[BJT Vol M - 3] [\z M /] [\w III /]
[PTS Vol M - 3] [\z M /] [\f III /]
[PTS Page 178] [\q 178/]
[BJT Page 384] [\x 384/]

Suttantapiṭake
Majjhimanikāyo
Uparipaṇṇāsako
3 Suññatavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3.3.10
130 Devadūta suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Seyyathāpi bhikkhave, dve agārā sadvārā, tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehaṃ pavisantepi nikkhamantepi, anusañcarantepi anuvicarantepi. Evameva kho ahaṃ bhikkhave, dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā kammūpage satte pajānāmi.

Ime vata bhonto sattā kāyasucaritena samannāgato vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ [PTS Page 179] [\q 179/] anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā manussesu upapannā.

Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā pettivisayaṃ upapannā. Ime vā pana bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā tiracchānayoniṃ upapannā. Ime vā pana bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannāti.

Tamenaṃ bhikkhave, nirayapālā nānābāhāsu gahetvā yamassa rañño dassenti ’ayaṃ deva, puriso amatteyyo apetteyyo asāmañño abrahmañño na kulejeṭṭhāpacāyī, imassa devo daṇḍaṃ paṇetūti.

[BJT Page 386] [\x 386/]

Tamenaṃ bhikkhave, yamo rājā paṭhamaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati: ’amho purisa, na tvaṃ addasa manussesu paṭhamaṃ devadūtaṃ pātubhūta’nti? So evamāha: ’nāddasaṃ bhante’ti. Tamenaṃ bhikkhave, yamo rājā evamāha: ’amho purisa, na tvaṃ addasa manussesu daharaṃ kumāraṃ mandaṃ uttānaseyyakaṃ sake muttakarīse palipannaṃ semāna’nti? So evamāha: ’addasaṃ bhante’ti. Tamenaṃ bhikkhave, yamo rājā evamāha: ’amho purisa, tassa te viññūssa sato mahallakassa na etadahosi: ’ahampi khomhi jātidhammo jātiṃ anatīto, handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā’ti? So evamāha: ’nāsakkhissaṃ bhante, pamādassaṃ bhante’ti. Tamenaṃ bhikkhave, yamo rājā evamāha: ’amho purisa pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṃ amho purisa, tathā karissanti yathā taṃ pamattaṃ. Taṃ kho pana te etaṃ pāpaṃ kammaṃ neva mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ. Tayāvetaṃ pāpaṃ kammaṃ kataṃ, tvaññevetassa vipākaṃ paṭisaṃvedissasī’ti.

Tamenaṃ bhikkhave, yamo rājā paṭhamaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā dutiyaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati: ’amho purisa, na tvaṃ addasa manussesu dutiyaṃ devadūtaṃ pātubhūtanti? So evamāha: ’nāddasaṃ bhante’ti. Tamenaṃ bhikkhave, yamo rājā evamāha: ’amho purisa, na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā āsītikaṃ vā nāvutikaṃ vā vassasatikaṃ vā jātīyā jiṇṇaṃ gopānasivaṅkaṃ bhoggaṃ daṇḍaparāyaṇaṃ pavedhamānaṃ gacchantaṃ āturaṃ gatayobbanaṃ khaṇḍadantaṃ palitakesaṃ vilūnaṃ khalitasiraṃ valitaṃ tilakāhatagatta’nti? So evamāha: ’addasaṃ bhante’ti. Tamenaṃ bhikkhave, yamo rājā evamāha: ’amho puriso, tassa te viññūssa. Sato mahallakassa na etadahosi: ’ahampi khomhi jarā dhammo jaraṃ anatīto, handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā’ti? So evamāha: ’nāsakkhissaṃ bhante, pamādassaṃ bhante’ti. Tamenaṃ bhikkhave, yamo rājā evamāha: ’amho purisa, pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṃ ambho purisa, tathā karissanti yathā taṃ pamattaṃ. Taṃ kho pana te etaṃ pāpaṃ kammaṃ neva mātarā kataṃ, na pitarā [PTS Page 180] [\q 180/] kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, tayā vetaṃ pāpaṃ kammaṃ kataṃ, tvaññeva etassa vipākaṃ paṭisaṃvedissasī’ti.

[BJT Page 388] [\x 388/]

Tamenaṃ bhikkhave, yamo rājā dutiyaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā tatiyaṃ devadūtaṃ samanuyuñjati, samanugāhati. Samanubhāsati: [PTS Page 181] [\q 181/] amho purisa, na tvaṃ addasa, manussesu tatiyaṃ devadūtaṃ pātubhūta’nti. So evamāha: ’nāddasaṃ bhante’ti. Tamenaṃ bhikkhave, yamorājā evamāha: ’amho purisa, na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ sake muttakarīse palipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamāna’nti. So evamāha: ’addasaṃ bhante’ti. Tamenaṃ bhikkhave yamo rājā evamāha: ’amho purisa, tassa te viññussa sato mahallakassa na etadahosi: ’ahampi khomhi vyādhidhammo vyādhiṃ anatīto, handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā’ti. So evamāha: ’nāsakkhissaṃ bhante, pamādassaṃ bhante’ti. Tamenaṃ bhikkhave, yamo rājā evamāha: ’amho purisa, pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṃ amho purisa, tathā karissanti yathā taṃ pamattaṃ. Taṃ kho pana te etaṃ pāpaṃ kammaṃ neva mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ na ñātisālohitehi kathaṃ, na samaṇabrāhmaṇehi kathaṃ, na devatāhi kataṃ. Tayā vetaṃ pāpaṃ kammaṃ kataṃ. Tvaṃññevetassa vipākaṃ paṭisaṃvedissasī’ti.

Tamenaṃ bhikkhave, yamo rājā tatiyaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā catutthaṃ devadūtaṃ samanuyuñjati, samanugāhati, samanubhāsati: ’amho purisa, na tvaṃ addasa manussesu catutthaṃ devadūtaṃ pātubhūta’nti. So evamāha: ’nāddasaṃ bhante’ti. Tamenaṃ bhikkhave, yamo rājā evamāha: ’amho purisa, na tvaṃ addasa manussesu rājāno coraṃ āgucariṃ gahetvā vividhā kammakāraṇā kārente, kasāhipi tāḷente vettehipi tāḷente addhadaṇḍakehipi taḷente hatthampi chindante pādampi chindante hatthapādampi chindante kaṇṇampi chindante nāsampi chindante kaṇṇanāsampi chindante bilaṅgathālikampi karonte saṅkhamuṇḍikampi karonte rāhumukhampi karonte jotimālikampi karonte hatthapajjotikampi karonte erakavattikampi karonte cīrakavāsikampi karonte eṇeyyakampi karonte balisamaṃsikampi karonte kahāpaṇakampi karonte kārāpatacchikampi karonte palighaparivattikampi karonte palālapīṭhakampi karonte tattenapi telena osiñcante sunakhehipi khādāpente jīvantampi sūle uttāsente asināpi sīsaṃ chindante’ti. So evamāha: ’addasaṃ bhante’ti. Tamenaṃ bhikkhave yamo rājā evamāha: ’amho purisa, tassa te viññussa sato mahallakassa na etadahosi: ’ye kira bho pāpakāni kammāni karonti. Te diṭṭheva dhamme evarūpā vividhā kammakāraṇā karīyanti. Kimaṅga pana [PTS Page 182] [\q 182/] parattha handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā’ti. So evamāha: ’nāsakkhissaṃ bhante, pamādassaṃ bhante’ti. Tamenaṃ bhikkhave, yamo rājā evamāha: ’amho purisa pamādavatāya na kalyāṇamakāsi. Kāyena vācāya manasā, taggha tvaṃ amho purisa, tathā karissanti yathā taṃ pamattaṃ. Taṃ kho pana te etaṃ pāpaṃ kammaṃ neva mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ. Tayāvetaṃ pāpaṃ kammaṃ kataṃ, tvaññevetassa vipākaṃ paṭisaṃvedissasī’ti.

[BJT Page 390] [\x 390/]

Tamenaṃ bhikkhave, yamo rājā catutthaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā pañcamaṃ devadutaṃ samanuyuñjati samanugāhati samanubhāsati: ’amho purisa, na tvaṃ addasa manussesu pañcamaṃ devadūtaṃ pātubhūta’nti.. So evamāha: ’nāddasaṃ bhante’ti. Tamenaṃ bhikkhave yamo rājā evamāha: ’amho purisa na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajāta’nti. So evamāha: ’addasaṃ bhante’ti. Tamenaṃ bhikkhave, yamo rājā evamāha: ’amho purisa, tassa te viññussa sato mahallakassa na etadahosi: ’ahampi khomhi maraṇadhammo maraṇaṃ anatīto, handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā’ti. So evamāha: ’nāsakkhissaṃ bhante, pamādassaṃ bhante’ti. Tamenaṃ bhikkhave, yamo rājā evamāha: ’amho purisa, pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṃ amho purisa, tathā karissanti yathā taṃ pamattaṃ. Taṃ kho na te etaṃ pāpaṃ kammaṃ neva mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, tayāvetaṃ pāpaṃ kammaṃ kataṃ, tvaññevetassa vipākaṃ paṭisaṃvedissasī’ti.

Tamenaṃ bhikkhave, yamo rājā pañcamaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā tuṇhi hoti.

Tamenaṃ bhikkhave nirayapālā pañcavidhabandhanaṃ [PTS Page 183] [\q 183/] nāma kāraṇaṃ karonti. Tattaṃ ayokhīlaṃ hatthe gamenti, tattaṃ ayokhīlaṃ dutiye hatthe gamenti, tattaṃ ayokhīlaṃ pāde gamenti. Tattaṃ ayokhīlaṃ dutiye pāde gamenti. Tattaṃ ayokhīlaṃ majjhe urasmiṃ gamenti. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti. Tamenaṃ bhikkhave, nirayapālā saṃvesetvā kuṭhārīhi tacchanti. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti. Tamenaṃ bhikkhave, nirayapālā

Saṃvesetvā kuṭhārīhi tacchanti. Tamenaṃ bhikkhave, nirayapālā uddhapādaṃ adhosiraṃ gahetvā1 vāsīhi tacchanti2. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti. Tamenaṃ bhikkhave, nirayapālā saṃvesetvā kuṭhārīhi tacchanti. Tamenaṃ bhikkhave, nirayapālā rathe yojetvā ādittāya paṭhaviyā sampajjalitāya sajotibhūtāya sārentipi paccāsārentipi. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti. Tamenaṃ bhikkhave, nirayapālā saṃvesetvā kuṭhārīhi tacchanti. Tamenaṃ bhikkhave, nirayapālā mahantaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āropentipi oropentipi. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti. Tamenaṃ bhikkhave, nirayapālā saṃvesetvā kuṭhārīhi tacchanti. Tamenaṃ bhikkhave, nirayapālā uddhapādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajotibhūtāya. So tattha pheṇuddehakaṃ paccati. So tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gacchati, sakimpi adho gacchati, sakimpi tiriyaṃ gacchati. So tattha dukkhā tippā kaṭukā3 vedanā vedeti. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti.

--------------------------

1. Ṭhapetvā-sīmu, [PTS] 2. Tacchenti-sīmu, [PTS] 3. Kharā kaṭukā-sīmu,majasaṃ

[BJT Page 392] [\x 392/]

Tamenaṃ bhikkhave, nirayapālā mahāniraye pakkhipanti. So kho pana bhikkhave, mahānirayo:

Catukkaṇṇo catudvāro vibhanto bhāgaso mito,
Ayopākārapariyanto ayasā paṭikujjito.
Tassa ayomayā bhūmi jalitā tejasā yutā,
Samantā yojanasataṃ pharitvā tiṭṭhati sabbadā

Tassa kho pana bhikkhave, mahānirayassa puratthimāya bhittiyā acci uṭṭhahitvā pacchimāya bhittiyā, paṭihaññati.Pacchimāya bhittiyā acci uṭṭhahitvā puratthimāya [PTS Page 184] [\q 184/] bhittiyā paṭihaññati. Uttarāya bhittiyā acci uṭṭhahitvā dakkhiṇāya bhittiyā paṭihaññati. Dakkhiṇāya bhittiyā acci uṭṭhahitvā uttarāya bhittiyā paṭihaññati. Heṭṭhā acci uṭṭhahitvā upari paṭihaññati. Uparito acci uṭṭhahitvā heṭṭhā paṭihaññati. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti. Yāva na taṃ

Pāpaṃ kammaṃ byantīhoti.

Hoti kho so bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena tassa mahānirayassa puratthimaṃ dvāraṃ avāpurīyati1. So tattha sīghena javena dhāvati. Tassa sīghena javena dhāvato chavimpi ḍayhati, cammampi ḍayhati, maṃsampi ḍayhati, nahārumpi ḍayhati. Aṭṭhīnipi sampadhūpāyanti. Ubbhataṃ tādisameva hoti. Yato ca kho so bhikkhave, bahusampatto hoti, atha taṃ dvāraṃ pithīyati2. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti. Yāva na taṃ pāpaṃ kammaṃ byantīhoti.

Hoti kho so bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena tassa mahānirayassa pacchīmaṃ dvāraṃ avāpurīyati1. Hoti kho so bhikkhave, sāmayo yaṃ kadāci karahaci dīghassa addhuno accayena tassa mahānirayassa uttaraṃ dvāraṃ avāpurīyati. Hoti kho so bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena tassa mahānirayassa dakkhiṇaṃ dvāraṃ avāpurīyati. So tattha sīghena javena dhāvati. Tassa sīghena javena dhāvato chavimpi ḍayhati, cammampi ḍayhati, maṃsampi ḍayhati, nahārumpi ḍayhati. Aṭṭhīnipi sampadhūpāyanti. Ubbataṃ tādisameva hoti. Yato ca kho so bhikkhave, bahusampatto hoti. Atha naṃ dvāraṃ pithīyati2. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ

Byantīhoti.

Hoti kho so bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena tassa mahānirayassa puratthimaṃ dvāraṃ avāpurīyati. So tattha sīghena javena dhāvati. Tassa sīghena javena dhāvato chavimpi ḍayhati, cammampi ḍayhati, maṃsampi ḍayhati, nahārumpi ḍayhati. Aṭṭhīnipi sampadhūpāyanti. Ubbhataṃ tādisameva hoti. So tena dvārena nikkhamati.

-------------------------

1. Apāpurīyati- [PTS] 2. Pathīyati-majasaṃ.

[BJT Page 394] [\x 394/]

Tassa kho pana bhikkhave, mahānirayassa samanantarā [PTS Page 185] [\q 185/] sahitameva mahanto gūthanirayo. So tattha papatati1 tasmiṃ kho pana bhikkhave, gūthaniraye sūcimukhā pāṇā chaciṃ chindanti. Chaviṃ chetvā cammaṃ chindanti cammaṃ chetvā maṃsaṃ chindanti maṃsaṃ chetvā nahāruṃ chindanti. Nahāruṃ chetvā aṭṭhiṃ chindanti. Aṭṭhiṃ chetvā aṭṭhimiñjaṃ khādanti. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti.

Tassa kho pana bhikkhave, gūthanirayassa samanantarā sahitameva mahanto kukkulanirayo. So tattha papatati1 so tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti.

Tassa kho pana bhikkhave, kukkulanirayassa samanantarā sahitameva mahantaṃ simbalīvanaṃ uddhaṃ2 yojanamuggataṃ soḷasaṅgulakaṇṭakaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ, tattha āropentipi oropentipi. So tattha dukkhā tippā kaṭukā vedanā

Vedeti. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti.

Tassa kho pana bhikkhave, simbalīvanassa samanantarā sahitameva mahantaṃ asipattavanaṃ. So tattha pavisati tassa vāteritāni pattāni patitāni hatthampi chindanti, pādampi chindanti, hatthapādampi chindanti. Kaṇṇampi chindanti, nāsampi chindanti, kaṇṇanāsampi chindanti. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti.

Tassa kho pana bhikkhave, asipattavanassa samanantarā sahitameva mahatī khārodikā3 nadī. So tattha papatati. So tattha anusotampi vuyhati. Paṭisotampi vuyhati. Anusotapaṭisotampi vuyhati. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti.

Tamenaṃ bhikkhave, nirayapālā baḷisena uddharitvā [PTS Page 186] [\q 186/] thale patiṭṭhāpetvā evamāhaṃsu: ’amho purisa, kiṃ icchasī’ti. So evamāha: jighacchitosmī bhante’ti. Tamenaṃ bhikkhave, nirayapālā tattena, ayosaṅkunā mukhaṃ vivaritvā ādittena samapajjalitena sajotibhūtena tattaṃ lohaguḷaṃ mukhe pakkhipatanti ādittaṃ samapajjalitaṃ sajotibhūtaṃ. So tassa4 oṭṭhampi ḍayhati,5 mukhampi ḍayhati, kaṇṭhampi ḍayhati, urampi6 ḍayhati, antampi antaguṇampi ādāya adhobhāgā nikkhamati. So tattha dukkhā tippā kaṭukā vedanā

Vedeti. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti.

-------------------------

1. Patati-simu,majasaṃ. 2. Uccaṃ-syā. 3. Khārodakā-[PTS] majasaṃ,simu. 4. Tassa-sīmu, [PTS] 5. Dahati-majasaṃ. 6. Udarampi- [PTS]

[BJT Page 396] [\x 396/]

Tamenaṃ bhikkhave, nirayapālā evamāhaṃsu: ’amho purisa, kiṃ icchasī’ti. So evamāha: ’pipāsitosmi bhante’ti. Tamenaṃ bhikkhave, nirayapālā tattena ayosaṅkunā mukhaṃ vivaritvā ādittena sampajjalitena sajotibhūtena tattaṃ tambalohaṃ mukhe āsiñcanti ādittaṃ sampajjalitaṃ sajotibhūtaṃ. Taṃ tassa oṭṭhampi ḍayhati, mukhampi ḍayhati, kaṇṭhampi ḍayhati, urampi ḍayhati. Antampi antaguṇampi ādāya adhobhāgā nikkhamati. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti.

Tamenaṃ bhikkhave, nirayapālā puna mahāniraye pakkhipanti.

Bhūtapubbaṃ bhikkhave, yamassa rañño etadahosi: ’ye kira bho loke pāpakāni akusalāni kammāni karonti, te evarūpā vividhā kammakāraṇā karīyanti. Ahovatāhaṃ manussattaṃ labheyyaṃ. Tathāgato ca loke upapajjeyya arahaṃ sammāsambuddho. Tañcāhaṃ bhagavantaṃ payirupāseyyaṃ, so ca me bhagavā dhammaṃ deseyya, tassa cāhaṃ bhagavato dhammaṃ ājāneyya’nti.

Taṃ kho pana ahaṃ bhikkhave, nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi. Api ca yadeva me sāmaṃ ñātaṃ, sāmaṃ diṭṭhaṃ, sāmaṃ viditaṃ tamevāhaṃ vadāmīti.

[PTS Page 187] [\q 187/]

Idamova bhagavā, idaṃ vatvā sugato athāparaṃ etadavoca satthā:

Coditā devadūtehi ye pamajjanti mānavā,
Te dīgharattaṃ socanti hinakāyūpagā narā.
Ye ca kho devadūtehi santo sappurisā idha,
Coditā nappamajjanti ariyadhamme kudācanaṃ.
Upādāne bhayaṃ disvā jātimaraṇa sambhave,
Anupādā vimuccanti jātimaraṇasaṅkhaye.
Te khemappattā1 sukhino diṭṭhadhammābhinibbutā,
Sabbaverabhayātītā sabbadukkhaṃ upaccagunti.

Devadūtasuttaṃ dasamaṃ.

Suññatavaggo tatiyo.

Tassa vaggassa udānaṃ.
Davidhā ca suññatā hoti-abbhutadhamma bāhulaṃ,
Aciravata bhūmija nāmo-anuruddhupakkilesaṃ
Bālapaṇḍito devadūtañca te dasāti.

-------------------------

1. Khemapattā-sīmu, [PTS]