[BJT Vol M - 3] [\z M /] [\w III /]
[PTS Vol M - 3] [\z M /] [\f III /]
[PTS Page 163] [\q 163/]
[BJT Page 360] [\x 360/]

Suttantapiṭake
Majjhimanikāyo
Uparipaṇṇāsako
3 Suññatavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3.3.9
129 Bālapaṇḍita suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ bhagavā etadavoca:

Tīṇimāni bhikkhave, bālassa bālalakkhaṇāni bālanimittāni bālāpadānāni. Katamāni tīṇi: idha bhikkhave, bālo duccintitacintī ca hoti dubbhāsitabhāsī ca dukkatakammakārī ca. No cetaṃ bhikkhave, bālo duccintitacintī ca abhavissa dubbhāsitabhāsī ca dukkatakammakārī ca kena naṃ paṇḍitā jāneyyuṃ: bālo ayaṃ bhavaṃ asappuriso’ti yasmā ca kho bhikkhave,bālo duccintitacintī ca hoti dubbhāsitabhāsī ca dukkatakammakārī ca, tasmā naṃ paṇḍitā jānanti: bālo ayaṃ bhavaṃ asappurisoti.

Sa kho so bhikkhave, bālo tividhaṃ diṭṭheva dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti. Sace bhikkhave, bālo sabhāyaṃ vā nisinno hoti. Rathiyāya1vā nisinno hoti. Siṅghāṭake vā nisinno hoti. Tatra ce jano tajjaṃ tassāruppaṃ kathaṃ manteti sace bhikkhave, bālo pāṇātipātī hoti. Adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti. Surāmerayamajjapamādaṭṭhāyī hoti. Tatra bhikkhave bālassa evaṃ hoti: yaṃ kho jano tajjaṃ tassāruppaṃ kathaṃ manteti. Saṃvijjante te ca dhammā mayi, ahañca tesu dhammesu sandissāmīti. Idaṃ bhikkhave, bālo paṭhamaṃ diṭṭheva dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti.

Puna ca paraṃ bhikkhave, bālo passati rājāno coraṃ āgucāriṃ gahetvā vividhā kammakāraṇā kārente: kasāhipi [PTS Page 164] [\q 164/] tāḷente, vettehipi tāḷente, addhadaṇḍakehepi tāḷente, hatthampi chindante pādampi chindante, hatthapādampi chindante, kaṇṇampi chindante, nāsampi chindante, kaṇṇanāsampi chindante, bilaṅgathālikampi karonte, saṅkhamuṇḍikampi karonte, rāhumukhampi karonte, jotimālikampi karonte, hatthapajjotikampi karonte, erakavattikampi karonte, cirakavāsikampi karonte, eṇeyyakampi karonte, balisamaṃsikampi karonte, kahāpaṇakampi karonte, khārāpatacchikampi karonte, palighaparivattikampi karonte, palālapīṭhakampi karonte, tattenapi telena osiñcante, sunakhehipi khādāpente, jīvantampi sūle uttāsente, asināpi sīsaṃ chindante. Tatra bhikkhave, bālassa evaṃ hoti: yathārūpānaṃ kho pāpakānaṃ kammānaṃ hetu rājāno coraṃ āgucāriṃ

--------------------------

1. Rathikāya-majasaṃ,sīmu.

[BJT Page 362] [\x 362/]

Gahetvā vividhā kammakāraṇā karonti: kasāhipi tāḷenti. Vettehipi tāḷenti. Addhadaṇḍakehipi tāḷenti. Hatthampi chindanti. Pādampi chindanti. Hatthapādampi chindanti. Kaṇṇampi chindanti. Nāsampi chindanti. Kaṇṇanāsampi chindanti. Bilaṅgathālikampi karonti. Saṅkhamuṇḍikampi karonti. Rāhumukhampi karonti. Jotimālikampi karonti. Hatthapajjotikampi karonti. Cīrakavāsikampi karonti. Eṇeyyakampi karonti. Balisamaṃsikampi karonti. Kahāpaṇakampi karonti. Khārāpatacchikampi karonti. Palighaparivattikampi karonti. Palālapiṭṭhikampi karonti. Tattenapi telena osiñcanti. Sunakhehipi khādāpenti. Jīvantampi sūle uttāsenti. Asināpi sīsaṃ chindanti. Saṃvijjante te ca dhammā mayi, ahañca tesu dhammesu sandissāmi. Mañcepi rājāno ājāneyyuṃ mampi rājāno gahetvā vividhā kammakāraṇā kāreyyuṃ: kasāhipi tāḷeyyuṃ. Vettehipi tāḷeyyuṃ. Addhadaṇḍekehepi tāḷeyyuṃ hatthampi chindeyyuṃ. Pādampi chindeyyuṃ. Hatthapādampi chindeyyuṃ. Kaṇṇampi chindeyyuṃ. Nāsampi chindeyyuṃ. Kaṇṇanāsampi chindeyyuṃ. Bilaṅgathālikampi kareyyuṃ. Saṅkhamuṇḍikampi kareyyuṃ. Rāhumukhampi kareyyuṃ. Jotimālikampi kareyyuṃ. Hatthapajjotikampi kareyyuṃ. Erakavattikampi kareyyuṃ.Cīrakavāsikampi kareyyuṃ. Eṇeyyakampi kareyyuṃ. Balisamaṃsikampi kareyyuṃ. Kahāpaṇakampi kareyyuṃ. Khārāpatacchikampi kareyyuṃ. Palighaparavattikampi kareyyuṃ. Tattenapi telena osiñceyyuṃ. Sunakhehipi khādāpeyyuṃ. Jīvantampi sūle uttāseyyuṃ. Asināpi sīsaṃ chindeyyunti. Idampi bhikkhave, bālo dutiyaṃ diṭṭheva dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti.

Puna ca paraṃ bhikkhave, bālaṃ pīṭhasamārūḷhaṃ vā mañcasamārūḷhaṃ vā chamāya1vā semānaṃ yānissa pubbe pāpakāni kammāni katāni2 kāyena duccaritāni vācāya duccaritāni, manasā duccaritāni, tānissa tamhi samaye olambanti, ajjholambanti, abhippalambanti. Seyyathāpi bhikkhave, mahantānaṃ3 pabbatakuṭānaṃ chāyā sāyanahasamayaṃ paṭhaviyā olambanti, ajjholambanti, abhippalambanti. Evameva kho bhikkhave, bālaṃ pīṭhasamārūḷhaṃ vā mañcasamārūḷhaṃ vā chamāya1vā semānaṃ, yānissa pubbe pāpakāni [PTS Page 165] [\q 165/] kammāni katāni kāyena duccaritāni vācāya duccaritāni manasā duccaritāni, tānissa tamhi olambanti, ajjholambanti, abhippalambanti, tatra bhikkhave bālassa evaṃ hoti: ’akataṃ vata me kalyāṇaṃ, akataṃ kusalaṃ, akataṃ bhīruttāṇaṃ. Kataṃ pāpaṃ, kataṃ luddakaṃ, kataṃ kibbisaṃ. Yā ca hoti akatakalyāṇānaṃ akatakusalānaṃ akatabhīruttāṇānaṃ katapāpānaṃ kataluddānaṃ katakibbisānaṃ gati. Taṃ gati pecca gacchāmī’ti. So socati, kilamati, paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Idampi kho bhikkhave, bālo tatiyaṃ diṭṭheva dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti.

-------------------------

1. Chamāyaṃ-majasaṃ,sīmu,syā. 2. Pāpakāni kammāni- [PTS] 3. Mahataṃ-majasaṃ.

[BJT Page 364] [\x 364/]

Sa kho so bhikkhave bālo kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Yaṃ kho taṃ bhikkhave sammā vadamāno vadeyya: ’ekantaṃ aniṭṭhaṃ ekantaṃ akantaṃ ekantaṃ amanāpa’nti. Nirayamevetaṃ1 sammā vadamāno vadeyya: ekantaṃ aniṭṭhaṃ ekantaṃ akantaṃ ekantaṃ amanāpanti. Yāvañcidaṃ bhikkhave, upamāpi na2 sukarā yāva dukkhā nirayāti.

Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: sakkā pana me bhante,* upamaṃ kātunti?

Sakkā bhikkhūti bhagavā avoca. ’Seyyathāpi bhikkhu, coraṃ āgucāriṃ gahetvā raññe dasseyyuṃ: ’ayaṃ kho deva, coro āgucārī, imassa yaṃ icchasi, taṃ daṇḍaṃ paṇehī’ti. Tamenaṃ rājā evaṃ vadeyya: ’gacchatha bho, imaṃ purisaṃ pubbanhasamayaṃ sattisatena hanathā’ti. Tamenaṃ pubbanhasamayaṃ sattisatena haneyyuṃ. Atha rājā majjhantikasamayaṃ evaṃ vadeyya: ’ambho, kathaṃ so puriso’ti? ’Tatheva deva jīvatī’ti. Tamenaṃ rājā evaṃ vadeyya: ’gacchatha, bho, taṃ purisaṃ majjhantikasamayaṃ sattisatena hanathā’ti. Tamenaṃ majjhantikasamayaṃ sattisatena haneyyuṃ. Atha rājā sāyanhasamayaṃ evaṃ vadeyya: ’ambho, kathaṃ so puriso’ti? ’Tatheva deva jīvatī’ti, tamenaṃ rājā evaṃ vadeyya: ’gacchatha bho, taṃ purisaṃ sāyanhasamayaṃ sattisatena hanathā’ti. Tamenaṃ sāyanhasamayaṃ [PTS Page 166] [\q 166/] sattisatena haneyyuṃ. Taṃ kimmaññatha bhikkhave, api nu so puriso tīhi sattisatena haññamāno tato nidānaṃ dukkhaṃ domanassaṃ paṭisaṃvediyethā’ti?

Ekissāpi bhante, sattiyā haññamāno puriso tato nidānaṃ dukkhaṃ domanassaṃ paṭisaṃvediyetha. Ko pana vādo tīhi sattisatehīti.

Atha kho bhagavā parittaṃ pāṇimattaṃ pāsāṇaṃ gahetvā bhikkhū āmantesi: ’taṃ kiṃ maññatha bhikkhave, katamo nu kho mahantaro, yo cāyaṃ mayā paritto pāṇimatto pāsāṇo gahito, yo ca himavā pabbatarājā’ti?

Appamatto kho ayaṃ bhante, bhagavatā paritto pāṇimatto pāsāṇo gahito, himavantaṃ pabbatarājānaṃ upanidhāya saṅkhampi na upeti, kalabhāgampi na upeti, upanidhimpi3 na upetī’ti.

Evameva kho bhikkhave, yaṃ so puriso tīhi sattisatehi haññamāno tato nidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Taṃ nerayikassa dukkhassa4 upanidhāya saṅkhampi na upeti. Kalabhāgampi na upeti. Upanidhimpi na upeti.

-------------------------

1. Nirayameva taṃ-majasaṃ. 2. Upamāhipi-sīmu. 3. Upanidhampi-majasaṃ,syā. *"Sakkā pana bhante"aṭṭhakathāyaṃ. 4. Nirayakassa dukkhassa-majasaṃ. Nerayikassa- [PTS]

[BJT Page 366] [\x 366/]

Tamenaṃ bhikkhave, nirayapālā pañcavidhabandhanaṃ nāma kāraṇaṃ1 karonti: tattaṃ ayokhīlaṃ hatthe gamenti. Tattaṃ ayokhīlaṃ dutiye hatthe gamenti. Tattaṃ ayokhīlaṃ pāde gamenti. Tattaṃ ayokhīlaṃ dutiye pāde gamenti. Tattaṃ ayokhīlaṃ majjhe urasmiṃ gamenti. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti.

Tamenaṃ bhikkhave, nirayapālā saṃvesetvā2 kuṭhārīhi tacchanti. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti.

Tamenaṃ bhikkhave, nirayapālā uddhapādaṃ3 adhosiraṃ gahetvā4 vāsīhi tacchanti so tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ taroti, yāva na taṃ pāpaṃ kammaṃ byantīhoti.

Tamenaṃ bhikkhave, nirayapālā rathe yojetvā ādittāya paṭhaviyā sampajjalitāya sajotibhūtāya sārentipi [PTS Page 167] [\q 167/] paccāsārentipi. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ yāva na taṃ pāpaṃ kammaṃ byantīhoti.

Tamenaṃ bhikkhave, nirayapālā mahattaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āropentipi oropentipi. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti. Yāva na taṃ pāpaṃ kammaṃ byantīhoti.

Tamenaṃ bhikkhave, nirayapālā uddhapādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajotibhūtāya. So tattha pheṇuddehakaṃ paccati. So tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gacchati. Sakimpi adho gacchati. Sakimpi tiriyaṃ gacchati. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantīhoti.

Tamenaṃ bhikkhave, nirayapālā mahāniraye pakkhipanti. So kho pana bhikkhave, mahānirayo.

Catukkaṇṇo catudvāro vibhatto bhāgaso mito,

Ayopākārapariyanto ayasā paṭikujjito.

Tassa ayomayā bhūmi jalitā tejasā yutā,

Samantā yojanasataṃ pharitvā tiṭṭhati sabbadā.

Anekapariyāyenapi kho ahaṃ bhikkhave, nirayakathaṃ katheyyaṃ, yāvañcidaṃ bhikkhave, na sukaraṃ5 akkhānena pāpuṇituṃ yāva dukkhā nirayāti.

-------------------------

1. Kammakāraṇaṃ-majasaṃ,sīmu. 2. Saṃvedhetvā-syā. 3. Uddhaṃ pādaṃ-syā 4. Ṭhapetvā- [PTS] 5. Sukarā-majasaṃ.Sīmu.

[BJT Page 368] [\x 368/]

Santi bhikkhave, tiracchānagatā pāṇā tiṇabhakkhā. Te allānipi tiṇāni sukkhānipi tiṇāni dantullehakaṃ khādanti. Katame ca bhikkhave, tiracchānagatā pāṇā tiṇabhakkhā, assā goṇā gadrabhā ajā migā, ye vā panaññepi keci tiracchānagatā pāṇā tiṇabhakkhā. Sa kho so bhikkhave, bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā parammaraṇā tesaṃ sattānaṃ sahavyataṃ upapajjati ye te sattā tiṇabhakkhā.

Santi bhikkhave, tiracchānagatā pāṇā gūthabhakkhā, te dūratova gūthagandhaṃ [PTS Page 168] [\q 168/] ghāyitvā dhāvanti: ’ettha bhuñjissāma, ettha bhuñjissāmā’ti. Seyyathāpi nāma brāhmaṇā āhutigandhena dhāvanti: ’ettha bhuñjissāma, ettha bhuñjissāmā’ti. Evameva kho bhikkhave, santi tiracchānagatā pāṇā gūthabhakkhā, te dūratova ghāyitvā dhāvanti: ettha bhuñjissāma, ettha bhuñjissāmāti. Katame ca bhikkhave, tiracchānagatā pāṇā gūthabhakkhā: kukkuṭā sukarā soṇā sigālā, ye vā panaññepi keci tiracchānagatā pāṇā gūthabhakkhā. Sa kho so bhikkhave bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā parammaraṇā tesaṃ sattānaṃ sahavyataṃ upapajjati ye te sattā gūthabhakkhā.

Santi bhikkhave, tiracchānagatā pāṇā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti. Katame ca bhikkhave, tiracchānagatā pāṇā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti: kīṭā pulavā gaṇḍuppādi, ye vā panaññepi keci tiracchānagatā pāṇā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti. Sa kho so bhikkhave, bālo pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā parammaraṇā tesaṃ sattānaṃ sahavyataṃ upapajjati, ye te sattā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti.

Santi bhikkhave, tiracchānagatā pāṇā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti. Katame ca bhikkhave, tiracchānagatā pāṇā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti: macchā kacchapā suṃsumārā2 ye vā panaññepi keci tiracchānagatā pāṇā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti. Sa kho so bhikkhave, bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā parammaraṇā tesaṃ sattānaṃ sahavyataṃ upapajjati, ye te sattā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti.

Santi bhikkhave, tiracchānagatā pāṇā asucismiṃ jāyanti asucismiṃ jīyanti asucismiṃ mīyanti katame ca bhikkhave, tiracchānagatā pāṇā asucismiṃ jāyanti asucismiṃ jīyanti asucismiṃ mīyanti: ye te bhikkhave sattā pūtimacche vā jāyanti pūtimacche vā jīyanti pūtimacche vā mīyanti. Pūtikuṇape vā jāyanti pūtikuṇape jīyanti pūtikuṇape mīyanti. Pūtikummāse vā jāyanti pūtikummāse jīyanti pūtikummāse mīyanti. Candanikāya vā jāyanti candanikāya vājīyanti candanikāya vā mīyanti. Oligalle vā jāyanti oligalle vā jīyanti oligalle vā mīyanti. Sa kho so bhikkhave, [PTS Page 169] [\q 169/] bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā parammaraṇā tesaṃ sattānaṃ sahavyataṃ upapajjati ye te sattā asucismiṃ jāyanti asucismiṃ jīyanti asucismiṃ mīyanti.

-------------------------

1. Hatthi assā-majasaṃ. 2. Susumārā-majasaṃ.

[BJT Page 370] [\x 370/]

Anekapariyāyenapi kho ahaṃ bhikkhave, tiracchānayonikathaṃ katheyyaṃ, yāvañcidaṃ bhikkhave, na sukaraṃ akkhānena pāpuṇituṃ yāva dukkhā tiracchānayonīti.

Seyyathāpi bhikkhave, puriso ekacchiggalaṃ yugaṃ mahāsamudde pakkhipeyya, tamenaṃ puratthimo vāto pacchimena saṃhareyya. Pacchimo vāto puratthimena saṃhareyya. Uttaro vāto dakkhiṇena saṃhareyya dakkhiṇo vāto uttarena saṃhareyya. Tatrāssa kāṇakacchapo, so vassasatassa vassasatassa accayena sakiṃ ummujjeyya. Taṃ kimmaññatha bhikkhave, api nu so kāṇo kacchapo amusmiṃ ekacchiggale yuge gīvaṃ paveseyyāti?

Yadi nu na1 bhante, kadācī karahaci dighassa addhuno accayenāti.

Khippataraṃ kho so bhikkhave, kāṇo kacchapo amusmiṃ ekacchiggale yuge gīvaṃ paveseyya. Ato dullabhatarāhaṃ bhikkhave manussattaṃ vadāmi sakiṃ vinipātagatena bālena. Taṃ kissa hetu: na hetthe bhikkhave, atthi dhammacariyā samacariyā kusalakiriyā puññakiriyā, aññamaññakhādikā ettha bhikkhave, vattati dubbalakhādikā.

Sa kho so bhikkhave, bālo sace kadāci karahaci dīghassa addhuno accayena manussattaṃ āgacchati. Yāni tāni nīcakulāni: caṇḍālakulaṃ vā nesādakulaṃ vā veṇakulaṃ2 vā rathakārakulaṃ vā pukkusakulaṃ vā tathārūpe kule paccājāyati daḷidde appannapānabhojane kasiravuttike, yattha kasirena ghāsacchādo labbhati. So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho, kāṇo vā kuṇī vā khujjo vā pakkhahato vā, na lābhī annassa pānassa vatthassa [PTS Page 170] [\q 170/] yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

Seyyathāpi bhikkhave, akkhadhutto paṭhameneva kaliggahena puttampi jīyetha dārampi jīyetha sabbaṃ sāpateyyampi jīyetha uttarimpi anubandhaṃ3 nigaccheyya. Appamattako so bhikkhave, kaliggaho yaṃ so akkhadhutto paṭhameneva kaliggahena puttampi jīyetha dārampi jīyetha sabbaṃ sāpateyyampi jīyetha uttarimpi anubandhaṃ nigaccheyya. Atha kho ayameva tato mahantataro kaliggaho: yaṃ so bālo kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ayampi bhikkhave kevalaparipūrā4 bālabhumīti.

------------------------

1. Yadi pana-majasaṃ,simu. 2. Venukulaṃ-syā 3. Andubandhaṃ-syā. 4. Kevalaṃ paripūrā-majasaṃ.

[BJT Page 372] [\x 372/]

Tīṇimāni bhikkhave, paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitāpadānāni. Katamāni tiṇi: idha bhikkhave, paṇḍito sucintitacintī ca hoti subhāsitabhāsī ca sukatakammakārī ca. No ce taṃ bhikkhave, paṇḍito sucintitacintī ca abhavissa subhāsitabhāsī ca sukatakammakārī ca. Kena naṃ paṇḍitā jāneyyuṃ paṇḍito ayaṃ bhavaṃ sappuriso’ti. Yasmā ca kho bhikkhave, paṇḍito sucintitacintī ca hoti subhāsitabhāsī ca sukatakammakārī ca tasmā naṃ paṇḍitā jānanti paṇḍito ayaṃ bhavaṃ sappuriso’ti.

Sa kho so bhikkhave, ayaṃ paṇḍito tividhaṃ diṭṭheva dhamme sukhaṃ somanassaṃ paṭisaṃvedeti. Sace bhikkhave paṇḍito sabhāya1 vā nisinno hoti, rathiyāya vā nisinno hoti. Siṃghāṭake vā nisinno hoti. Tatra ce jāno tajjaṃ tassāruppaṃ kathaṃ manteti. Sāca bhikkhave, paṇḍito pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā [PTS Page 171] [\q 171/] paṭivirato hoti musāvādā paṭivirato hoti surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Tatra bhikkhave, paṇḍitassa evaṃ hoti: yaṃ kho jāno tajjaṃ tassāruppaṃ kathaṃ manteti. Saṃvijjanteva te dhammā mayi, ahañca tesu dhammesu sandissāmī’ti. Idaṃ bhikkhave paṇḍito paṭhamaṃ diṭṭheva dhamme sukhaṃ somanassaṃ paṭisaṃvedeti.

Puna ca paraṃ bhikkhave, paṇḍito passati rājāno coraṃ āgucāriṃ gahetvā vividhā kammakāraṇā kārente. Kasāhipi tāḷente vettehipi tāḷente, addhadaṇḍakehipi tāḷente, hatthampi chindante pādampi chindante, hatthapādampi chindante, kaṇṇampi chindante, nāsampi chindante, kaṇṇanāsampi chindante, bilaṅgathālikampi karonte, saṅkhamuṇḍikampi karonte, rāhumukhampi karonte, jotimālikampi karonte, hatthapajjotikampi karonte, erakavattikampi karonte, cīrakavāsikampi karonte, eṇeyyakampi karonte, balisamaṃsikampi karonte, kahāpaṇakampi karonte, khārāpatacchikampi karonte, palighaparivattikampi karonte, palālapīṭhakampi karonte, tattenapi telena osiñcante, sunakhehipi khādāpente, jīvantampi sūle uttāsente, asināpi sisaṃ chindante. Tatra bhikkhave paṇḍitassa evaṃ hoti: yathārūpānaṃ kho pāpakānaṃ kammānaṃ hetu rājāno coraṃ āgucāriṃ gahetvā vividhā kammakāraṇā kārenti kasāhipi tāḷenti. Vettehipi tāḷenti addhadaṇḍakehipi

Tāḷente, hatthampi chindante pādampi chindante, hatthapādampi chindante, kaṇṇampi chindante, nāsampi chindante, kaṇṇanāsampi chindante, bilaṅgathālikampi karonte, saṅkhamuṇḍikampi karonte, rāhumukhampi karonte, jotimālikampi karonte, hatthapajjotikampi karonte, erakavattikampi karonte, cīrakavāsikampi karonte, eṇeyyakampi karonte, balisamaṃsikampi karonte, kahāpaṇakampi karonte, khārāpatacchikampi karonte, palighaparivattikampi karonte, palālapīṭhakampi karonte, tattenapi telena osiñcante, sunakhehipi khādāpente, jīvantampi sūle uttāsente, asināpi sīsaṃ chindanti na te dhammā mayi saṃvijjanti, ahañca na tesu dhammesu sandissāmiti. Idampi bhikkhave paṇḍito dutiyaṃ diṭṭheva dhamme sukhaṃ somanassaṃ paṭisaṃvedeti.

Punacaparaṃ bhikkhave, paṇḍitaṃ pīṭhasamārūḷhaṃ vā mañcasamārūḷhaṃ vā chamāya2vā semānaṃ. Yānissa pubbe kalyāṇāni kammāni katāni kāyena sucaritāni vācāya sucaritāni manasā sucaritāni, tānissa tamhi samaye olambanti ajjholambanti abhippalambhanti. Seyyathāpi bhikkhave, mahantinaṃ3 pabbatakūṭānaṃ chāyā sāyanhasamayaṃ paṭhaviyā olambanti, ajjholambanti, abhippalambanti. Evameva kho bhikkhave, paṇḍitaṃ pīṭhasamārūḷhaṃ vā mañcasamārūḷhaṃ vā chamāya vā semānaṃ yānissa pubbe kalyāṇāni kammāni katāni kāyena sucaritāni vācāya sucaritāni manasā sucaritāni, tānissa tamhi samaye olambanti, ajjholambanti, abhippalambanti. Tatra bhikkhave, paṇḍitassa evaṃ hoti: ’akataṃ vata me pāpaṃ akataṃ luddaṃ akataṃ kibbisaṃ, kataṃ kalyāṇaṃ kataṃ kusalaṃ kataṃ bhīruttāṇaṃ. Yāvatā hoti2 akatapāpānaṃ akataluddānaṃ akatakibbisānaṃ, katakalyāṇānaṃ katakusalānaṃ katabhīruttāṇānaṃ gati, taṃ gatiṃ pecca gacchāmi’ti. So na socati, na kilamati. Na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Idampi bhikkhave, paṇḍito tatiyaṃ diṭṭheva dhamme sukhaṃ somanassaṃ paṭisaṃvedeti.

-------------------------

1. Sabhāyaṃ-sīmu,majasaṃ. 2. Chamāyaṃ-sīmu,majasaṃ. 3. Mahataṃ-majasaṃ. 4. Yāvatā bho-majasaṃ.

[BJT Page 374] [\x 374/]

Sa kho so bhikkhave, paṇḍito kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa [PTS Page 172] [\q 172/] bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Yaṃ kho taṃ bhikkhave, sammā vadamāno vadeyya’ekantaṃ iṭṭhaṃ ekantaṃ kantaṃ ekantaṃ manāpa’nti. Saggameva taṃ sammā vadamāno vadeyya ’ekantaṃ iṭṭhaṃ ekantaṃ kantaṃ ekantaṃ manāpa’nti. Yāvañcidaṃ bhikkhave, upamāpi na sukarā yāvasukhā saggāti.

Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: sakkā, pana bhante, upamaṃ kātu’nti?

’Sakkā bhikkhū’ti bhagavā avoca. "Seyyathāpi bhikkhu1, rājā cakkavattī satta hi ratanehi samannāgato catuhi ca iddhihi, tato nidānaṃ sukhaṃ somanassaṃ paṭisaṃvedetī. Katamehi sattahi:

Idha bhikkhu rañño khattiyassa muddhāvasittassa tadahuposathe paṇṇarase sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātubhavati sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ. Taṃ disvāna rañño khattiyassa muddhāvasittassa evaṃ hoti: ’sutaṃ kho pana metaṃ: yassa rañño khattiyassa muddhāvasittassa tadahuposathe paṇṇarase sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātubhavati sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ, so hoti rājā cakkavattī. Assaṃ nu kho ahaṃ rājā cakkavattī’ti.

Atha kho bhikkhave, rājā khattiyo muddhāvasitto uṭṭhāyāsanā2 vāmena hatthena bhiṅkāraṃ3 gahetvā dakkhiṇena hatthena cakkaratanaṃ abbhukkirati4, ’pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratana’nti. Atha kho taṃ bhikkhave, cakkaratanaṃ puratthimaṃ disaṃ pavattati, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana bhikkhave, padese cakkaratanaṃ patiṭṭhāti. Tatra rājā cakkavattī vāsaṃ upeti saddhiṃ caturaṅginiyā senāya.

Ye kho pana [PTS Page 173] [\q 173/] bhitakhave, puratthimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ehi kho mahārāja, svāgataṃ mahārājā, sakante mahārāja, anusāsa mahārājā’ti.

Rājā cakkavatti evamāha: ’pāṇo na hantabbo, adinnaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṃ na pātabbaṃ, yathābhuttañca bhuñjathā’ti. Ye kho pana bhikkhave, puratthimāya disāya paṭirājāno, na te rañño cakkavattissa anuyuttā5 bhavanti atha kho taṃ bhikkhave cakkaratanaṃ puratthimasamuddaṃ ajjhogahetvā paccuttaritvā dakkhiṇaṃ disaṃ pavattati. Ye kho pana bhikkhave,dakkhiṇāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā5 bhavanti atha kho taṃ bhikkhave cakkaratanaṃ dakkhiṇaṃ samuddaṃ ajjhogahetvā paccuttaritvā pacchimaṃ disaṃ pavattati. Ye kho pana bhikkhave, pacchimāya disāya paṭirājāno. Te rañño cakkavattissa anuyuttā5 bhavanti atha kho taṃ bhikkhave cakkaratanaṃ pacchimaṃ samuddaṃ ajjhogahetvā, paccuttaritvā uttaraṃ disaṃ pavattati. Anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya.

-------------------------

1. Bhikkhave-majasaṃ. 2. Uṭṭhāyāsanā-majasaṃ natthi.  3. Bhiṅgāraṃ-syā. 4. Abbhukirati-syā. 5. Anuyantā-majasaṃ,sīmu.

[BJT Page 376] [\x 376/]

Yasmiṃ kho pana bhikkhave, padese cakkaratanaṃ patiṭṭhāti. Tatra rājā cakkavattī vāsaṃ upeti saddhiṃ caturaṅginiyā senāya. Ye kho pana bhikkhave, uttarāya disāya paṭirājāno te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ’ehi kho mahārāja, svāgataṃ mahārāja, sakaṃ te mahārāja, anusāya mahārāja’ti.

Rājā cakkavantī evamāha: ’pāṇo na hantabbo, adinnaṃ nādātabbaṃ, kāmesu micchā na caritabbā,musā na bhāsitabbā, majjaṃ na pātabbaṃ, yathābhuttañca bhuñjathā’ti. Ye kho pana bhikkhave, uttarāya disāya paṭirājāno te rañño cakkavattissa anuyuttā bhavanti.

Atha kho taṃ bhikkhave, cakkaratanaṃ samuddapariyantaṃ paṭhaviṃ abhivijīnitvā tameva rājadhāniṃ paccāgantvā rañño cakkavattissa ante puradvāre akkhāhataṃ maññe tiṭṭhati, rañño cakkavattissa antepuradvāraṃ upasobhayamānaṃ. Rañño bhikkhave, cakkavattissa evarūpaṃ cakkaratanaṃ pātubhavati.

Punacaparaṃ bhikkhave, rañño cakkavattissa hatthiratanaṃ pātubhavati sabbaseto sattappatiṭṭho iddhimā vehāsaṅgamo uposatho1 nāgarājā. Taṃ disvāna rañño cakkavattissa cittaṃ pasiditi. Bhaddakaṃ vata bho hatthiyānaṃ, sace damathaṃ upeyyā’ti. Atha kho taṃ bhikkhave, [PTS Page 174] [\q 174/] hatthiratanaṃ seyyathāpi nāma bhaddo hatthājānīyo dīgharattaṃ suparidanto, evameva damathaṃ upeti. Bhūtapubbaṃ bhikkhave, rājā cakkavattī tameva hatthiratanaṃ vīmaṃsamāno pubbanhasamayaṃ abhiruhitvā samuddapariyantaṃ paṭhaviṃ anusaṃyāyitvā tameva rājadhāniṃ paccāgantvā pātarāsaṃ akāsi. Rañño bhikkhave, cakkavattissa evarūpaṃ hatthiratanaṃ pātubhavati.

Punacaparaṃ bhikkhave,rañño cakkavattissa assaratanaṃ pātubhavati sabbaseto kākasīso2 muñjakeso iddhimā vehāsaṅgamo valāhako3 assarājā. Disvāna rañño cakkavattissa cittaṃ pasīditi: bhaddakaṃ vata bho assayānaṃ, sace damathaṃ upeyyā’ti. Atha kho taṃ bhikkhave, assaratanaṃ seyyathāpi nāma bhaddo assājānīyo dīgharattaṃ suparidanto, evameva damathaṃ upeti. Bhūtapubbaṃ bhikkhave, rājā cakkavattī tameva assaratanaṃ vīmaṃsamāno pubbanhasamayaṃ abhiruhitvā samuddapariyantaṃ paṭhaviṃ anusaṃyāyitvā tameva rājadhāniṃ paccāgantvā pātarāsaṃ akāsi. Rañño bhikkhave, cakkavattissa evarūpaṃ assaratanaṃ pātubhavati.

Punacaparaṃ bhikkhave. Rañño cakkavattissa maṇiratanaṃ pātubhavati so hoti maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato tassa kho pana bhikkhave, rājā cakkavatti tameva maṇiratanaṃ vīmaṃsamāno caturaṅginiṃ senaṃ sannayhitvā maṇiṃ dhajaggaṃ āropetvā rattandhakāratimisāyaṃ pāyāsi. Ye kho pana bhikkhave, samantā gāmā ahesuṃ, te tenobhāsena kammante payojesuṃ divāti maññamānā. Rañño bhikkhave, cakkavattissa evarūpaṃ maṇiratanaṃ pātubhavati.

--------------------------

1. Uposathonāma-sīmu. 2. Kāḷasīso-majasaṃ. 3. Valāhakānāma-sīmu.

[BJT Page 378] [\x 378/]

Punacaparaṃ bhikkhave, rañño cakkavattissa itthiratanaṃ pātubhavati abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā nātidīghā nātirassā nātikisā [PTS Page 175] [\q 175/] nātithūlā nātikāḷī1 nāccodātā atikkantā mānusaṃ vaṇṇaṃ appattā dibbaṃ vaṇṇaṃ. Tassa kho pana bhikkhave, itthiratanassa evarūpo kāyasamphasso hoti: seyyathāpi nāma tūlapicuno vā kappāsapicuno vā tassa kho pana bhikkhave, itthiratanassa sīte uṇhāni gattāni honti. Uṇhe sītāni gattāni honti. Tassa kho pana bhikkhave, itthiratanassa kāyato candanagandho vāyati. Mukhato uppalagandho vāyati. Taṃ kho pana bhikkhave, itthiratanaṃ rañño cakkavattissa pubbuṭṭhāyinī hoti pacchānipātinī kiṃkārapaṭissāvinī manāpacārinī piyavādinī. Taṃ kho pana bhikkhave, itthiratanaṃ rājānaṃ cakkavattiṃ manasāpi no aticarati, kuto pana kāyena. Rañño bhikkhave, cakkavattissa evarūpaṃ itthiratanaṃ pātubhavati.

Punacaparaṃ bhikkhave, rañño cakkavattissa gahapatiratanaṃ pātubhavati. Tassa kammavipākajaṃ dibbaṃ cakkhuṃ pātubhavati, yena nidhiṃ passati sassāmikampi assāmikampi. So rājānaṃ cakkavattiṃ upasaṅkamitvā evamāha: appossukko tvaṃ deva hohi. Ahaṃ te dhanena dhanakaraṇīyaṃ karissāmī’ti. Bhūtapubbaṃ bhikkhave, rājā cakkavattī tameva gahapatiratanaṃ vīmaṃsamāno nāvaṃ abhiruhitvā majjhegaṅgāya nadiyā sotaṃ ogahetvā gahapatiratanaṃ etadavoca: attho me gahapati hiraññasuvaṇṇenā’ti. Tena hi mahārāja ekaṃ tīraṃ nāvā upetū’ti. Idheva me gahapati, attho hiraññasuvaṇṇenā’ti. Atha kho taṃ bhikkhave, gahapatiratanaṃ ubhohi hatthehi udake omasitvā pūraṃ hiraññasuvaṇṇassa kumbhiṃ uddharitvā rājānaṃ cakkavattiṃ evamāha2: alaṃ ettāvatā mahārāja, kataṃ ettāvatā mahārāja, pūjitaṃ ettāvatā mahārājā’ti. Rājā cakkavattī evamāha: alaṃ ettāvatā gahapati, kataṃ ettāvatā gahapati, pūjitaṃ ettāvatā gahapatī’ti. Rañño bhikkhave, cakkavattissa evarūpaṃ gahapatiratanaṃ pātubhavati.

Punacaparaṃ bhikkhave, rañño cakkavattissa parināyakaratanaṃ [PTS Page 176] [\q 176/] pātubhavati. Paṇḍito vyatto medhāvī paṭibalo rājānaṃ cakkavattiṃ upaṭṭhāpetabbaṃ3 upaṭṭhāpetuṃ4apayāpetabbaṃ apayāpetuṃ. Ṭhapetabbaṃ ṭhapetuṃ. So rājānaṃ cakkavattiṃ upasaṅkamitvā evamāha: appossukko tvaṃ deva hohi, ahaṃ anusāsissāmī’ti. Rañño bhikkhave, cakkavattissa evarūpaṃ parināyakaratanaṃ pātubhavati.

Rājā bhikkhave, cakkavattī imehi sattahi ratanehi samannāgato hoti.

Katamāhi catuhi iddhīhi:

Idha bhikkhave, rājā cakkavattī abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato ativiya aññehi manussehi. Rājā bhikkhave, cakkavattī imāya paṭhamāya iddhiyā samannāgato hoti.

-------------------------

1. Nātikāḷikā-majasaṃ,sayā. 2. Etadavoca-sīmu,majasaṃ. 3. Upayāpetabbaṃ-sīmu,majasaṃ. 4. Upayāpetuṃ-sīmu,majasaṃ.

[BJT Page 380] [\x 380/]

Punacaparaṃ bhikkhave, rājā cakkavattī dīghāyuko hoti ciraṭṭhitiko ativiya aññehi manussehi. Rājā bhikkhave, cakkavattī imāya dutiyāya iddhiyā samannāgato hoti.

Punacaparaṃ bhikkhave, rājā cakkavattī appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya ativiya aññehi manussehi. Rājā bhikkhave, cakkavattī imāya tatiyāya iddhiyā samannāgato hoti.

Punacaparaṃ bhikkhave, rājā cakkavattī brāhmaṇagahapatikānaṃ piyo hoti manāpo. Seyyathāpi bhikkhave, pitā puttānaṃ piyo hoti manāpo, evameva kho bhikkhave, rājā cakkavattī, brāhmaṇagahapatikānaṃ piyo hoti manāpo. Raññopi bhikkhave, cakkavattissa brāhmaṇagahapatikā piyā honti manāpā. Seyyathāpi bhikkhave, pituputtā piyā honti manāpā. Evameva kho bhikkhave, raññopi cakkavattissa brāhmaṇagahapatikā piyā honti manāpā. Bhūtapubbaṃ bhikkhave, rājā cakkavattī caturaṅginiyā senāya uyyānabhūmiṃ niyyāsi. Atha kho bhikkhave, brāhmaṇagahapatikā rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu: ’ataramāno deva, yāhi, yathā taṃ mayaṃ cirataraṃ passeyyāmā’ti. Rājāpi bhikkhave, cakkavattī sārathiṃ āmantesi: [PTS Page 177 [\q 177/] ’]ataramāno sārathi, pesehi yathā maṃ brahmaṇagahapatikā cirataraṃ passeyya’nti. Rājā bhikkhave, cakkavattī imāya catutthāya iddhiyā samannāgato hoti

Rājā bhikkhave, cakkavattī imāhi catuhi iddhīhi samannāgato hoti.

Taṃ kiṃ maññatha, bhikkhave, api nu kho rājā cakkavattī imehi sattahi ratanehi samannāgato imāhi catuhi ca iddhīhi, tato nidānaṃ sukhaṃ somanassaṃ paṭisaṃvediyethāti.

Ekamekenāpi tena bhante, ratanena samannāgato rājā cakkavattī tato nidānaṃ sukhaṃ somanassaṃ paṭisaṃvediyetha. Ko pana vādo sattahi ratanehi catuhi ca iddhihīti.

Atha kho bhagavā parittaṃ pāṇimattaṃ pāsāṇaṃ gahetvā bhikkhū āmantesi: ’taṃ kiṃ maññatha bhikkhave, katamo nu kho mahantataro: yo cāyaṃ mayā paritto pāṇimatto pāsāṇo gahito, yo ca himavā pabbatarājāti.

Appamattako ayaṃ bhante, bhagavatā paritto pāṇimatto pāsāṇo gahito himavantaṃ pabbatarājānaṃ upanidhāya saṅkhampi na upeti, kalahāgampi na upeti, upanidhimpi na upeti.

Evameva kho bhikkhave, yaṃ rājā cakkavattī sattahi ratanehi catūhi ca iddhīhi samannāgato tato nidānaṃ sukhaṃ somanassaṃ paṭisaṃvedeti. Taṃ dibbassa sukhassa upanidhāya saṅkhampi na upeti, kalabhāgampi na upeti, upanidhimpi na upeti.

[BJT Page 382] [\x 382/]

Sa kho so bhikkhave, paṇḍito sace kadāci karahaci dīghassa addhuno accayena manussattaṃ āgacchati. Yāni tāni uccākulāni khattiyamahāsālakulaṃ vā brāhmaṇamahāsālakulaṃ vā gahapatimahāsālakulaṃ vā, tathārūpe kule paccājāyati aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittupakaraṇe pahūtadhanadhaññe. So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato. Lābhī annassa pānassa vatthassa yānassa mālāgandha vilepanassa seyyāvasathapadīpeyyassa. So kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. So [PTS Page 178] [\q 178/] kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Seyyathāpi bhikkhave, akkhadhutto paṭhameneva kaṭaggahena mahantaṃ bhogakkhandhaṃ adhigaccheyya, appamattako so bhikkhave, kaṭaggaho, yaṃ so akkhadhutto paṭhameneva kaṭaggahena mahantaṃ bhogakkhandhaṃ adhigaccheyya. Atha kho ayameva tato mahantataro kaṭaggaho, yaṃ so paṇḍito kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ayaṃ bhikkhave, kevalaparipūrā paṇḍitabhūmīti.

Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Bālapaṇḍitasuttaṃ navamaṃ.