[BJT Vol M - 3] [\z M /] [\w III /]
[PTS Vol M - 3] [\z M /] [\f III /]
[PTS Page 215] [\q 215/]
[BJT Page 458] [\x 458/]

Suttantapiṭake
Majjhimanikāyo
Uparipaṇṇāsako
4.Vibhaṅgavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3.4.7
137 Saḷāyatanavibhaṅga suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Saḷayatanavibhaṅgaṃ vo bhikkhave, desissāmi taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmīti.

Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

[PTS Page 216] [\q 216/]

Cha ajjhattikāni āyatanāni veditabbāni. Cha bāhirāni āyatanāni veditabbāni. Cha viññāṇakāyā veditabbā. Cha phassakāyā veditabbā. Aṭṭhārasa manopavicārā veditabbā. Chattiṃsa sattapadā veditabbā. Tatridaṃ nissāya idaṃ pajahatha tayo satipaṭṭhānā yadiriyo sevati, yadiriyo sevamāno satthā gaṇamanusāsitumarahati, so vuccati yoggācariyānaṃ anuttaro purisadammasārathī’ti. Ayamuddeso salāyatanavibhaṅgassa.

Cha ajjhattikāni āyatanāni veditabbānīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ. Cha ajjhattikāni āyatanāni veditabbānīti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

Cha bāhirāni āyatanāni veditabbānīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ dhammāyatanaṃ. Cha bāhirāni āyatanāni veditabbānīti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

Cha viññāṇakāyā veditabbānīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ. Cha viññāṇakāyā veditabbānīti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

Cha phassakāyā veditabbānīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ:

Cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso. Cha phassakāyā veditabbānīti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

[BJT Page 460] [\x 460/]

Aṭṭhārasa manopavīcārā veditabbāti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: cakkhunā rūpaṃ disvā somanassaṭṭhāniyaṃrūpaṃ upavicarati. Domanassaṭṭhāniyaṃ rūpaṃ upavicarati. Upekkhaṭṭhāniyaṃ rūpaṃ upavicarati. Sotena saddaṃ sutvā somanassaṭṭhāniyaṃ saddaṃ upavicarati. Domanassaṭṭhāniyaṃ saddaṃ upavicarati. Upekkhaṭṭhāniyaṃ saddaṃ upavicarati. Ghānena gandhaṃ ghāyitvā somanassaṭṭhāniyaṃ gandhaṃ upavicarati. Domanassaṭṭhāniyaṃ gandhaṃ upavicarati. Upekkhaṭṭhāniyaṃ ghandhaṃ upavicarati. Jivhāya rasaṃ sāyitvā somanassaṭṭhāniyaṃ rasaṃ upavicarati. Domanassaṭṭhāniyaṃ rasaṃ upavicarati. Upekkhaṭṭhāniyaṃ rasaṃ upavicarati. Kāyena [PTS Page 217] [\q 217/] phoṭṭhabbaṃ phusitvā somanassaṭṭhāniyaṃ phoṭṭhabbaṃ upavicarati. Domanassaṭṭhāniyaṃ phoṭṭhabbaṃ upavicarati. Upekkhaṭṭhāniyaṃ phoṭṭhabbaṃ upavicarati.Manasā dhammaṃ viññāya somanassaṭṭhānīyaṃ dhammaṃ upavicarati. Domanassaṭṭhāniyaṃ dhammaṃ upavicarati. Upekkhaṭṭhāniyaṃ1 dhammaṃ upavicarati. Iti cha somanassūpavicārā, cha domanassūpavicārā, cha upekkhūpavicārā. Aṭṭhārasa manopavicārā veditabbāti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

Chattiṃsa sattapadā veditabbāti iti kho panetaṃ vuttaṃ, kiñce taṃ paṭicca vuttaṃ: cha gehasitāni somanassāni, cha nekkhammasitāni somanassāni, cha gehasitāni domanassāni, cha nekkhammasitāni domanassāni, cha gehasitā upekkhā, cha nekkhammasitā upekkhā

Tattha katamāni cha gehasitāni somanassāni: cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ, yaṃ evarūpaṃ somanassaṃ idaṃ vuccati gehasitaṃ somanassaṃ. Sotaviññeyyānaṃ saddānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ, yaṃ rūpānaṃ somanassaṃ idaṃ vuccati gehasitaṃ somanassaṃ. Ghānaviññeyyānaṃ gandhānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ, yaṃ evarūpaṃ somanassaṃ idaṃ vuccati gehasitaṃ somanassaṃ. Jivhāviññeyyānaṃ rasānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ, yaṃ evarūpaṃ somanassaṃ idaṃ vuccati gehasitaṃ somanassaṃ.

Kāyaviññeyyānaṃ phoṭṭhabbānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ, yaṃ evarūpaṃ somanassaṃ idaṃ vuccati gehasitaṃ somanassaṃ. Manoviññeyyānaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ, yaṃ evarūpaṃ somanassaṃ idaṃ vuccati gehasitaṃ somanassaṃ. Imāni cha gehasitāni somanassāni.

Tattha katamāni cha nekkhammasitāni somanassāni: rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā’ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati somanassaṃ. Yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati nekkhammasitaṃ somanassaṃ.Saddānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, pubbe ceva saddā etarahi ca sabbe te saddā aniccā dukkhā vipariṇāmadhammā’ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati somanassaṃ. Yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati nekkhammasitaṃ somanassaṃ. Gandhānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, pubbe ceva gandhā etarahi ca sabbe te saddā aniccā dukkhā vipariṇāmadhammā’ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati somanassaṃ. Yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati nekkhammasitaṃ somanassaṃ. Rasānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, pubbe ceva rasā etarahi ca sabbe te rasā aniccā dukkhā vipariṇāmadhammā’ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati somanassaṃ. Yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati nekkhammasitaṃ somanassaṃ. Phoṭṭhabbānaṃ tveva aniccataṃ viditvā

Vipariṇāmavirāganirodhaṃ, pubbe ceva phoṭṭhabbā etarahi ca sabbe te phoṭṭhabbā aniccā dukkhā vipariṇāmadhammā’ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati somanassaṃ. Yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati nekkhammasitaṃ somanassaṃ. Dhammānaṃ [PTS Page 218] [\q 218/] tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, pubbe ceva dhammā, etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā’ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati somanassaṃ. Yaṃ evarūpā somanassaṃ, idaṃ vuccati nekkhammasitaṃ somanassaṃ. Imāni cha nekkhammasitāni somanassāni.

--------------------------

1. Upekkhāṭhānīyaṃ-majasaṃ.

[BJT Page 462] [\x 462/]

Tattha katamāni cha gehasitāni domanassāni: cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ. Yaṃ evarūpaṃ domanassaṃ. Idaṃ vuccati gehasitaṃ domanassaṃ. Sotaviññeyyānaṃ saddānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ. Yaṃ evarūpaṃ domanassaṃ. Idaṃ vuccati gehasitaṃ domanassaṃ. Ghānaviññeyyānaṃ gandhānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ. Yaṃ evarūpaṃ domanassaṃ. Idaṃ vuccati gehasitaṃ domanassaṃ. Jivhāviññeyyānaṃ rasānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ. Yaṃ evarūpaṃ domanassaṃ. Idaṃ vuccati gehasitaṃ domanassaṃ. Kāyaviññeyyānaṃ phoṭṭhabbānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ. Yaṃ evarūpaṃ domanassaṃ. Idaṃ vuccati gehasitaṃ domanassaṃ. Manoviññeyyānaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati

Domanassaṃ. Yaṃ evarūpaṃ domanassaṃ. Idaṃ vuccati gehasitaṃ domanassaṃ. Imāni cha gehasitāni domanassāni.

Tattha katamāni cha nekkhammasitāni domanassāni: rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammāti. Evametaṃ yathābhūtaṃ sammappaññāya disvā anuttaresu vimokkhesu pihaṃ upaṭṭhāpeti: kudassu1 nāmāhaṃ tadāyatanaṃ upasampajja viharissāmi. Yadariyā etarahi āyatanaṃ upasampajja viharantī’ti. Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato upapajjati pihappaccayā domanassaṃ. Yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati nekkhammasitaṃ domanassaṃ. Saddānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, pubbe ceva saddā etarahi ca sabbe te saddā aniccā dukkhā vipariṇāmadhammāti. Evametaṃ yathābhūtaṃ sammappaññāya disvā anuttaresu vimokkhesu pihaṃ upaṭṭhāpeti: kudassu1 nāmāhaṃ tadāyatanaṃ upasampajja viharissāmi. Yadariyā etarahi āyatanaṃ upasampajja viharantī’ti. Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato upapajjati pihappaccayā domanassaṃ. Yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati nekkhammasitaṃ domanassaṃ. Gandhānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammāti. Evametaṃ yathābhūtaṃ sammappaññāya disvā anuttaresu vimokkhesu pihaṃ upaṭṭhāpeti: kudassu1 nāmāhaṃ tadāyatanaṃ upasampajja viharissāmi. Yadariyā etarahi āyatanaṃ upasampajja viharantī’ti. Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato upapajjati pihappaccayā domanassaṃ. Yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati nekkhammasitaṃ domanassaṃ. Rasānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, pubbe ceva rasā etarahi ca sabbe te rasā aniccā dukkhā vipariṇāmadhammāti. Evametaṃ yathābhūtaṃ sammappaññāya disvā anuttaresu vimokkhesu pihaṃ upaṭṭhāpeti: kudassu1 nāmāhaṃ tadāyatanaṃ upasampajja viharissāmi. Yadariyā etarahi āyatanaṃ upasampajja viharantī’ti. Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato upapajjati pihappaccayā domanassaṃ. Yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati nekkhammasitaṃ domanassaṃ. Phoṭṭhabbānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, pubbe ceva phoṭṭhabbā etarahi ca sabbe te phoṭṭhabbā aniccā dukkhā vipariṇāmadhammāti. Evametaṃ yathābhūtaṃ sammappaññāya disvā anuttaresu vimokkhesu pihaṃ upaṭṭhāpeti: kudassu1 nāmāhaṃ tadāyatanaṃ upasampajja viharissāmi. Yadariyā etarahi āyatanaṃ upasampajja viharantī’ti. Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato upapajjati pihappaccayā domanassaṃ. Yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati nekkhammasitaṃ domanassaṃ. Dhammānaṃ tveva aniccataṃ viditvā vipar iṇāmavirāganirodhaṃ, pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammāti. [PTS Page 219] [\q 219/] evametaṃ yathābhūtaṃ sammappaññāya disvā anuttaresu vimokkhesu pihaṃ upaṭṭhāpeti: kudassu1 nāmāhaṃ tadāyatanaṃ

Upasampajja viharissāmi. Yadariyā etarahi āyatanaṃ upasampajja viharantī’ti. Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato upapajjati pihappaccayā domanassaṃ. Yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati nekkhammasitaṃ domanassaṃ. Imāni cha nekkhammasitāni domanassāni.

Tattha katamā cha gehasitā upekkhā: cakkhunā rūpaṃ disvā upapajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa. Yā evarūpā upekkhā, rūpaṃ sā nātivattati. Tasmā sā upekkhā gehasitāni vuccati. Sotena saddaṃ sutvā upapajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa. Yā evarūpā upekkhā, saddā sā nātivattati. Tasmā sā upekkhā gehasitāni vuccati. Ghānena gandhaṃ ghāyitvā upapajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa. Yā evarūpaṃ upekkhā, gandhā sā nātivattati. Tasmā sā upekkhā gehasitāni vuccati. Jivhāya rasaṃ sāyitvā upapajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa. Yā evarūpaṃ upekkhā, rasā sā nātivattati. Tasmā sā upekkhā gehasitāni vuccati. Kāyena phoṭṭhabbaṃ phusitvā upapajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino asutavato puthujjanassa. Yā evarūpaṃ upekkhā, phoṭṭhabbaṃ sā nātivattati. Tasmā sā upekkhā gehasitāni vuccati. Manasā dhammaṃ viññāya upapajjati upekkhā bālassa mūḷhassa puthujjanassa

Anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa. Yā evarūpā upekkhā, dhammaṃ sā nātivattati. Tasmā sā upekkhā gehasitāni vuccati. Imā cha gehasitā upekkhā.

--------------------------

1. Kudussu-majasaṃ.

[BJT Page 464] [\x 464/]

Tattha katamā cha nekkhammasitā upekkhā: rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā’ti evametaṃ yathābhūtaṃ sammappaññāya passato upapajjati upekkhā yā evarūpā upekkhā rūpaṃ sā ativattati. Tasmā sā upekkhā nekkhammasitāti vuccati. Saddhānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, pubbe ceva saddā etarahi ca sabbe te saddā aniccā dukkhā vipariṇāmadhammā’ti evametaṃ yathābhūtaṃ sammappaññāya passato upapajjati upekkhā yā evarūpā upekkhā saddaṃ sā ativattati. Tasmā sā upekkhā nekkhammasitāti vuccati. Gandhānaṃ tveva aniccataṃ viditvā

Vipariṇāmavirāganirodhaṃ, pubbe ceva gandhā etarahi ca sabbe te gandhā aniccā dukkhā vipariṇāmadhammā’ti evametaṃ yathābhūtaṃ sammappaññāya passato upapajjati upekkhā yā evarūpā upekkhā gandhaṃ sā ativattati. Tasmā sā upekkhā nekkhammasitāti vuccati. Rasānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, pubbe ceva rasā etarahi ca sabbe te rasā aniccā dukkhā vipariṇāmadhammā’ti evametaṃ yathābhūtaṃ sammappaññāya passato upapajjati upekkhā yā evarūpā upekkhā rasaṃ sā ativattati. Tasmā sā upekkhā nekkhammasitāti vuccati. Phoṭṭhabbānaṃ tveva aniccataṃ viditvā

Vipariṇāmavirāganirodhaṃ, pubbe ceva phoṭṭhabbā etarahi ca sabbe te phoṭṭhabbā aniccā dukkhā vipariṇāmadhammā’ti evametaṃ yathābhūtaṃ sammappaññāya passato upapajjati upekkhā yā evarūpā upekkhā phoṭṭhabbaṃ sā ativattati. Tasmā sā upekkhā nekkhammasitāti vuccati. Dhammā tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā’ti evametaṃ yathābhūtaṃ sammappaññāya passato upapajjati upekkhā yā evarūpā upekkhā dhammaṃ sā ativattati. Tasmā sā upekkhā nekkhammasitāti vuccati. Imā cha nekkhammasitā upekkhā. Chattiṃsa sattapadā veditabbāti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

[PTS Page 220] [\q 220/]

Tatridaṃ nissāya idaṃ pajahathāti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: tatra bhikkhave, yāni cha nekkhammasitāni somanassāni, tāni nissāya tāni āgamma, yāni cha gehasitāni somanassāni tāni pajahatha, tāni samatikkamatha. Evametesaṃ pahānaṃ hoti, evametesaṃ samatikkamo hoti. Tatra bhikkhave yāni cha nekkhammasitāni domanassāni tāni nissāya tāni āgamma yāni cha gehasitāni domanassāni, tāni pajahatha. Tāni samatikkamatha. Evametesaṃ pahānaṃ hoti. Evametesaṃ samatikkamo hoti. Tatra bhikkhave yā cha nekkhammasitā upekkhā, tā nissāya tā āgamma, yā cha gehasitā upekkhā tā pajahatha, tā samatikkamatha evametāsaṃ pahānaṃ hoti, evametāsaṃ samatikkamo hoti. Tatra bhikkhave, yāni cha nekkhammasitāni somanassāni, tāni nissāya tāni āgamma, yāni cha nekkhammasitāni domanassāni. Tāni pajahatha, tāni samatikkamatha. Evametesaṃ pahānaṃ hoti, evametesaṃ samatikkamo hoti. Tatra bhikkhave, yā cha nekkhammasitā upekkhā, tā nissāya tā āgamma yāni cha nekkhammasitāni somanassāni tāni pajahatha, tāni samatikkamatha. Evametesaṃ pahānaṃ hoti, evametesaṃ samatikkamo hoti.

Atthi bhikkhave, upekkhā nānattā nānattasitā. Atthi upekkhā ekattā ekattasitā. Katamā ca bhikkhave, upekkhā nānattā nānattasitā: atthi bhikkhave, upekkhā rūpesu, atathi saddesu, atathi gandhesu, atthi rasesu, atthi phoṭṭhabbesu. Ayaṃ bhikkhave upekkhā nānattā nānattasitā.

[BJT Page 466] [\x 466/]

Katamā ca bhikkhave, upekkhā ekattā ekattasitā: atthi bhikkhave, upekkhā ākāsānañcāyatananissitā,atthi viññāṇañcāyatananissitā, ākiñcaññāyatananissitā, atthi nevasaññānāsaññāyatananissitā. Ayaṃ bhikkhave, upekkhā ekattā ekattasitā. Tatra bhikkhave, yā’yaṃ upekkhā ekattā ekattasitā, taṃ nissāya taṃ āgamma, yā’yaṃ upekkhā nānattā nānattasitā, taṃ pajahatha, taṃ samatikkamatha. Evametissā pahānaṃ hoti, evametissā samatikkamo hoti. Atammayataṃ bhikkhave, nissāya atammayataṃ āgamma yā’yaṃ upekkhā ekattā ekattasitā taṃ pajahatha. Taṃ samatikkamatha. Evametissā samatikkamo hoti. Tatridaṃ [PTS Page 221] [\q 221/] nissāya idaṃ pajahathā’ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

’Tayo satipaṭṭhānā yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahati’ti iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ: idha bhikkhave, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya: ’idaṃ vo hitāya idaṃ vo sukhāyā’ti. Tassa sāvakā na sussūsanti. Na sotaṃ odahanti. Na aññā cittaṃ upaṭṭhapenti. Vokkamma ca satthusāsanaṃ vattanti. Tatra bhikkhave, tathāgato na ceva attamato hoti. Na ca attamanataṃ paṭisaṃvedeti. Anavassuto ca viharati sato sampajāno. Idaṃ bhikkhave, paṭhamaṃ satipaṭṭhānaṃ, yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahati.

Puna ca paraṃ bhikkhave, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya: ’idaṃ vo hitāya, idaṃ vo sukhāyā’ti. Tassa ekacce sāvākā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti. Vokkamma ca satthusāsanaṃ vattanti. Ekacce sāvakā sussūsanti. Sotaṃ odahanti aññā cittaṃ upaṭṭhapenti. Na ca vokkamma satthusāsanaṃ vattanti. Tatra bhikkhave, tathāgato na ceva attamato hoti, na ca attamanataṃ paṭisaṃvedeti. Na ca anattamano hoti. Na ca anattamanataṃ paṭisaṃvedeti. Attamanatañca anattamanatañca1 tadūbhayaṃ abhinivajjetvā so upekkhako viharati sato sampajāno. Idaṃ vuccati bhikkhave, dutiyaṃ satipaṭṭhānaṃ yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahati.

-------------------------

1. Attamanatā ca anattamanatā ca-majasaṃ.

[BJT Page 468] [\x 468/]

Puna ca paraṃ bhikkhave, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya: ’idaṃ vo hitāya, idaṃ vo sukhāyā’ti tassa sāvakā sussūsanti, sotaṃ odahanti, aññā cittaṃ upaṭṭhapenti, na ca vokkamma satthusāsanaṃ vattanti. Tatra bhikkhave, tathāgato attamano ceva hoti, attamanatañca paṭisaṃvedeti. Anavassuto ca viharati sato sampajāno. Idaṃ vuccati bhikkhave, tatiyaṃ satipaṭṭhānaṃ yadariyo sevati yadariyo sevamāno satthā gaṇamanusāsitumarahati.

[PTS Page 222] [\q 222/]

Tayo satipaṭṭhānā yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahatīti iti yaṃ taṃ vuttaṃ idametaṃ, paṭicca vuttaṃ.

So vuccati yoggācariyānaṃ anuttaro purisadammasārathīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: hatthidamakena bhikkhave, hatthidammo sārito ekaṃyeva disaṃ dhāvati, puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vā. Assadamakena bhikkhave, assadammo sārito ekaṃyeva disaṃ dhāvati, puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vā. Godamakena bhikkhave, godammo sārito ekaṃyeva disaṃ dhāvati puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vā. Tathāgatena hi bhikkhave, arahatā sammāsambuddhena purisadammo sārito aṭṭhadisā vidhāvati rūpī rūpāni passati. Ayaṃ paṭhamā disā1 ajjhattaṃ arūpasaññī bahiddhā rūpāni passati. Ayaṃ dutiyā disā. Subhantveva adhimutto hoti. Ayaṃ tatiyā disā. Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ’ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ catutthī disā. Sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati ayaṃ pañcamī disā. Sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ chaṭṭhi disā. Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ sattamī disā. Sabbaso nevasaññā nāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Ayaṃ aṭṭhamī disā. Tathāgatena bhikkhave, arahatā sammāsambuddhena purisadammo sārito. Imā aṭṭha disā vidhāvati. So vuccati yoggācariyānaṃ anuttaro purisadammasārathīti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttanti.

Idamoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Saḷāyatanavibhaṅgasuttaṃ sattamaṃ.

-------------------------

1. Ayaṃ ekādisā-majasaṃ.