[BJT Vol M - 3] [\z M /] [\w III /]
[PTS Vol M - 3] [\z M /] [\f III /]
[PTS Page 223] [\q 223/]
[BJT Page 470] [\x 470/]

Suttantapiṭake
Majjhimanikāyo
Uparipaṇṇāsako
4.Vibhaṅgavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3.4.8
138 Uddesavibhaṅga suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Uddesavibhaṅgaṃ vo bhikkhave, desissāmi. Taṃ suṇātha. Sādhukaṃ manasikarotha, bhāsissāmīti.

Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: tathā tathā bhikkhave, bhikkhu upaparikkheyya, yathā yathāssu1 upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya. Bahiddhā bhikkhave. Viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite, anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotī’ti. Idamavoca bhagavā, idaṃ vatvā sugato uṭṭhāyāsanā vihāraṃ pāvisi.

Atha kho tesaṃ bhikkhūnaṃ acirapakkantassa bhagavato etadahosi: ’idaṃ kho no āvuso, bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho, tathā tathā bhikkhave bhikkhū upaparikkheyya, yathā yathāssu1 upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya, bahiddhā bhikkhave viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite, anupādāya aparitassato āyati jātijarāmaraṇadukkhasamudayasambhavo na hotī’ti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā’ti.

Atha kho tesaṃ bhikkhūnaṃ etadahosi: ’ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito, sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yannūna mayaṃ yenāyasmā mahākaccāno [PTS Page 224] [\q 224/] tenupasaṅkameyyāma, upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā’ti. Atha kho te bhikkhū yenāyasmā mahākaccāno, tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmatā mahā kaccānena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhu āyasmantaṃ mahākaccānaṃ etadavocuṃ:

--------------------------

1.Yathā yathāssa-syā, [PTS]

Yathā yathā-majasaṃ,sīmu.

[BJT Page 472] [\x 472/]

Idaṃ kho no āvuso kaccāna, bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho. Tathā tathā bhikkhave, bhikkhu upaparikkheyya, yathā yathāssu1 upaparikkhato bahiddhā tassa viññāṇaṃ avikkhittaṃ avisaṭaṃ ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya, bahiddhā bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite, anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotī’ti. Tesaṃ no āvuso kaccāna, amhākaṃ acirapakkantassa bhagavato etadahosi:

Idaṃ kho no āvuso, bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho: tathā tathā bhikkhave, bhikkhu upaparikkheyya, yathā yathāssu1 upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya, bahiddhā bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite, anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotī’ti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhatthassa vittharena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti.

Tesaṃ no āvuso kaccāna, amhākaṃ etadahosi: ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito, sambhāvito ca viññūṇaṃ sabrahmacārīnaṃ. Pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yannūna mayaṃ yenāyasmā mahākaccāno, tenupasaṅkameyyāma. Upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmāti. Vibhajatāyasmā mahākaccānoti.

Seyyathāpi āvuso puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva mūlaṃ atikkamma khandhaṃ sākhāpalāse sāraṃ pariyesitabbaṃ maññeyya,evaṃ sampadamidaṃ āyasmantānaṃ satthari sammukhībhute taṃ bhagavantaṃ atisitvā amhe etamatthaṃ paṭipucchitabbaṃ maññatha. So hā’vuso. Bhagavā jānaṃ jānāti, passaṃ pasasati, cakkhubhūto ñāṇabhūto dhammabhūto brahamabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato, so ceva panetassa kālo ahosi yaṃ bhagavantaṃ yeva etamatthaṃ paṭipuccheyyātha. Yathā no bhagavā vayākareyya, tathā naṃ dhāreyyāthā’ti.

-------------------------

1. Yathāyathātassa-syā, [PTS]  2. Yathā yathā-majasaṃ,sīmu.

[BJT Page 474] [\x 474/]

Addhāvuso kaccāna. Bhagavā jānaṃ jānāti, passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato. So ceva panetassa kālo ahosi, yaṃ bhagavantaṃ yeva etamatthaṃ paṭipuccheyyāma, yathā no bhagavā [PTS Page 225] [\q 225/] vyākareyya, tathā naṃ dhāreyyāma. Api cāyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūṇaṃ sabrahmacārīnaṃ pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Vibhajatāyasmā mahākaccāno agaruṃ karitvāti.

Tena hā’vuso, suṇātha sādhukaṃ manasikarotha bhāsissāmīti.

Evamāvusoti kho te bhikkhū āyasmato mahākaccānassa paccassosuṃ. Āyasmā mahākaccāno etadavoca:

Yaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho: tathā tathā bhikkhave, bhikkhu upaparikkheyya, yathā yathāssu upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya. Bahiddhā bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite, anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hoti’ti. Imassa kho ahaṃ āvuso, bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi.

Kathañcāvuso, bahiddhā viññāṇaṃ vikkhittaṃ visaṭanti vuccati: idhāvuso bhikkhuno cakkhunā rūpaṃ disvā rūpanimittānusāri viññāṇaṃ hoti. Rūpanimittassādagathitaṃ1 rūpanimittassādavinibaddhaṃ2 rūpanimittassādasaññojanasaṃyuttaṃ bahiddhā viññāṇaṃ vikkhittaṃ visaṭanti vuccati.

Sotena saddaṃ sutvā saddanimittānusārī viññāṇaṃ hoti. Saddanimittassādagathitaṃ saddanimittassādavinibaddhaṃ saddanimittassādasaññojanasaṃyuttaṃ bahiddhā viññāṇaṃ vikkhittaṃ visaṭanti vuccati.

Ghānena gandhaṃ ghāyitvā gandhanimittānusāri viññāṇaṃ hoti. Gandhanimittassādagathitaṃ gandhanimittassādavinibaddhaṃ gandhanimittassādasaññojanasaṃyuttaṃ bahiddhā viññāṇaṃ vikkhittaṃ visaṭanti vuccati.

Jivhāya rasaṃ sāyitvā rasanimittānusāri viññāṇaṃ hoti. Rasanimittassādagathitaṃ rasanimittassādavinibaddhaṃ rasanimittassādasaññojanasaṃyuttaṃ bahiddhā viññāṇaṃ vikkhittaṃ visaṭanti vuccati.

Kāyena phoṭṭhabbaṃ phusitvā phoṭṭhabbanimittānusāri viññāṇaṃ hoti. Phoṭṭhabbanimittassādagathitaṃ phoṭṭhabbanimittassādavinibaddhaṃ phoṭṭhabbanimittassādasaññojanasaṃyuttaṃ bahiddhā viññāṇaṃ vikkhittaṃ visaṭanti vuccati.

Manasā dhammaṃ viññāya dhammanimittānusāri viññāṇaṃ hoti. Dhammanimittassādagathitaṃ dhammanimittassādavinibaddhaṃ dhammanimittassādasaññojanasaṃyuttaṃ bahiddhā viññāṇaṃ vikkhittaṃ visaṭanti vuccati.

Evaṃ kho āvuso bahiddhā viññāṇaṃ vikkhattaṃ visaṭanti vuccati.

Kathañcāvuso, bahiddhā viññāṇaṃ avikkhittaṃ avisaṭanti vuccati: idhāvuso bhikkhuno cakkhunā rūpaṃ disvā na rūpanimittānusāri viññāṇaṃ hoti. Na rūpanimittassādagathitaṃ na rūpanimittassādavinibaddhaṃ na rūpanimittassādasaññojanasaṃyuttaṃ bahiddhā viññāṇaṃ avikkhittaṃ avisaṭanti [PTS Page 226] [\q 226/] vuccati.

Sotena saddaṃ sutvā na saddanimittānusārī viññāṇaṃ hoti. Na saddanimittassādagathitaṃ na saddanimittassādavinibaddhaṃ na Saddanimittassādasaññojanasaṃyuttaṃ bahiddhā viññāṇaṃ avikkhittaṃ avisaṭanti vuccati.

Ghānena gandhaṃ ghāyitvā na gandhanimittānusāri viññāṇaṃ hoti. Na gandhanimittassādagathitaṃ na gandhanimittassādavinibaddhaṃ na gandhanimittassādasaññojanasaṃyuttaṃ bahiddhā viññāṇaṃ avikkhittaṃ avisaṭanti vuccati.

Jivhāya rasaṃ sāyitvā na rasanimittānusāri viññāṇaṃ hoti. Na rasanimittassādagathitaṃ na rasanimittassādavinibaddhaṃ na rasanimittassādasaññojanasaṃyuttaṃ bahiddhā viññāṇaṃ avikkhittaṃ avisaṭanti vuccati.

Kāyena phoṭṭhabbaṃ phusitvā na phoṭṭhabbanimittānusāri viññāṇaṃ hoti. Na phoṭṭhabbanimittassādagathitaṃ na phoṭṭhabbanimittassādavinibaddhaṃ na phoṭṭhabbanimittassādasaññojanasaṃyuttaṃ bahiddhā viññāṇaṃ avikkhittaṃ avisaṭanti vuccati.

Manasā dhammaṃ viññāya na dhammanimittānusāri viññāṇaṃ hoti. Na dhammanimittassādagathitaṃ na dhammanimittassādavinibaddhaṃ na dhammanimittassādasaññojanasaṃyuttaṃ bahiddhā viññāṇaṃ avikkhittaṃ avisaṭanti vuccati.

Evaṃ kho āvuso, bahiddhā viññāṇaṃ avikkhittaṃ avisaṭanti vuccati.

-------------------------

1. Rūpanimittassādagadhitaṃ-majasaṃ.  2. Vinibandhaṃ-majasaṃ,syā

[BJT Page 476] [\x 476/]

Kathañcāvuso ajjhattaṃ cittaṃ saṇṭhitanti1 vuccati: idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Tassa vivekajapītisukhānusāri viññāṇaṃ hoti. Vivekajapītisukhassādagathitaṃ vivekajapītisukhassādavinibaddhaṃ vivekajapītisukhassādasaññojanasaṃyuttaṃ ajjhattaṃ cittaṃ saṇṭhitanti vuccati.

Puna ca paraṃ āvuso, bhikkhū vitakkavicāranaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pitisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Tassa samādhijapītisukhānusāri viññāṇaṃ hoti samādhijapītisukhassādagathitaṃ

Samādhijapītisukhassādavinibaddhaṃ samādhijapītisukhassādasaññojanasaṃyuttaṃ ajjhattaṃ cittaṃ saṇṭhitanti vuccati.

Puna ca paraṃ āvuso, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti: upekkhako satimā sukhavihāriti. Taṃ tatiyaṃ jhānaṃ upasampajja viharati. Tassa upekkhāsukhānusāri3 viññāṇaṃ hoti, upekkhāsukhassādagathitaṃ upekkhāsukhassādavinibaddhaṃ

Upekkhāsukhassādasaññojanasaṃyuttaṃ ajjhattaṃ cittaṃ saṇṭhitanti vuccati.

Puna ca paraṃ āvuso, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Tassa adukkhamasukhānusāri viññāṇaṃ hoti. Adukkhamasukhassādagathitaṃ adukkhamasukhassādavinibaddhaṃ adukkhamasukhassādasaññojanasaṃyuttaṃ ajjhattaṃ cittaṃ saṇṭhitanti1 vuccati.

[PTS Page 227] [\q 227/]

Kathañcāvuso, ajjhattaṃ cittaṃ asaṇṭhitanti2 vuccati: idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati tassa na vivekajapītisukhānusāri viññāṇaṃ hoti. Na vivekajapītisukhassādagathitaṃ na vivekajapītisukhassādavinibaddhaṃ na vivekajapītisukhassādasaññojanasaṃyuttaṃ ajjhattaṃ cittaṃ asaṇṭhitanti vuccati.

Puna ca paraṃ āvuso, bhikkhu vitakkavicāranaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pitisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Tassa na samādhijapītisukhānusāri viññāṇaṃ hoti. Na samādhijapītisukhassādagathitaṃ na

Samādhijapītisukhassādavinibaddhaṃ na samādhijapītisukhassādasaññojanasaṃyuttaṃ ajjhattaṃ cittaṃ asaṇṭhitanti vuccati.

Puna ca paraṃ āvuso, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca

Sampajāno. Sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti. Taṃ tatiyaṃ jhānaṃ upasampajja viharati. Tassa na upekkhāsukhānusāri3 viññāṇaṃ hoti. Na upekkhāsukhassādagathitaṃ na upekkhāsukhassādavinibaddhaṃ na

Upekkhāsukhassādasaññojanasaṃyuttaṃ ajjhattaṃ cittaṃ asaṇṭhitanti vuccati.

-------------------------

1. Ajjhattaṃ saṇṭhitanti-majasaṃ.  2. Ajjhattaṃ asaṇṭhitanti-majasaṃ.  3. Upekkhā nusāri-sī.

[BJT Page 478] [\x 478/]

Puna ca paraṃ āvuso, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Tassa na adukkhamasukhānusāri viññānaṃ hoti. Na adukkhamasukhassādagathitaṃ na adukkhamasukhassādavinibaddhaṃ na adukkhamasukhassādasaññojanasaṃyuttaṃ ajjhattaṃ cittaṃ asaṇṭhitanti vuccati evaṃ kho āvuso, ajjhattaṃ cittaṃ asaṇṭhitanti1 vuccati.

Kathañcāvuso, anupādā paritassanā hoti: idhāvuso, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ. Tassa taṃ rūpaṃ vipariṇamati. Aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā rūpavipariṇāmānuparivatti viññāṇaṃ hoti. Tassa rūpavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti. Vighātavā ca apekkhavā2 ca anupādāya ca paritassati. Vedanaṃ [PTS Page 228] [\q 228/] attato samanupassati vedanavantaṃ vā attānaṃ attani vā vedanaṃ vedanasmiṃ vā attānaṃ. Tassa taṃ vedanaṃ

Vipariṇamati, aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā vedanāvipariṇāmānuparivatti viññāṇaṃ hoti. Tassa vedanāvipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti. Vighātavā ca apekkhavā2 ca anupādāya ca paritassati. Saññaṃ attato samanupassati saññāvantaṃ vā attānaṃ attani vā saññaṃ saññasmiṃ vā attānaṃ. Tassa taṃ saññaṃ vipariṇamati. Aññathā hoti. Tassa saññavipariṇāmaññathābhāvā saññavipariṇāmānuparivatti viññāṇaṃ hoti. Tassa saññavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti. Vighātavā ca apekkhavā2 ca anupādāya ca paritassati. Saṅkhāraṃ attato samanupassati saṅkhāravantaṃ vā attānaṃ attani vā saṅkhāraṃ saṅkhārasmiṃ vā attānaṃ. Tassa taṃ saṅkhāraṃ vipariṇamati. Aññathā hoti. Tassa saṅkhāravipariṇāmaññathābhāvā saṅkhāravipariṇāmānuparivatti viññāṇaṃ hoti. Tassa saṅkhāravipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti. Vighātavā ca apekkhavā2 ca anupādāya ca paritassati. Viññāṇaṃ attato samanupassati viññaṇavantaṃ vā attānaṃ attani vā

Viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Tassa taṃ viññāṇaṃ vipariṇamati. Aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā viññāṇavipariṇāmānuparivatti viññāṇaṃ hoti. Tassa viññāṇavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti. Vighātavā ca apekkhavā anupādāya ca paritassati. Evaṃ kho āvuso, anupādā paritassanā hoti.

Kathañcāvuso, anupādā3 aparitassanā hoti: idhāvuso, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme vinīto na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ na attani vā rūpaṃ na rūpasmiṃ vā attānaṃ. Tassa taṃ rūpaṃ vipariṇamati. Aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā na ca rūpavipariṇāmānuparivatti viññāṇaṃ hoti. Tassa na rūpavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṃ na pariyādāya tiṭṭhanti. Cetaso pariyādānā na ceva uttāsavā4 hoti. Na ca vighātavā na ca apekkhavā anupādāya ca na paritassati. Na vedanaṃ attato samanupassati, na vedanavantaṃ vā attānaṃ na attani vā vedanaṃ, na vedanasmiṃ vā attānaṃ. Tassa taṃ vedanaṃ vipariṇamati, aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā na ca

Vedanāvipariṇāmānuparivatti viññāṇaṃ hoti. Tassa na vedanāvipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṃ na pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā4 hoti na ca vighātavā na ca apekkhavā anupādāya ca na paritassati. Na saññaṃ attato samanupassati na saññāvantaṃ vā attānaṃ na attani vā saññaṃ, na saññasmiṃ vā attānaṃ. Tassa taṃ saññaṃ vipariṇamati, aññathā hoti. Tassa saññavipariṇāmaññathābhāvā na ca saññavipariṇāmānuparivatti viññāṇaṃ hoti. Tassa na saññavipariṇāmānuparivattajā

Paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti. Cetaso pariyādānā na ceva uttāsavā4 hoti na ca vighātavā na ca apekkhavā anupādāya ca na paritassati. Na saṅkhāre attato samanupassati, na saṅkhāravantaṃ vā attānaṃ, na attani vā saṅkhāraṃ na saṅkhārasmiṃ vā attānaṃ. Tassa taṃ saṅkhāraṃ vipariṇamati, aññathā hoti. Tassa saṅkhāravipariṇāmaññathābhāvā na ca saṅkhāravipariṇāmānuparivatti viññāṇaṃ hoti. Tassa na saṅkhāravipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṃ na pariyādāya tiṭṭhanti. Cetaso pariyādānā na ceva uttāsavā4 hoti na ca vighātavā na ca apekkha vā anupādāya ca na paritassati. Na viññāṇaṃ attato samanupassati na viññaṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. Tassa taṃ viññāṇaṃ vipariṇamati aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā na ca viññāṇavipariṇāmānuparivatti viññāṇaṃ hoti. Tassa na viññāṇavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti, cetaso pariyādānā na ceva uttāsavā hoti. Na ca vighātavā na ca apekkhavā anupādāya ca na paritassati. Evaṃ kho āvuso, anupādā aparitassanā hoti.

-------------------------

1. Ajjhattaṃ asaṇṭhitanti-majasaṃ. 2. Upekkhavā- [PTS] 3. Anupādānā-majasaṃ. 4. Na cevuttasāvā-majasaṃ.

[BJT Page 480] [\x 480/]

Yaṃ kho no āvuso, bhagavā saṅkhittena uddesaṃ uddissitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho, tathā tathā bhikkhave, bhikkhu upaparikkheyya, yathā yathāssu upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya, bahiddhā bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotīti. Imassa kho ahaṃ āvuso, bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena [PTS Page 229] [\q 229/] atthaṃ ājānāmi. Ākaṅkhamānā ca pana tumhe āyasmanto, bhagavantaṃyeva upasaṅkamitvā etamanthaṃ paṭipuccheyyātha. Yathā vo bhagavā vyākaroti, tathā naṃ dhāreyyāthā’ti.

Atha kho te bhikkhū āyasmato mahākaccānassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdīṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: yaṃ kho no bhante, bhagavā saṅkhittena uddesaṃ uddissitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho. Tathā tathā bhikkhave bhikkhu upaparikkheyya yathā yathāssu upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya. Bahiddhā bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite, anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotī’ti. Tesaṃ no bhante, amhākaṃ acirapakkantassa bhagavato etadahosi:

’Idaṃ kho no āvuso, bhagavā saṅkhittena uddesaṃ uddissitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho. Tathā tathā bhikkhave bhikkhu upaparikkheyya, yathā yathāssu upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya, bahiddhā bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite, anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotī’ti.

Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti: tesaṃ no bhante, amhākaṃ etadahosi: ’ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito, sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ, yannūna mayaṃ yenāyasmā mahākaccāno, tenupasaṅkameyyāma. Upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā’ti.

[BJT Page 482] [\x 482/]

Atha kho mayaṃ bhante, yenāyasmā mahākaccāno, tenupasaṅkamimha. Upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipucchimha. Tesaṃ no bhante āyasmatā mahākaccānena imehi ākārehi imehi padehi imehi byañjanehi attho vibhatto’ti.

Paṇḍito bhikkhave, mahākaccāno, mahāpañño bhikkhave, mahā kaccāno, mañcepi tumhe bhikkhave, etamatthaṃ paṭipuccheyyātha, ahampi taṃ evamevaṃ vyākareyyaṃ, yathā taṃ mahākaccānena byākataṃ eso cevetassa attho. Evaṃ ca naṃ dhāreyyāthāti.

Idamoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Uddesavibhaṅga suttaṃ aṭṭhamaṃ.