[BJT Vol M - 3] [\z M /] [\w III /]
[PTS Vol M - 3] [\z M /] [\f III /]
[PTS Page 207] [\q 207/]
[BJT Page 444] [\x 444/]

Suttantapiṭake
Majjhimanikāyo
Uparipaṇṇāsako
4.Vibhaṅgavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3.4.6
136 Mahākammavibhaṅga suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā samiddhi araññakuṭikāyaṃ viharati.

Atha kho potaliputto paribbājako jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yenāyasmā samiddhi tenupasaṅkami. Upasaṅkamitvā āyasmatā samiddhinā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho potaliputto paribbājako āyasmantaṃ samiddhiṃ etadavoca: ’sammukhā metaṃ āvuso samiddhi, samaṇassa gotamassa sutaṃ, sammukhā paṭiggahitaṃ: moghaṃ kāyakammaṃ, moghaṃ vacīkammaṃ, manokammameva sacca’nti. Atthi ca sā samāpatti yaṃ samāpattiṃ samāpanno na kiñci vediyatīti.

Mā evaṃ āvuso potaliputta avaca, mā evaṃ āvuso potaliputta avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya: ’moghaṃ kāyakammaṃ, moghaṃ vacīkammaṃ, manokammameva sacca’nti. Atthi ca kho sā āvuso, samāpatti yaṃ samāpattiṃ samāpanno na kiñci vediyatīti.

Kiva ciraṃ pabbajitosi āvuso, samiddhīti.

Na ciraṃ āvuso, tīṇi vassāniti.

Etthadāni mayaṃ there bhikkhu kiṃ vakkhāma, yatra hi nāmevaṃ navo bhikkhu satthāraṃ parirakkhitabbaṃ maññissati. Sañcetanikaṃ āvuso samiddhi, kammaṃ katvā kāyena vācāya manasā, kiṃ so vediyatīti.

Sañcetanikaṃ āvuso potaliputta, kammaṃ katvā kāyena vācāya manasā, dukkhaṃ so vediyatīti.

Atha kho potaliputto paribbājako āyasmato samiddhissa bhāsitaṃ neva abhinandi na paṭikkosi. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi.

Atha kho āyasmā samiddhi acirapakkante potaliputte paribbājake yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā [PTS Page 208] [\q 208/] āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā samiddhi yāvatako ahosi potaliputtena paribbājakena saddhiṃ kathāsallāpo, taṃ sabbaṃ āyasmato ānandassa ārocesi. Evaṃ vutte āyasmā ānando āyasmantaṃ samiddhiṃ etadavoca: ’atthi kho idaṃ āvuso samiddhi, kathāpābhataṃ bhagavantaṃ dassanāya. Āyāmāvuso samiddhi. Yena bhagavā tenupasaṅkameyyāma, upasaṅkamitvā etamatthaṃ bhagavato āroceyyāma. Yathā no bhagavā vyākarissati, tathā naṃ dhāreyyāmāti.

[BJT Page 446] [\x 446/]

Evamāvusoti kho āyasmā samiddhi āyasmato ānandassa paccassosi. Atha kho āyasmā ca ānando āyasmā ca samiddhi yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā ānando yāvatako ahosi āyasmato samiddhissa potaliputtena paribbājakena saddhiṃ kathā sallāpo, taṃ sabbaṃ bhagavato ārocesi.

Evaṃ vutte bhagavā āyasmantaṃ ānandaṃ etadavoca: ’dassanampi kho ahaṃ ānanda, potaliputtassa paribbājakassa nābhijānāmi. Kuto panevarūpaṃ kathāsallāpaṃ. Iminā ca ānanda, samiddhinā moghapurisena potaliputtassa paribbājakassa vibhajja vayākaraṇīyo pañho ekaṃsena vyākato’ti.

Evaṃ vutte āyasmā udāyī bhagavantaṃ etadavoca: ’sace pana bhante, āyasmatā samiddhinā idaṃ sandhāya bhāsitaṃ,yaṃ kiñci vedayitaṃ taṃ dukkhasmi’nti.

Atha kho1 bhagavā āyasmantaṃ ānandaṃ āmantesi: ’passa kho tvaṃ ānanda, imassa udāyissa moghapurisassa ummaggaṃ2. Aññāsiṃ kho ahaṃ ānanda, idānevāyaṃ udāyī moghapuriso ummujjamāno ayoniso ummujjissatī’ti. Ādiṃyeva ānanda, potaliputtena paribbājakena tisso vedanā pucchitā. Sacāyaṃ ānanda, samiddhi moghapuriso [PTS Page 209] [\q 209/] potaliputtassa paribbājakassa evaṃ puṭṭho evaṃ vyākareyya: ’sañcetanikaṃ āvuso potaliputta, kammaṃ katvā kāyena vācāya manasā sukhavedaniyaṃ, sukhaṃ so vediyati.3 Sañcetanikaṃ āvuso potaliputta, kammaṃ katvā kāyena vācāya manasā dukkhavedaniyaṃ, dukkhaṃ so vediyati3 sañcetanikaṃ āvuso potaliputta, kammaṃ katvā kāyena vācāya manasā adukkhamasukhavedaniyaṃ, adukkhamasukhaṃ so vediyatiti. Evaṃ vyākaramāno kho ānanda, samiddhi moghapuriso potaliputtassa paribbājakassa sammā vyākareyya. Apicānanda, ke ca aññatitthiyā paribbājakā bālā avyattā, ke ca tathāgatassa mahākammavibhaṅgaṃ jānissanti. Sace tumhe ānanda, suṇeyyātha tathāgatassa mahākammavibhaṅgaṃ vibhajantassāti.

Etassa bhagavā kālo, etassa sugata kālo, yaṃ bhagavā mahākammavibhaṅgaṃ vibhajeyya. Bhagavato sutvā bhikkhu dhāressantīti.

Tena hā’nanda, suṇāhi, sādhukaṃ manasi karohi, bhāsissāmīti.

Evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi. Bhagavā etadavoca:

Cattāro me ānanda, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro: idhānanda, ekacco puggalo idha pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, pisunāvāco hoti, pharusāvāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhi hoti, so kāyassa bedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

--------------------------

1. Evaṃ vutte-syā. 2. Ummaṅgaṃ-majasaṃ. 3. Vedayati-majasaṃ.Sīmu.

[BJT Page 448] [\x 448/]

Idha pana ānanda, ekacco puggalo idha pāṇātipātī hoti adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, pisunāvāco hoti, pharusāvāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpannacitto hoti, micchādiṭṭhī hoti. So kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.

Idhānanda ekacco puggalo idha pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunā vācā1 paṭivirato hoti, [PTS Page 210] [\q 210/] pharusā vācā2 paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammādiṭṭhi hoti, so kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.

Idhapanānanda, ekacco puggalo idha pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisunā vācā paṭivirato hoti, pharusā vācā paṭivirato hoti,

Samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammādiṭṭhi hoti, so kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

Idhānanda, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammā manasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati. Yathā samāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuṃ puggalaṃ passati: ’idha pāṇātipātiṃ adinnādāyiṃ kāmesu micchācāriṃ musāvādiṃ pisunā vācaṃ pharusāvācaṃ samphappalāpiṃ anabhijjhāluṃ vyāpannacittaṃ micchādiṭṭhiṃ. Kāyassa bhedā parammaraṇā passati apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppannaṃ. So evamāha: ’atthi kira bho, pāpakāni kammāni, atthi duccaritassa vipāko, apāhaṃ puggalaṃ addasaṃ idha pāṇātipātiṃ adinnādāyiṃ kāmesu micchācāriṃ musāvādiṃ pisunāvācaṃ pharusāvācaṃ samphappalāpiṃ anabhijjhāluṃ vyāpannacittaṃ micchādiṭṭhiṃ kāyassa bhedā parammaraṇā passāmi apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppannanti. So evamāha: ’yo kira bho pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvācī pharusāvācī samphappalāpī anabhijjhālū hoti, avyāpannacitto hoti, micchādiṭṭhi, sabbo so kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ye evaṃ jānanti, te sammā jānanti, ye aññathā jānanti, micchā tesaṃ ñāṇanti. Iti so yadeva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ, tadeva tattha thāmasā parāmassa3 abhinivissa voharati: idameva saccaṃ moghamañña’nti.

--------------------------

1. Pisuṇāya vācāya-majasaṃ,sīmu. 3. Paramāsā-majasaṃ 2. Pharusāya vācāya-majasaṃ,sīmu.

[BJT Page 450] [\x 450/]

Idha panānanda, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammā manasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuṃ puggalaṃ passati. Idha pāṇātipātiṃ adinnādāyiṃ kāmesu micchācāriṃ musāvādiṃ pisunā vācaṃ pharusāvācaṃ samphappalāpiṃ anabhijjhāluṃ vyāpannacittaṃ micchādiṭṭhiṃ, kāyassa bhedā parammaraṇā passati sugatiṃ saggaṃ lokaṃ uppannaṃ. So evamāha: ’natthi kira bho, pāpakāni kammāni, natthi duccaritassa vipāko, apāhaṃ puggalaṃ addasaṃ idha pāṇātipātiṃ adinnādāyiṃ kāmesu micchācāriṃ musāvādiṃ pisunāvācaṃ pharusāvācaṃ samphappalāpiṃ anabhijjhāluṃ vyāpannacittaṃ micchādiṭṭhiṃ kāyassa bhedā parammaraṇā passāmi sugatiṃ saggaṃ lokaṃ uppannanti. So evamāha: ’yo kira bho pāṇātipātī

Adinnādāyī kāmesu micchācārī musāvādī pisunāvācī pharusāvācī samphappalāpī anabhijjhālū hoti, avyāpannacitto hoti, micchādiṭṭhi, sabbo so kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ye evaṃ jānanti, te sammā jānanti, ye aññathā jānanti, micchā tesaṃ ñāṇanti. Iti so yadeva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ, tadeva tattha thāmasā parāmassa1 abhinivissa voharati: idameva saccaṃ

Moghamañña’nti.

Idhānanda, ekacco samaṇo vā brāhmaṇo [PTS Page 211] [\q 211/] vā ātappamanvāya padhānamanvāya

Anuyogamanvāya appamādamanvāya sammā manasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati. Yathā samāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuṃ

Puggalaṃ passati ’idha pāṇātipātā paṭivirataṃ adinnādānā paṭivirataṃ kāmesu micchācārā paṭivirataṃ musāvādā paṭivirataṃ pisunā vācā2 paṭivirataṃ pharusā vācā3 paṭivirataṃ samphappalāpā paṭivirataṃ anabhijjhāluṃ avyāpannacittaṃ sammādiṭṭhiṃ kāyassa bhedā parammaraṇā passati sugatiṃ saggaṃ lokaṃ upapannaṃ. So evamāha: ’atthi kira bho kalyāṇāni kammāni, atthi sucaritassa vipāko. Apāhaṃ puggalaṃ addasaṃ idha pāṇātipātā paṭivirataṃ adinnādānā paṭivirataṃ kāmesu micchācārā paṭivirataṃ

Musāvādā paṭivirataṃ pisunāvācā paṭivirataṃ pharusāvācā paṭivirataṃ samphappalāpā paṭivirataṃ anabhijjhāluṃ vyāpannacittaṃ sammādiṭṭhiṃ kāyassa bhedā parammaraṇā passāmi sugatiṃ saggaṃ lokaṃ upapanna’nti. So evamāha: ’yo kira bho pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālū hoti, avyāpannacitto hoti, sammādiṭṭhi sabbo so kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati ye

Evaṃ jānanti, te sammā jānanti, ye aññathā jānanti, micchā tesaṃ ñāṇanti. Iti so yadeva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ, tadeva tattha thāmasā parāmassa1 abhinivissa voharati: ’idameva saccaṃ moghamañña’nti.

Idha panānanda, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammā manasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati, yathā samāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuṃ puggalaṃ [PTS Page 212] [\q 212/] passati. Idha pāṇātipātā paṭivirataṃ adinnādānā paṭivirataṃ kāmesu micchācārā paṭivirataṃ musāvādā paṭivirataṃ pisunā vācā paṭivirataṃ pharusā vācā paṭivirataṃ

Samphappalāpā paṭivirataṃ anabhijjhāluṃ avyāpannacittaṃ sammādiṭṭhiṃ kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ. So evamāha: ’natthi kira bho kalyāṇāni kammāni,

--------------------------

1. Parāmāsā-majasaṃ. 2. Pisuṇāya vācāya-majasaṃ sīmu. 3. Pharusāya vācāya-majasaṃ,sīmu.

[BJT Page 452] [\x 452/]

Natthi sucaritassa vipāko. Apāhaṃ puggalaṃ addasaṃ idha pāṇātipātā paṭivirataṃ adinnādānā paṭivirataṃ kāmesu micchācārā paṭivirataṃ musāvādā paṭivirataṃ pisunā vācā paṭivirataṃ pharusāvācā paṭivirataṃ samphappalāpā paṭivirataṃ anabhijjhāluṃ vyāpannacittaṃ sammādiṭṭhiṃ, kāyassa bhedā parammaraṇā passāmi apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapanna’nti. So evamāha: ’yo kira bho pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato

Pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālu hoti, avyāpannacitto hoti sammādiṭṭhi. Sabbo so kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, ye evaṃ jānanti, te sammā jānanti, ye aññathā jānanti, micchā tesaṃ ñāṇa’nti. Iti so yadeva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ, tadeva tattha thāmasā parāmassa abhinivissa voharati: ’idameva saccaṃ moghamañña’nti.

Tatrānanda, yvāyaṃ samaṇo vā brāhmaṇo vā evamāha: atthi kira bho, pāpakāni kammāni, atthi duccaritassa vipākoti. Idamassa anujānāmi. Yampi so evamāha: apāhaṃ puggalaṃ addasaṃ idha pāṇātipātiṃ adinnādāyiṃ kāmesu micchācāriṃ musāvādiṃ pisunāvāciṃ pharusāvāciṃ samphappalāpiṃ anabhijjhāluṃ avyāpannacittaṃ

Sammādiṭṭhiṃ kāyassa bhedā parammaraṇā passāmi apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapanna’nti. Idampissa anujānāmi. Yañca kho so evamāha: ’yo kira bho pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvācī pharusāvācī samphappalāpī anabhijjhālu hoti, avyāpannacitto hoti, sammādiṭṭhi, sabbo so kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’ti. Idamassa nānujānāmi. Yampi so evamāha: ye evaṃ jānanti, te sammā jānanti, ye aññathā jānanti, micchā tesaṃ ñāṇanti. Idampissa nānujānāmi. Yampi so yadeva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ, tadeva tattha thāmasā parāmassa abhinivissa voharati, ’idameva saccaṃ moghamañña’nti. Idampissa nānujānāmi. Taṃ kissa hetu: aññathā hi ānanda, tathāgatassa mahākammavibhaṅge ñāṇaṃ hoti.

Tatrānanda, yvāyaṃ samaṇo vā brāhmaṇo vā evamāha: natthi kira bho, pāpakāni kammāni natthi duccaritassa vipākoti. Idamassa nānujānāmi. Yampi kho so evamāha: apāhaṃ puggalaṃ addasaṃ idha pāṇātipātiṃ adinnādāyiṃ kāmesu micchācāriṃ musāvādiṃ pisunāvāciṃ pharusāvāciṃ samphappalāpiṃ anabhijjhāluṃ avyāpannacittaṃ sammādiṭṭhiṃ kāyassa bhedā parammaraṇā passāmi sugatiṃ saggaṃ lokaṃ upapanna’nti, idamassa anujānāmi. Yañca kho so evamāha: ’yo kira bho pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvācī pharusāvācī samphappalāpī anabhijjhālu hoti, avyāpannacitto hoti sammādiṭṭhi, sabbo so kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatī’ti. [PTS Page 213] [\q 213/] idamassa nānujānāmi. Yampi so evamāha: ye evaṃ jānanti, te sammā jānanti ye aññathā jānanti, micchā tesaṃ ñāṇanti. Idampissa nānujānāmi. Yampi so yadeva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ, tadeva tattha thāmasā parāmassa abhinivissa voharati: ’idameva saccaṃ moghamañña’nti. Idampissa nānujānāmi. Taṃ kissa hetu: aññathā hi ānanda, tathāgatassa mahākammavibhaṅge ñāṇaṃ hoti.

[BJT Page 454] [\x 454/]

Tatrānanda, yvāyaṃ samaṇo vā brāhmaṇo vā evamāha: atthi kira bho kalyāṇāni kammāni, atthi sucaritassa vipākoti. Idamassa anujānāmi. Yampi kho so evamāha: apāhaṃ puggalaṃ addasaṃ idha pāṇātipātā paṭivirataṃ adinnādānā paṭivirataṃ kāmesu micchācārā paṭivirataṃ musāvādā paṭivirataṃ pisunā vācā paṭivirataṃ pharusā vācā paṭivirataṃ samphappalāpā paṭivirataṃ anabhijjhāluṃ avyāpannacittaṃ sammādiṭṭhiṃ. Kāyassa bhedā parammaraṇā passāmi sugatiṃ saggaṃ lokaṃ upapanna’nti. Idampissa anujānāmi. Yañca kho so evamāha: yo kira bho pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato anabhijjhāluṃ avyapannacittaṃ sammādiṭṭhi, sabbo so kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatī’ti. Idamassa nānujānāmi yampi so evamāha: ye evaṃ jānanti te sammā jānanti, ye aññathā jānanti micchā tesaṃ ñāṇanti. Idampissa nānujānāmi. Yampi so yadeva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ, tadeva tattha thāmasā parāmassa abhinivissa voharati: idameva saccaṃ moghamañña’nti. Idampissa nānujānāmi. Taṃ kissa hetu: aññathā hi ānanda, tathāgatassa mahākammavibhaṅge ñāṇaṃ hoti.

Tatrānanda, yvāyaṃ samaṇo vā brāhmaṇo vā evamāha: natthi kira bho kalyāṇāni kammāni, natthi sucaritassa vipākoti. Idamassa nānujānāmi. Yañca kho so evamāha: apāhaṃ puggalaṃ addasaṃ idha pāṇātipātā paṭivirataṃ adinnādānā paṭivirataṃ kāmesu micchācārā paṭivirataṃ musāvādā paṭivirataṃ pisunā vācā paṭivirataṃ pharusā vācā paṭivirataṃ samphappalāpā paṭivirataṃ anabhijjhāluṃ avyāpannacittaṃ sammādiṭṭhiṃ. Kāyassa bhedā parammaraṇā passāmi apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapanna’nti. Idamassa anujānāmi. Yañca kho so evamāha: yo kira bho pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato anabhijjhāluṃ avyapannacittaṃ sammādiṭṭhi, sabbo so kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’ti. Idamassa nānujānāmi yañca so kho evamāha: [PTS Page 214] [\q 214/] ye evaṃ jānanti, te sammā jānanti, ye aññathā jānanti, micchā tesaṃ ñāṇanti. Idampissa nānujānāmi. Yampi so yadeva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ, tadeva tattha thāmasā parāmassa abhinivissa voharati: idameva saccaṃ moghamañña’nti. Idampissa nānujānāmi. Taṃ kissa hetu: aññathā hi ānanda, tathāgatassa mahākammavibhaṅge ñāṇaṃ hoti.

Tatrānanda, yvāyaṃ puggalo idha pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvācī pharusāvācī anabhijjhālū avyapannacittaṃ micchādiṭṭhi, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Pubbe vāssa taṃ kataṃ hoti pāpakammaṃ dukkhavedaniyaṃ. Pacchā vāssataṃ kataṃ hoti pāpakammaṃ dukkhavedaniyaṃ. Maraṇakāle vāssa hoti micchādiṭṭhi samattā samādinnā.1 Tena so kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Yañca kho so idha pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti pisunāvācī hoti pharusāvācī hoti anabhijjhālū hoti avyapannacittaṃ micchādiṭṭhi hoti tassa diṭṭheva dhamme vipākaṃ paṭisaṃvedeti, upapajje2 vā, apare vā pariyāye.

-------------------------

1. Samādiṇṇā- [PTS]  2. Upapajja-majasaṃ,sīmu.  Upapajjaṃ- [PTS]

[BJT Page 456] [\x 456/]

Tatrānanda, yvāyaṃ puggalo idha pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvācī pharusāvācī anabhijjhāluṃ avyapannacittaṃ micchādiṭṭhi, kāyassa bhedā parammaraṇāsugatiṃ saggaṃ lokaṃ upapajjati. Pubbe vāssa taṃ kataṃ hoti kalyāṇakammaṃ sukhavedaniyaṃ. Pacchā vāssa taṃ kataṃ hoti kalyāṇakammaṃ sukhavedaniyaṃ. Maraṇakāle vāssa hoti sammādiṭṭhi samattā samādinnā, tena so kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Yañca kho so idha pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti pisunāvācī hoti pharusāvācī hoti

Anabhijjhāluṃ hoti avyapannacittaṃ micchādiṭṭhi hoti. Tassa diṭṭheva dhamme vipākaṃ paṭisaṃvedeti, upapajje vā, apare vā, pariyāye.

Tatrānanda, yvāyaṃ puggalo idha pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato

Pharusāvācā paṭivirato anabhijjhāluṃ avyapannacittaṃ sammādiṭṭhi, kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Pubbe vāssa taṃ kataṃ hoti kalyāṇakammaṃ sukhavedaniyaṃ. Pacchā vāssa taṃ kataṃ hoti kalyāṇakammaṃsukhavedaniyaṃ. Maraṇakāle vāssa hoti sammādiṭṭhi samattā samādinnā. Tena so kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Yañca kho so idha pāṇātipātā paṭivirato [PTS Page 215] [\q 215/] hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti pisunāvācā paṭivirato hoti pharusāvācā paṭivirato hoti anabhijjhāluṃ hoti avyapannacittaṃ sammādiṭṭhi hoti. Tassa diṭṭheva dhamme vipākaṃ paṭisaṃvedeti, upapajje vā, apare vā pariyāye.

Tatrānanda, yvāyaṃ puggalo idha pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato

Pharusāvācā paṭivirato anabhijjhāluṃ avyapannacittaṃ sammādiṭṭhi, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Pubbe vāssa taṃ kataṃ hoti pāpakammaṃ dukkhavedanīyaṃ. Pacchā vāssa taṃ kataṃ hoti pāpakammaṃ dukkhavedaniyaṃ. Maraṇa kāle vāssa hoti micchādiṭṭhi samattā samādinnā. Tena so kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Yañca kho so idha pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti pisunāvācā paṭivirato hoti pharusāvācā

Paṭivirato hoti anabhijjhāluṃ hoti avyapannacittaṃ sammādiṭṭhi hoti, tassa diṭṭheva dhamme vipākaṃ paṭisaṃvedeti, upapajje vā, apare vā, pariyāye.

Iti kho ānanda, atthi kammaṃ abhabbaṃ abhabbābhāsaṃ, atthi kammaṃ abhabbaṃ bhabbābhāsaṃ. Atthi kammaṃ bhabbañceva bhabbābhāsañca, atthi kammaṃ bhabbaṃ abhabbābhāsanti.

Idamoca: bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.

Mahākammavibhaṅga suttaṃ jaṭṭhaṃ