[BJT Vol M - 3] [\z M /] [\w III /]
[PTS Vol M - 3] [\z M /] [\f III /]
[PTS Page 138] [\q 138/]
[BJT Page 320] [\x 320/]

Suttantapiṭake
Majjhimanikāyo
Uparipaṇṇāsako
3 Suññatavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3.3.6
126 Bhūmija suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe, atha kho āyasmā bhūmijo pubbanhasamayaṃ nivāsetvā pattacivaramādāya yena jayasenassa rājakumārassa nivesanaṃ, tenupasaṅkami. Upasaṅkamitvā paññattena āsane nisīdi.

Atha kho jayaseno rājakumāro yenāyasmā bhūmijo tenupasaṅkami. Upasaṅkamitvā āyasmatā bhūmijena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vitisāretvā ekamantaṃ nisīdī. Ekamantaṃ nisinno kho jayaseno rājakumāro āyasmantaṃ bhūmijaṃ etadavoca: santi bho bhūmija. Eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāyāti. Idha bhoto bhūmijassa satthā kiṃvādī kimakkhāyī’ti?

Na kho metaṃ rājakumāra, bhagavato sammukhā sutaṃ, sammukhā paṭiggahitaṃ. Ṭhānañca kho etaṃ vijjati yaṃ bhagavā evaṃ vyākareyya: āsañcepi karitvā ayoniso brahmacariyaṃ caranti, abhabbā phalassa adhigamāya anāsañcepi karitvā ayoniso brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā ayoniso brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā ayoniso brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Āsañcepi karitvā yoniso brahmacariyaṃ caranti, bhabbā phalassa [PTS Page 139] [\q 139/] adhigamāya. Anāsañcepi karitvā yoniyo brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā yoniso brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā yoniso brahmacariyaṃ caranti, bhabbā phalassa adhigamāyāti. Na kho metaṃ rājakumāra, bhagavato sammukhā sutaṃ, sammukhā paṭiggahitaṃ, ṭhānañca kho etaṃ vijjati, yaṃ bhagavā evaṃ vyākareyyāti.

Sace kho bhoto bhūmijassa satthā evaṃvādī evamakkhāyī, addhā bhoto bhūmijassa satthā sabbesaṃyeva puthusamaṇabrāhmaṇānaṃ muddhānaṃ maññe āhacca tiṭṭhatīti. Atha kho jayaseno rājakumāro āyasmantaṃ bhūmijaṃ sakeneva thālipākena parivisi.

[BJT Page 322] [\x 322/]

Atha kho āyasmā bhūmijo pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā bhūmijo bhagavantaṃ etadavoca: ’idhāhaṃ bhante pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena jayasenassa rājakumārassa nivesanaṃ, tenupasaṅkamiṃ. Upasaṅkamitvā paññatte āsane nisīdiṃ. Atha kho bhante jayaseno rājakumāro yenāhaṃ, tenupasaṅkami. Upasaṅkamitvā mama saddhiṃ1 sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho bhante, jayaseno rājakumāro maṃ etadavoca: ’santi bho bhūmija, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino āsañcepi karitvā buhmacariyaṃ caranti, abhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāyāti. Idha bhoto bhūmijassa satthā kiṃvādī kimakkhāyīti?

Evaṃ vutte ahaṃ bhante, jayasenaṃ rājakumāraṃ etadavocaṃ: ’na kho metaṃ rājakumāra, bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ. Ṭhānaṃ ca kho etaṃ vijjati, yaṃ bhagavā evaṃ vyākareyya: ’āsañcepi karitvā ayoniso brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā ayoniso brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Sañcepi karitvā ayoniso brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Āsañcepi karitvā yoniso brahmacariyaṃ caranti, bhabbā phalassa adhigamāya, anāsañcepi karitvā yoniyo brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā yoniyo brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā yoniso brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā yoniso brahmacariyaṃ caranti, bhabbā phalassa adhigamāyā’ti. Na kho metaṃ rājakumāra, bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ. Ṭhānañca kho etaṃ vijjati: yaṃ bhagavā evaṃ byākareyyāti. Sace bhoto bhūmijassa satthā evaṃvādī evaṃdiṭṭhi addhā bhoto bhūmijassa satthā sabbesaṃ yeva puthusamaṇabrāhmaṇānaṃ muddhānaṃ maññe āhacca tiṭṭhatīti.

Kacci2 bhante, evaṃ puṭṭho evaṃ vyākaramāno vuttavādī ceva bhagavato homi, na ca bhagavantaṃ abhūtena abbhācikkhāmī. Dhammassa cānudhammaṃ vyākaromi. Na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti.

[PTS Page 140] [\q 140/]

Taggha tvaṃ bhūmija, evaṃ puṭṭho evaṃ vyākaramāno vuttavādī ceva me hoyi, na ca maṃ abhūtena abbhācikkhasi, dhammassa cānudhammaṃ vyākarosi. Na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati.

Ye hi keci bhūmija, samaṇā vā brāhmaṇā vā micchādiṭṭhino micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhino, te āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Taṃ kissa hetu: ayoni hesā bhūmija, phalassa adhigamāya.

--------------------------

1. Mayā saddhiṃ-majasaṃ,syā. 2. Kaccāhaṃ-sīmu,majasaṃ,syā

[BJT Page 324] [\x 324/]

Seyyathāpi bhūmija, puriso telatthiko telagavesī telapariyesanaṃ caramāno vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, āsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya. Anāsañcepi karitvā vālikaṃ doṇiyā ākaritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya. Āsañca anāsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya. Taṃ kissa hetu: ayoni hesā1 bhūmija, telassa adhigamāya. Evameva kho bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhino micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhino, te āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. [PTS Page 141] [\q 141/] taṃ kissa hetu: ayoni hesā1 bhūmija, phalassa adhigamāya.

Seyyathāpi bhūmija, puriso khīratthiko khīragavesī khīrapariyesanaṃ caramāno gāviṃ taruṇavacchaṃ visāṇato āviñjeyya, āsañcepi karitvā gāviṃ taruṇavacchaṃ visāṇato āviñjeyya, abhabbo khīrassa adhigamāya. Anāsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo khīrassa adhigamāya. Āsañca anāsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo khīrassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā gāviṃ taruṇavacchaṃ visāṇato āviñjeyaya, abhabbo khīrassa adhigamāya. Taṃ kissa hetu: ayoni hesā bhūmija, khīrassa adhigamāya. Evameva kho bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhino micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhino te āsañcepi karitvā brahmacariyaṃ caranti. Abhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Taṃ kissa hetu: ayoni hesā1 bhūmija, phalassa adhigamāya.

Seyyathāpi bhūmija, puriso nonītatthiko nonīta2gavesī nonītapariyesanaṃ caramāno udakaṃ kalase āsiñcitvā manthena3 āviñjeyya, āsañcepi karitvā udakaṃ kalase āsiñcitvā matthena3 āviñjeyya, abhabbo nonītassa adhigamāya. Anāsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo nonītassa adhigamāya. Āsañca anāsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo nonītassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā udakaṃ kalase āsiñcitvā manthena āviñjeyya, abhabbo nonītassa adhigamāya. Taṃ kissa hetu: ayoni hesā1 bhūmija, nonītassa adhigamāya. Evameva kho bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhino micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhino. Te āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya, taṃ kissa hetu: ayoni hesā bhūmija, phalassa adhigamāya.

---------------------------

1. Ayoniso hesā-majasaṃ,sīmu. 2. Navanīta-sīmu,majasaṃ. 3. Matthena-sīmu,majasaṃ,syā, [PTS]

[BJT Page 326] [\x 326/]

Seyyathāpi bhūmija, puriso aggatthiko1 aggigavesī aggipariyesanaṃ caramāno allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ [PTS Page 142] [\q 142/] ādāya abhimantheyya2, āsañcepi karitvā allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimantheyya, abhabbo aggissa adhigamāya. Anāsañcepi karitvā vālikaṃ doṇiyā ākaritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo aggissa adhigamāya. Āsañca anāsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo aggissa adhigamāya. Nevāsaṃ nānāsañcepi karitvā allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimantheyya, abhabbo aggissa adhigamāya. Taṃ kissa hetu: ayoni hesā bhūmija, aggissa adhigamāya. Evameva kho bhūmija, ye hi keci samaṇā vā brahmaṇā vā micchādiṭṭhino micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhino, te āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya, āsañca anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Taṃ kissa hetu: ayoni hesā bhūmija, phalassa adhigamāya.

Ye ca kho keci3 bhūmija, samaṇā vā brāhmaṇā vā sammādiṭṭhikā sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsati sammāsamādhino, te āsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Taṃ kissa hetu: yoni hesā bhūmija, phalassa adhigamāya.

Seyyathāpi bhūmija, puriso telatthiko telagavesī telapariyesanaṃ caramāno tilapiṭṭhiṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, āsañcepi karitvā tilapiṭṭhīṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, bhabbo telassa adhigamāya. Anāsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, bhabbo telassa adhigamāya. Āsañca anāsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ piḷeyya, bhabbo telassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā tilapiṭṭhiṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, bhabbo telassa adhigamāya. Taṃ kissa hetu: yoni hesā bhūmija, telassa adhigamāya. Evameva kho bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhino sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsati sammāsamādhino, te āsañcepi karitvā brahmacariyaṃ caranti, [PTS Page 143] [\q 143/] bhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Taṃ kissa hetu: yoni hesā bhūmija, phalassa adhigamāya.

--------------------------

1. Aggitthiko-sīmu,majasaṃ,syā, [PTS]  2. Abhimattheyya-simu,syā, [PTS]  3. Yehi keci-sīmu,majasaṃ, [PTS]

[BJT Page 328] [\x 328/]

Seyyathāpi bhūmija, puriso khīratthiko khīragavesī khīrapariyesanaṃ caramāno gāviṃ taruṇavacchaṃ thanato āviñjeyya, āsañcepi karitvā gāviṃ taruṇavacchaṃ thanato āviñjeyya, bhabbo khīrassa adhigamāya. Anāsañcepi karitvā vālikaṃ doṇiyā

Ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, bhabbo khīrassa adhigamāya. Āsañca anāsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ piḷeyya, bhabbo khīrassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā gāviṃ taruṇavacchaṃ thanato āviñjeyya, bhabbo khīrassa adhigamāya. Taṃ kissa hetu: yoni hesā bhūmija, khīrassa adhigamāya. Evameva kho bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhino sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsati sammāsamādhino, te āsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Taṃ kissa hetu: yoni hesā bhūmija, phalassa adhigamāya.

Seyyathāpi bhūmija, puriso nonītatthiko nonītagavesī nonītapariyesanaṃ caramāno dadhiṃ kalase āsiñcitvā manthena āviñjeyya, āsañcepi karitvā dadhiṃ kalase āsiñcitvā matthena āviñjeyya, bhabbo nonītassa adhigamāya. Anāsañcepi

Karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, bhabbo nonītassa adhigamāya. Āsañca anāsañcepi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, bhabbo nonītassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā dadhiṃ kalase āsiñcitvā manthena āviñjeyya, bhabbo nonītassa adhigamāya. Taṃ kissa hetu: yoni hesā bhūmija, nonītassa

Adhigamāya. Evameva kho bhūmija, ye hi keci samaṇā vā brahmaṇā vā sammādiṭṭhino sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsati sammāsamādhino. Te āsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya, taṃ kissa hetu: yoni hesā bhūmija, phalassa adhigamāya.

Seyyathāpi bhūmija, puriso aggatthiko aggigavesī aggipariyesanaṃ caramāno sukkaṃ kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ ādāya abhimantheyya, bhabbo aggissa āsañcepi karitvā sukkaṃ kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ ādāya abhimantheyya, bhabbo aggissa adhigamāya. Anāsañcepi karitvā sukkaṃ kaṭṭhaṃ koḷāpaṃ [PTS Page 144] [\q 144/] uttarāṇiṃ ādāya abhimatteyya, bhabbo aggissa adhigamāya. Āsañca anāsañcepi karitvā sukkaṃ kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ ādāya abhimantheyya, bhabbo aggissa adhigamāya. Taṃ kissa hetu: yoni hesā bhūmija, aggissa adhigamāya. Evameva kho bhūmija, ye hi keci samaṇā vā brahmaṇā vā sammādiṭṭhino sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsati sammāsamādhino, te āsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa

Adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. Taṃ kissa hetu: yoni hesā bhūmija, phalassa adhigamāya.

[BJT Page 330] [\x 330/]

Sace kho taṃ bhūmija,1 jayasenassa rājakumārassa imā catasso upamā paṭibhāseyyuṃ, anacchariyaṃ te jayaseno rājakumāro pasīdeyya. Pasanno ca te pasannākāraṃ kareyyāti.

Kuto pana maṃ bhante, jayasenassa rājakumārassa imā catasso upamā paṭibhāsissanti. Anacchariyā pubbe assutapubbā, seyyathāpi bhagavantanti.

Idamavoca bhagavā. Attamano āyasmā bhūmijo bhagavato bhāsitaṃ abhinandīti.

Bhūmijasuttaṃ jaṭṭhaṃ.

--------------------------

1. Sace kho bhūmija-syā, [PTS]