃ daharo rañño nāgo kālaṅkattotveva saṅkhaṃ gacchati. Evameva kho aggivessana thero cepi bhikkhu khīṇāsavo kālaṃkaroti. Dantamaraṇaṃ thero bhikkhu kālakaṅkatotveva saṅkhaṃ gacchati. Majjhimo cepi aggivessana, bhikkhu khīṇāsavo kālaṃkaroti. Dantamaraṇaṃ thero bhikkhu kālaṅkakatotveva saṅkhaṃ gacchati. Navo cepi aggivessana bhikkhu khīṇāsavo kālaṃ karoti. Dantamaraṇaṃ navo bhikkhu kālaṅkatotveva saṅkhaṃ gacchati.

Idamavoca bhagavā attamano aciravato samaṇuddeso bhagavato bhāsitaṃ abhinandīti.

Dantabhūmi suttaṃ pañcamaṃ