[BJT Vol M - 3] [\z M /] [\w III /]
[PTS Vol M - 3] [\z M /] [\f III /]
[PTS Page 230] [\q 230/]
[BJT Page 484] [\x 484/]

Suttantapiṭake
Majjhimanikāyo
Uparipaṇṇāsako
4.Vibhaṅgavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3.4.9
139 Araṇavibhaṅga suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Araṇavibhaṅgaṃ vo bhikkhave, desissāmi. Taṃ suṇātha sādhukaṃ manasi karotha. Bhāsissāmīti.

Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Na kāmasukhamanuyuñjeyya hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ ananthasaṃhitaṃ. Na ca attakilamathānuyogaṃ anuyuñjeyya dukkhaṃ anariyaṃ anatthasaṃhitaṃ. Ete te1 bhikkhave ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Ussādanañca jaññā, apasādanañca jaññā. Ussādanañca ñatvā apasādanañca ñatvā nevussādeyya nāpasādeyya dhammameva deseyya. Sukhavinicchayaṃ jaññā, sukhavinicchayaṃ ñatvā ajjhattaṃ sukhamanuyuñjeyya, rahovādaṃ na bhāseyya, sammukhā na khīṇaṃ2 bhaṇe, ataramāno ca bhāseyya, no taramāno. Janapadaniruttiṃ nābhiniveseyya, samaññaṃ nāti dhāveyyāti. Ayamuddeso araṇavibhaṅgassa.

’Na kāmasukhamanuyuñjeyya hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, na ca attakilamathānuyogaṃ anuyuñjeyya dukkhaṃ anariyaṃ anatthasaṃhita’nti iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ: yo kāmapaṭisandhisukhino somanassānuyogo hīno gammo pothujjaniko anariyo anatthasaṃhito, sadukkho eso dhammo saupaghāto3 saupāyāso sapariḷāho micchāpaṭipadā. Yo kāmapaṭisandhisukhino somanassānuyogaṃ [PTS Page 231] [\q 231/] ananuyogo hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. Yo attakilamathānuyogo dukkho anariyo anatthasaṃhito, dukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā yo attakilamathānuyogaṃ ananuyogo dukkhaṃ anariyaṃ anatthasaṃhitaṃ, adukkho eso dhammo anupaghāto dukkhaṃ anariyaṃ anatthasaṃhitaṃ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā ’na kāmasukhamanuyuñjeyya hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, na ca attakilamathānuyogaṃ anuyuñjeyya dukkhaṃ anariyaṃ anatthasaṃhita’nti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

-------------------------

1. Ete kho-majasaṃ,sīmū. Etetveva-katthaci. Sa vighāto-katthaci. 2. Nātikhīṇaṃ-syā.

[BJT Page 486] [\x 486/]

’Ete te ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇi ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattatī’ti iti ko panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ete te ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattatī’ti iti1 yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

’Ussādanañca jaññā apasādanañca jaññā, ussādanañca ñatvā apasādanañca ñatvā nevussādeyya na apasādeyya dhammameva deseyyā’ti iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ: kathaṃ ca bhikkhave, ussādanā ca hoti apasādanā ca, no ca dhammadesanā:

Ye kāmapaṭisandhisukhino somanassānuyogaṃ anuyuttā hinaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchāpaṭipannāti iti vadaṃ ittheke apasādeti. Ye kāmapaṭisandhisukhino somanassānuyogaṃ ananuyuttā hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannāti iti vadaṃ ittheke ussādeti.

’Ye attakilamathānuyogaṃ anuyuttā dukkhaṃ anariyaṃ anatthasaṃhitaṃ, sabbe te sadukkhā [PTS Page 232] [\q 232/] saupaghātā saupāyāsā sapariḷāhā micchāpaṭipannā’ti iti vadaṃ ittheke apasādeti. ’Ye attakilamathānuyogaṃ ananuyuttā dukkhaṃ anariyaṃ anatthasaṃhitaṃ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā’ti iti vadaṃ ittheke ussādeti.

’Yesaṃ kesañci bhavasaññojanaṃ appahīnaṃ, sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchāpaṭipannā’ti iti vadaṃ ittheke apasādeti. ’Yesaṃ kesañci vibhavasaññojanaṃ pahīnaṃ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā’ti iti vadaṃ ittheke ussādeti. Evaṃ kho bhikkhave, ussādanā ca hoti apasādanā ca, no ca dhammadesanā.

Kathañca bhikkhave, neva ussādanā hoti na apasādanā, dhamma desanā ca: ye kāmapaṭisandhisukhino somanassānuyogaṃ ananuyuttā hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, sabbe te sadukkhā saupaghātā saupāyāsā saparilāhā micchāpaṭipannā’ti na evamāha: anuyogo ca kho sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā’ti iti vadaṃ dhammameva deseti.

-------------------------

1. Saṃvattati iti-sīmu.

[BJT Page 488] [\x 488/]

’Ye kāmapaṭisandhisukhino somanassānuyogaṃ anuyuttā hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā’ti na evamāha. Ananuyogo ca kho adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā’ti iti vadaṃ dhammameva deseti.

Ye attakilamathānuyogaṃ anuyuttā dukkhaṃ anariyaṃ anatthasaṃhitaṃ, sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchāpaṭipannā’ti na evamāha: anuyogo ca kho sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadāti iti vadaṃ dhammameva deseti.

Ye attakilamathānuyogaṃ anuyuttā dukkhaṃ anariyaṃ anatthasaṃhitaṃ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannāti na evamāha: ananuyogo ca kho adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā’ti iti vadaṃ dhammameva deseti.

Yesaṃ kesañci bhavasaññojanaṃ appahīnaṃ, sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchāpaṭipannāti na [PTS Page 233] [\q 233/] evamāha. Bhavasaññojane ca kho appahīne bhavopi appahīno hotī’ti iti vadaṃ dhammameva deseti.

Yesaṃ kesañci bhavasaññojanaṃ pahīnaṃ sabbe te adukkhā anupaghātā anupāyāsā

Apariḷāhā sammāpaṭipannāti na evamāha bhavasaññojane ca kho pahīne bhavopi

Pahīno hotīti iti vadaṃ dhammameva deseti. Evaṃ kho bhikkhave, nevussādanā hoti na apasādanā dhammadesanā ca.

’Ussādanañca jaññā, apasādanañca jaññā, ussādanañca ñatvā apasādanañca ñatvā nevussādeyya, na apasādeyya. Dhammameva deseyyā’ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

Sukhavinicchayaṃ jaññā, sukhavinicchayaṃ ñatvā ajjhattaṃ sukhamanuyuñjeyyā’ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ: pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kamūpasaṃhitā rajanīyā sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kamūpasaṃhitā rajanīyā

Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kamūpasaṃhitā rajanīyā jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kamūpasaṃhitā rajanīyā kāyaviññeyyā poṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañcakāmaguṇā. Yaṃ kho bhikkhave ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ idaṃ vuccati kāmasukhaṃ mīḷhasukhaṃ puthujjanasukhaṃ anariyasukhaṃ. Na āsevitabbaṃ na bhāvetabbaṃ na bahulīkātabbaṃ, bhāyitabbaṃ etassa sukhassāti vadāmi.

[BJT Page 490] [\x 490/]

Idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pitisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicāranaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Vitakkavicāranaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pitisukhaṃ cakutthaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sambodhisukhaṃ āsevitabbaṃ bhāvetabbaṃ bahulīkātabbaṃ. Na bhāyitabbaṃ etassa sukhassāti [PTS Page 234] [\q 234/] vadāmi. ’Sukhavinicchayaṃ jaññā, sukhavinicchayaṃ ñatvā ajjhattaṃ sukhamanuyuñjeyyā’ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

’Rahovādaṃ na bhāseyya, sammukhā na khīṇaṃ bhaṇe’ti iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ: tatra bhikkhave, yaṃ jaññā rahovādaṃ abhūtaṃ atacchaṃ anatthasaṃhitaṃ, sasakkaṃ taṃ rahovādaṃ na bhāseyya. Yampi jaññā rahovādaṃ bhūtaṃ tacchaṃ anatthasaṃhitaṃ, tassapi sikkheyya avacanāya. Yañca kho jaññā rahovādaṃ bhūtaṃ tacchaṃ atthasaṃhitaṃ, tatra kālaññū assa tassa rahovādassa vacanāya. Yatra bhikkhave, yaṃjaññā sammukhā khīṇavādaṃ abhūtaṃ atacchaṃ anatthasaṃhitaṃ. Sasakkaṃ taṃ sammukhā khīṇavādaṃ na bhāseyya. Yampi jaññā sammukhā khīṇavādaṃ bhūtaṃ tacchaṃ anatthasaṃhitaṃ, tassapi sikkheyya avacanāya. Yañca kho jaññā sammukhā khīṇavādaṃ bhūtaṃ tacchaṃ atthasaṃhitaṃ, tatra kālaññū assa tassa sammukhā khīṇavādassa vacanāya. ’Rahovādaṃ na bhāseyya, sammukhā na khīṇaṃ bhaṇe’ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

’Ataramānova bhāseyya, no taramāno’ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ: tatra bhikkhave, taramānassa bhāsato kāyopi kilamati. Cittampi upahaññati. Saropi upahaññati. Kaṇṭhopi āturīyati. Avissaṭṭhampi hoti aviññeyyaṃ taramānassa bhāsitaṃ, tatra bhikkhave, ataramānassa bhāsato kāyopi na kilamati. Cittampi na upahaññati. Saropi na upahaññati. Kaṇṭhopi na āturīyati. Vissaṭṭhampi hoti viññeyyaṃ ataramānassa bhāsitaṃ. ’Ataramāno va bhāseyya, no taramāno’ti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

’Janapadaniruttiṃ nābhiniveseyya, samaññaṃ nātidhāveyyā’ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ: kathañca bhikkhave, janapadaniruttiyā ca abhiniveso hoti samaññāya ca atisāro: idha bhikkhave, tadavekaccesu janapadesu pātīti sañjānanti, [PTS Page 235] [\q 235/] pattanti sañjānanti, vitthanti1 sañjānanti. Sarāvanti sañjānanti, dhāropanti sañjānanti,poṇanti sañjānanti. Pisīlavanti2 sañjānanti. Iti yathā yathā naṃ tesu tesu janapadesu sañjānanti. Tathā tathā thāmasā parāmassa3 abhinivissa voharati: idameva saccaṃ moghamaññanti. Evaṃ kho bhikkhave,

-------------------------

1. Vittanti-majasaṃ,sīmū. 2. Pisīlanti-[PTS] syā. 3. Parāmāsa-majasaṃ,sīmū.

[BJT Page 492] [\x 492/]

Janapada niruttiyā ca abhiniveso hoti samaññāya ca atisāro. Katañca bhikkhave,

Janapadaniruttiyā ca anabhiniveso hoti, samaññāya ca atisāro: idha bhikkhave, tadeva ekaccesu janapadesu pātīti sañjānanti. Pattanti sañjānanti, vitthanti sañjānanti. Sarāvanti sañjānanti. Dhāropanti sañjānanti. Poṇanti sañjānanti. Pisīlavanti sañjānanti. Iti yathā yathā naṃ tesu tesu janapadesu sañjānanti: idaṃ kira me āyasmanto sandhāya voharantīti. Tathā tathā voharati aparāmasati1. Evaṃ kho bhikkhave janapadaniruttiyā ca anabhiniveso hoti. Samaññāya ca anatisāro yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

Tatra bhikkhave, yo kāmapaṭisandhisukhino somanassānuyogo hīno gammo pothujjaniko anariyo anatthasaṃhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yo kāmapaṭisandhisukhino somanassānuyogaṃ ananuyogo hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, adukkho eso dhammo anupaghāto

Anupāyāso apariḷāho sammāpaṭipadā. Tasmā eso dhammo araṇo.

Tatra bhikkhave, yo attakilamathānuyogo dukkho anariyo anatthasaṃhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yo attakilamathānuyogaṃ ananuyogo dukkhaṃ anariyaṃ anatthasaṃhitaṃ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. [PTS Page 236] [\q 236/] tasmā eso dhammo araṇo.

Tatra bhikkhave, yā’yaṃ majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. Tasmā eso dhammo araṇo.

Tatra bhikkhave, yā’yaṃ ussādanā ca apasādanā ca no ca dhammadesanā, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yā’yaṃ nevussādanā na apasādanā dhammadesanā ca. Adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. Tasmā eso dhammo araṇo.

Tatra bhikkhave, yamidaṃ kāmasukhaṃ mīḷhasukhaṃ pothujjanasukhaṃ anariyasukhaṃ, sadukkho eso dhammo saupaghāto. Saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yamidaṃ nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sambodhisukhaṃ2 adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. Tasmā eso dhammo araṇo.

--------------------------

1. Aparāmasaṃ majasaṃ. 2. Sambodhisukhaṃ- [PTS] (Ūnaṃ)

[BJT Page 494] [\x 494/]

Tatra bhikkhave, yvāyaṃ rahovādo abhūto ataccho anatthasaṃhito, sadukkho eso dhammo saupaghāto sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yvāyaṃ rahovādo bhūto taccho anatthasaṃhito sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yvāyaṃ rahovādo bhūto taccho anatthasaṃhito, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. Tasmā eso dhammo araṇo.

Tatra bhikkhave, yvāyaṃ sammukhā khīṇavādo abhūto ataccho anatthasaṃhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yvāyaṃ sammukhā khīṇavādo bhūto taccho anatthasaṃhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yvāyaṃ sammukhā [PTS Page 237] [\q 237/] khīṇavādo bhūto taccho anatthasaṃhito, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. Tasmā eso dhammo araṇo.

Tatra bhikkhave, yamidaṃ taramānassa bhāsitaṃ, sadukkho eso dhammo saupaghāto

Saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yamidaṃ ataramānassa bhāsitaṃ, adukkho eso dhammo anupaghāto

Anupāyāso apariḷāho sammāpaṭipadā. Tasmā eso dhammo araṇo.

Tatra bhikkhave, yvāyaṃ janapadaniruttiyā ca abhiniveso samaññāya ca atisāro, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo.

Tatra bhikkhave, yvāyaṃ janapadaniruttiyā ca anabhiniveso samaññāya ca anatisāro, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. Tasmā eso dhammo araṇo.

Tasmātiha bhikkhave, saraṇañca dhammaṃ jānissāma. Araṇañca dhammaṃ jānissāma saraṇañca dhammaṃ ñatvā araṇañca dhammaṃ ñatvā araṇapaṭipadaṃ paṭipajjissāmāti. Evaṃ hi vo bhikkhave, sikkhitabbaṃ. Subhūti ca pana bhikkhave, kulaputto araṇapaṭipadaṃ paṭipannoti.

Idamavoca bhagavā, attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Araṇavibhaṅgasuttaṃ navamaṃ.