[BJT Vol M - 3] [\z M /] [\w III /]
[PTS Vol M - 3] [\z M /] [\f III /]
[PTS Page 237] [\q 237/]
[BJT Page 496] [\x 496/]

Suttantapiṭake
Majjhimanikāyo
Uparipaṇṇāsako
4.Vibhaṅgavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3.4.10
140 Dhātuvibhaṅga suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā magadhesu cārikaṃ caramāno yena rājagahaṃ tadavasari. Yena bhaggavo kumbhakāro tenupasaṅkami. Upasaṅkamitvā bhaggavaṃ kumbhakāraṃ etadavoca: ’sace te bhaggava agaru, viharema āvesane1 ekarattinti.

Na kho me bhante garu, atthi cettha pabbajito paṭhamaṃ vāsūpagato. Sace so anujānāti viharatha2 bhante, yathāsukhanti.

[PTS Page 238] [\q 238/]

Tena kho pana samayena pukkusāti nāma kulaputto bhagavantaṃ uddissa saddhā3 agārasmā anagāriyaṃ pabbajito. So tasmiṃ kumbhakārāvesane paṭhamaṃ vāsūpagato hoti. Atha kho bhagavā yenāyasmā pukkusāti tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ pukkusātiṃ etadavoca: ’sace te bhikkhū agaru, viharema āvesane ekarattinti. Ūrundaṃ āvuso, kumbhakārāvesanaṃ. Viharatāyasmā yathāsukhanti.

Atha kho bhagavā kumbhakārāvesanaṃ pavisitvā ekamantaṃ tiṇasanthā rakaṃ paññāpetvā nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Atha kho bhagavā bahudeva rattiṃ nisajjāya vītināmesi. Āyasmāpi kho pukkusāti bahudeva rattiṃ nisajjāya vītināmesi. Atha kho bhagavato etadahosi: ’pāsādikaṃ nu kho ayaṃ kulaputto irīyati, yannūnāhaṃ puccheyyanti. Atha kho bhagavā āyasmantaṃ pukkusātiṃ etadavoca: ’kaṃsi tvaṃ bhikkhu uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī’ti.

Atthāvuso, samaṇo gotamo sakyaputto sakyakulā pabbajito. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: ’itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā’ti. Tā’haṃ bhagavantaṃ uddissa pabbajito. So ca me bhagavā satthā, tassāhaṃ4 bhagavato dhammaṃ rocemī’ti.

Kahaṃ pana bhikkhu etarahi so bhagavā viharati arahaṃ sammāsambuddho’ti:

Atthāvuso uttaresu janapadesu sāvatthi nāma nagaraṃ, tattha so bhagavā etarahi viharati arahaṃ sammāsambuddho’ti.

Diṭṭhapubbo pana te bhikkhu, so bhagavā. Disvā ca pana jāneyyāsī’ti.

[PTS Page 239] [\q 239/]

-------------------------

1. Viharemu āvesane - machasaṃ. Viharāma nivesane-syā.  2. Vihara- [PTS] 3. Saddhāya-sīmu,majasaṃ, [PTS] 4. Tassa cāhaṃ-majasaṃ.

[BJT Page 498] [\x 498/]

Na kho me āvuso, diṭṭhapubbo so bhagavā. Disvā cāhaṃ na jāneyya’nti.

Atha kho bhagavato etadahosi: ’mamaṃ khvāyaṃ1 kulaputto uddissa pabbajito. Yannūnassāhaṃ dhammaṃ deseyya’nti. Atha kho bhagavā āyasmantaṃ pukkusātiṃ āmantesi: ’dhammaṃ te bhikkhu, desissāmi. Taṃ suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī’ti.

Evamāvusoti kho āyasmā pukkusāti bhagavato paccassosi. Bhagavā etadavoca:

’Chaddhāturo2 ayaṃ bhikkhu, puriso chaphassāyatano aṭṭhārasamanopavicāro caturādhiṭṭhāno, yattha ṭhitaṃ maññussavā nappavattanti, maññussave kho pana nappavattamāne muni santoti vuccati. Paññaṃ nappamajjeyya. Saccamanurakkheyya. Cāgamanubrūheyya. Santimeva so sikkheyyā’ti. Ayamuddeso chadhātu vibhaṅgassa.

’Chaddhāturo2 ayaṃ bhikkhu, puriso’ti iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ. Paṭhavīdhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu viññāṇadhātu. ’Chaddhāturo2. Ayaṃ bhikkhu, puriso’ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

’Chaphassāyatano ayaṃ bhikkhu, puriso’ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: cakkhusamphassāyatanaṃ sotasamphassāyatanaṃ ghānasamphassāyatanaṃ jivhāsamphassāyatanaṃ kāyasamphassāyatanaṃ manosamphassāyatanaṃ. ’Chaphassāyatano ayaṃ bhikkhu, puriso’ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

’Aṭṭhārasamanopavicāro ayaṃ bhikkhu, puriso’ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: cakkhunā rūpaṃ disvā somanassaṭṭhāniyaṃ rūpaṃ upavicarati. Domanassaṭṭhāniyaṃ rūpaṃ upavicarati. Upekkhaṭṭhāniyaṃ rūpaṃ upavicarati. Sotena saddaṃ sutvā somanassaṭṭhāniyaṃ saddaṃ upavicarati. Domanassaṭṭhāniyaṃ saddaṃ upavicarati. Upekkhaṭṭhāniyaṃ saddaṃ upavicarati. Ghānena [PTS Page 240] [\q 240/] gandhaṃ ghāyitvā somanassaṭṭhāniyaṃ gandhaṃ upavicarati. Domanassaṭṭhāniyaṃ gandhaṃ upavicarati. Upekkhaṭṭhāniyaṃ gandhaṃ upavicarati. Jivhāya rasaṃ sāyitvā somanassaṭṭhāniyaṃ rasaṃ upavicarati. Domanassaṭṭhāniyaṃ rasaṃ upavicarati. Upekkhaṭṭhāniyaṃ rasaṃ upavicarati. Kāyena phoṭṭhabbaṃ phusitvā

Somanassaṭṭhāniyaṃ phoṭṭhabbaṃ upavicarati. Domanassaṭṭhāniyaṃ phoṭṭhabbaṃ upavicarati. Upekkhaṭṭhāniyaṃ phoṭṭhabbaṃ upavicarati. Manasā dhammaṃ viññāya somanassaṭṭhāniyaṃ dhammaṃ upavicarati. Domanassaṭṭhāniyaṃ dhammaṃ upavicarati. Upekkhaṭṭhāniyaṃ dhammaṃ upavicarati. Iti cha somanassūpavicārā cha domanassūpavicārā cha upekkhūpavicārā. ’Aṭṭhārasamanopavicāro ayaṃ bhikkhu, puriso’ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

’Caturādhiṭṭhāno ayaṃ bhikkhu, puriso’ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: paññādhiṭṭhāno cāgādhiṭṭhāno upasamādhiṭṭhāno. ’Caturādhiṭṭhāno ayaṃ bhikkhu, puriso’ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

-------------------------

1. Mamañca khvāyaṃ-majasaṃ,sīmu.  Maṃ khvāyaṃ- [PTS] 2. Chadhāturo-majasaṃ,sīmū, [PTS]

[BJT Page 500] [\x 500/]

’Paññaṃ nappamajjeyya saccamanurakkheyya cāgamanubrūheyya santimeva so sikkheyyā’ti iti kho panetaṃ vuttaṃ: kathañca bhikkhu. Paññaṃ nappamajjati: cha imā bhikkhu, dhātuyo: paṭhavidhātu āpodhātu tejodhātu vāyodhāto ākāsadhātu viññāṇadhātu.

Katamā ca bhikkhu, paṭhavidhātu: paṭhavidhātu siyā ajjhattikā siyā bāhirā. Katamā ca bhikkhu, ajjhattikā paṭhavidhātu: yaṃ ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādinnaṃ. Seyyathīdaṃ: kesā lomā nakhā dattā taco maṃsaṃ nahārū aṭṭhi aṭṭhamiñjā1 vakkaṃ hadayaṃ, yakanaṃ kilomakaṃ pihakaṃ pappāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādinnaṃ. Ayaṃ vuccati bhikkhu, ajjhattikā paṭhavīdhātu. Yā ceva kho pana ajjhattikā paṭhavīdhātu yā ca bāhirā paṭhavīdhātu, paṭhavīdhāturevesā. Taṃ netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā paṭhavīdhātuyā nibbindati, paṭhavīdhātuyā cittaṃ virājeti.

Katamā ca bhikkhu, āpodhātu: āpodhātu siyā ajjhattikā [PTS Page 241] [\q 241/] siyā bāhirā. Katamā ca bhikkhu, ajjhattikā āpodhātu: yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ. Seyyathīdaṃ: pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghānikā lasikāmuttaṃ. Yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ. Ayaṃ vuccati bhikkhu, ajjhattikā āpodhātu. Yā ceva kho pana ajjhattikā āpodhātu yā ca bāhirā āpodhātu, āpodhāturevesā. Taṃ netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā āpodhātuyā nibbindati, āpodhātuyā cittaṃ virājeti.

Katamā ca bhikkhu, tejodhātu: tejodhātu siyā ajjhattikā siyā bāhirā. Katamā ca bhikkhu, ajjhattikā tejodhātu: yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ. Seyyathīdaṃ: yena ca santappati2 yena ca jīrīyati3, yena ca pariḍayhati, yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchati, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ. Ayaṃ vuccati bhikkhu, ajjhattikā tejodhātu. Yā ceva kho pana ajjhattikā tejodhātu yā ca bāhirā tejodhātu, tejodhāturevesā. Taṃ netaṃ mama, nesohamasmi, na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā tejodhātuyā nibbindati, tejodhātuyā cittaṃ virājeti.

--------------------------

1. Aṭṭhimiñjaṃ-majasaṃ. 2. Santapati-simū. 3. Jarīyati-sīmū, [PTS]

[BJT Page 502] [\x 502/]

Katamā ca bhikkhu, vāyodhātu: vāyodhātu siyā ajjhattikā siyā bāhirā katamā ca bhikkhu, ajjhattikā vāyodhātu: yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ. Seyyathīdaṃ: uddhaṅgamā vātā adhogamā vātā kucchisayā vātā koṭṭhasayā1 vātā aṅgamaṅgānusārino vātā assāso, passāso, iti yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ. Ayaṃ vuccati bhikkhu, ajjhattikā vāyodhātu. Yā ceva kho pana ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu, vāyodhāturevesā. Taṃ netaṃ mama, nesohamasmi, na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā vāyodhātuyā nibbindati, vāyodhātuyā cittaṃ virājeti.

Katamā ca bhikkhu, ākāsadhātu: ākāsadhātu siyā ajjhattikā siyā bāhirā. Katamā ca bhikkhu, ajjhattikā [PTS Page 242] [\q 242/] ākāsadhātu: yaṃ ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ upādinnaṃ. Seyyathīdaṃ: kaṇṇacchiddaṃ nāsacchiddaṃ mukhadvāraṃ yena ca asitapītakhāyitasāyitaṃ ajjhoharati, yattha ca asitapītakhāyitasāyitaṃ santiṭṭhati, yena ca asitapītakhāyitasāyitaṃ adhobhāgā2 nikkhamati, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ aghaṃ aghagataṃ vivaraṃ vivaragataṃ asamphuṭṭhaṃ maṃsalohitehi upādinnaṃ. Ayaṃ vuccati bhikkhu, ajjhattikā ākāsadhātu. Yā ceva kho pana ajjhattikā ākāsadhātu, yā ca bāhirā ākāsadhātu, ākāsadhāturevesā. Taṃ netaṃ mama, nesohamasmi, na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā ākāsadhātuyā nibbindati, ākāsadhātuyā cittaṃ virājeti.

Athāparaṃ viññāṇaṃ yeva avasissati parisuddhaṃ pariyodātaṃ. Tena va viññāṇena kiṃ jānāni: sukhantipi vijānāti, dukkhantipi vijānāti, adukkhamasukhantipi vijānāti. Sukhavedaniyaṃ bhikkhu, phassaṃ paṭicca upapajjati sukhā vedanā, so sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti pajānāti. Tasseva sukhavedanissa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukhavedaniyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhanti, sā vūpasammatīti pajānāti.

Dukkhavedaniyaṃ bhikkhu. Phassaṃ paṭicca uppajjati dukkhā vedanā so dukkhā vedanaṃ vediyamāno dukkhaṃ vedanaṃ vediyāmīti pajānāti. Tasseva dukkhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkhavedaniyaṃ phassaṃ paṭicca uppannā dukkhā vedanā sā nirujjhati. Sā vūpasammatīti pajānāti.

Adukkhamasukhavedaniyaṃ bhikkhu, phassaṃ paṭicca uppajjati adukkhamasukhā vedanā. So adukkhamasukhaṃ vedanaṃ vediyamāno adukkhamasukhaṃ vediyāmīti pajānāti. Tasseva adukkhamasukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppannā adukkhamasukhā vedanā sā nirujjhati, sā vūpasammatīti pajānāti.

-------------------------

1. Koṭṭhāsayā-majasaṃ,simu 2. Adhobhāgaṃ-majasaṃ.

[BJT Page 504] [\x 504/]

Seyyathāpi bhikkhu dvinnaṃ kaṭṭhānaṃ samphassasamodhānā1 usmā jāyati, tejo abhinibbattati. Tesaṃ yeva dvinnaṃ kaṭṭhānaṃ nānābhāvā vīnikkhepā yā tajjā usmā, sā nirujjhati sā vūpasammati. Evameva kho bhikkhu, sukhavedanīyaṃ [PTS Page 243] [\q 243/] phassaṃ paṭicca uppajjati sukhā vedanā. So sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmītipajānāti. Tasseva sukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukhavedaniyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhati, sā vūpasammatīti pajānāti.

Dukkhavedaniyaṃ bhikkhu, phassaṃ paṭicca uppajjati dukkhā vedanā. So dukkhaṃ vedanaṃ vediyamāno dukkhaṃ vedanaṃ vediyāmīti pajānāti. Tasseva dukkhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkhavedaniyaṃ phassaṃ paṭicca uppannā dukkhā vedanā sā nirujjhati sā vūpasammatīti pajānāti.

Adukkhamasukhavedaniyaṃ bhikkhu, phassaṃ paṭicca uppajjati adukkhamasukhā vedanā. So adukkhasukhaṃ vedanaṃ vediyamāno adukkhamasukhaṃ vedanaṃ vediyāmīti pajānāti. Tasseva

Adukkhamasukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppannā adukkhamasukhā vedanā sā nirujjhati sā vūpasammatīti pajānāti.

Athāparaṃ upekkhāyeva avasissati parisuddhā pariyodātā mudu ca kammaññā ca pabhassarā ca. Seyyathāpi bhikkhu, dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā ukkaṃ bandheyya, ukkaṃ bandhitvā ukkāmukhaṃ ālimpeyya, ukkāmukhaṃ ālimpetvā saṇḍāsena jātarūpaṃ gahetvā ukkāmukhe pakkhipeyya. Tamenaṃ kālena kālaṃ abhidhameyya. Kālena kālaṃ udakena paripphoseyya. Kālena kālaṃ ajjhupekkheyya. Taṃ hoti jātarūpaṃ dhantaṃ2 sudhantaṃ niddhantaṃ nīhaṭaṃ3 nīhaṭakasāvaṃ4 mudu ca kammaññaṃ ca pabhassarañca. Yassā yassā ca piḷandhanavikatiyā ākaṅkhati, yadi pavaddhikāya yadi kuṇḍalāya yadi gīveyyakāya yadi suvaṇṇamālāya, tañcassa atthaṃ anubhoti.

Evameva kho bhikkhu, athāparaṃ upekkhāyeva avasissati parisuddhā pariyodhātā mudu ca kammaññā ca pabhassarā ca. So evaṃ pajānāti: ’imaṃ ce ahaṃ upekkhaṃ evaṃparisuddhaṃ evaṃpariyodātaṃ ākāsānañcāyatanaṃ upasaṃhareyyaṃ, tadanudhammañca cittaṃ bhāveyyaṃ. Evaṃ ayaṃ upekkhā tannissitā tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyya. Imaṃ ce ahaṃ upekkhaṃ evaṃparisuddhaṃ evaṃpariyodātaṃ viññāṇañcāyatanaṃ upasaṃhareyyaṃ, tadanudhammañca cittaṃ bhāveyyaṃ. Evaṃ me ayaṃ upekkhā tannissitā tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyya. Imaṃ ce [PTS Page 244] [\q 244/] ahaṃ upekkhaṃ evaṃparisuddhaṃ evaṃpariyodātaṃ ākiñcaññāyatanaṃ upasaṃhareyaṃ, tadanudhammañca cittaṃ bhāveyyaṃ. Evaṃ me ayaṃ upekkhā tannissitā tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyya. Imaṃ ce ahaṃ upekkhaṃ evaṃparisuddhaṃ evaṃpariyodātaṃ nevasaññānāsaññāyatanaṃ upasaṃhareyyaṃ. Tadanudhammañca cittaṃ bhāveyyaṃ, evaṃ me ayaṃ upekkhā tannissitā tadūpādānā ciraṃ dīghamaddhānaṃ tiṭṭheyyā’ti.

-------------------------

1. Saṅghaṭṭā samodhānā-majasaṃ,sīmu. 2. Dhantaṃ-majasaṃ ūnaṃ. 3. Nihataṃ-sīmu. 4. Ninnitakasāvaṃ-sīmu,majasaṃ, [PTS]

[BJT Page 506] [\x 506/]

So evaṃ pajānāti: ’imaṃ ce ahaṃ upekkhaṃ evaṃparisuddhaṃ evaṃpariyodātaṃ ākāsānañcāyatanaṃ upasaṃhareyyaṃ, tadanudhammañca cittaṃ bhāveyyaṃ, saṅkhatametaṃ. Imañce ahaṃ upekkhaṃ evaṃparisuddhaṃ evaṃpariyodātaṃ viññāṇañcāyatanaṃ upasaṃhareyyaṃ, kadanudhammañca cittaṃ bhāveyyaṃ, saṅkhatametaṃ. Imaṃ ce ahaṃ upekkhaṃ evaṃparisuddhaṃ evaṃpariyodātaṃ ākiñcaññāyatanaṃ upasaṃhareyyaṃ, tadanudhammañca cittaṃ bhāveyyaṃ, saṅkhatametaṃ. Imañce ahaṃ upekkhaṃ evaṃ parisuddhaṃ evaṃpariyodātaṃ nevasaññānāsañcāyatanaṃ upasaṃhareyyaṃ, tadanudhammañca cittaṃ bhāveyyaṃ, saṅkhatametanti. So neva taṃ abhisaṅkharoti, nābhisañcetayati bhavāya vā vibhavāya vā. So anabhisaṅkharonto anabhisañcetayanto bhavāya vā vibhavāya vā na kiñci loke upādiyati. Anupādiyaṃ na paritassati, aparitassaṃ paccattaṃyeva parinibbāyati. ’Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti.

So sukhaṃ ce vedanaṃ vedeti. Sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti. Dukkhaṃ ce vedanaṃ vedeti. Sā aniccāti pajānāti. Anajjhositāti pajānāti. Abhinanditāti pajānāti, adukkhamasukhañce vedanaṃ vedeti, sā aniccāti pajānāti, anajjhositāni pajānāti, anabhinanditāti pajānāti.

So sukhaṃ ce vedanaṃ vedeti, visaṃyutto taṃ na vedeti. So dukkhaṃ ce vedanaṃ vedeti, visaṃyutto taṃ na vedeti.1 Adukkhamasukhaṃ ce vedanaṃ vedeti, visaṃyutto taṃ na vedeti.1 So kāyapariyantikaṃ vedanaṃ vediyamāno kāyapariyantikaṃ vedanaṃ vediyāmīti pajānāti. Jīvitapariyantikaṃ [PTS Page 245] [\q 245/] vedanaṃ vediyamāno jīvitapariyantikaṃ vedanaṃ vediyāmīti pajānāti. Kāyassa bhedā parammaraṇā uddhaṃ jīvitapariyādānā ideva sabbavedayitāni anabhinanditāni sītībhavissantī’ti pajānāti.

Seyyathāpi bhikkhu, telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyati, tasseva telassa ca vaṭṭiyā ca pariyādānā aññassa ca anupāhārā2 anāhāro nibbāyati. Evameva kho bhikkhu. Kāyapariyantikaṃ vedanaṃ vediyamāno kāyapariyantikaṃ vedanaṃ vediyāmīti pajānāti. Jīvitapariyantikaṃ vedanaṃ vediyamāno jīvitapariyantikaṃ vedanaṃ vediyāmiti pajānāti. Kāyassa bhedā parammaraṇā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anababhinanditāni sītībhavissatī’ti pajānāti. Tasmā evaṃ samannāgato bhikkhu iminā paramena paññādhiṭṭhānena samannāgato hoti. Esā hi bhikkhu, paramā ariyā paññā yadidaṃ sabbadukkhakkhaye ñāṇaṃ.

Tassa sā vimutti sacce ṭhitā akuppā hoti. Taṃ hi bhikkhu musā, yaṃ mosadhammaṃ. Taṃ saccaṃ, yaṃ amosadhammaṃ nibbānaṃ. Tasmā evaṃ samannāgato bhikkhu iminā paramena saccādhiṭṭhānena samannāgato hoti. Etaṃ hi bhikkhu, paramaṃ ariyasaccaṃ yadidaṃ amosadhammaṃ nibbānaṃ.

-------------------------

1. Visaṃyutto naṃ vedeti-majasaṃ, [PTS] 2. Anupādānā-majasaṃ simu.

Anupahārā-syā.

[BJT Page 508] [\x 508/]

Tasseva kho pana pubbe aviddasuno upadhī honti samattā samādinnā. Tyāssa pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvakatā1 āyatiṃ anuppādadhammā. Tasmā evaṃ samannāgato bhikkhu iminā paramena cāgādhiṭṭhānena samannāgato hoti. Eso hi bhikkhu, paramo ariyo cāgo yadidaṃ sabbūpadhipaṭinissaggo. Tasseva kho pana pubbe aviddasuno abhijjhā hoti chando sārāgo. Svāssa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo.

Tasseva kho pana pubbe aviddasuno āghāto hoti byāpādo sampadoso, svāssa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo.

Tasseva kho pana pubbe aviddasuno avijjā hoti sammoho sampadoso, svāssa pahīno hoti ucchinnamūlo [PTS Page 246] [\q 246/] tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. Tasmā evaṃ samannāgato bhikkhu iminā paramena upasamādhiṭṭhānena samannāgato hoti eso hi bhikkhu, paramo ariyo upasamo yadidaṃ rāgadosamohānaṃ upasamo.

’Paññaṃ nappamajjeyya. Saccamanurakkheyya, cāgamanubrūheyya, santimeva so sikkheyyā’ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

Yattha ṭhitaṃ maññussavā nappavattanti. Maññussave kho pana appavattamāne muni santoti vuccatī’ti iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ: asmīti bhikkhu maññitametaṃ. Ayamahamasmīti. Maññitametaṃ. Bhavissanti maññitametaṃ. Na bhavissanti maññitametaṃ. Rūpī bhavissanti maññitametaṃ. Arūpī bhavissanti maññitametaṃ. Saññī bhavissanti maññitametaṃ. Asaññī bhavissanti maññitametaṃ. Nevasaññīnāsaññī bhavissanti maññitametaṃ. Maññitaṃ bhikkhu rogo, maññitaṃ gaṇḍo, maññitaṃ sallaṃ. Sabbamaññitānaṃ tveva bhikkhu, samatikkamā muni santoti vuccati. Muni kho pana bhikkhu, santo na jāyati na jīyati na mīyati na kuppati na vihesati. Tampissa bhikkhu natthi. Yena jāyetha, ajāyamāno kiṃ jīyissati, ajīyamāno kiṃ mīyissati, amīyamāno kiṃ kuppissati. Akuppamāno kissa vihessati. ’Yattha ṭhītaṃ maññussavā nappavattanti. Maññussave kho pana nappavattamāne muni santoti vuccatī’ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ. Imaṃ kho me tvaṃ bhikkhu, saṅkhittena cha dhātuvibhaṅgaṃ dhārehīti.

--------------------------

1.Anabhāvaṃ katā-majasaṃ.

[BJT Page 510] [\x 510/]

Atha kho āyasmā pukkusāti ’satthā kira me anuppatto, sugato kira me anuppatto, sammāsambuddho kira me anuppatto’ti uṭṭhāyāsanā ekaṃsā civaraṃ katvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca: ’accayo maṃ bhante, accagamā yathābālaṃ yathāmūḷhaṃ [PTS Page 247] [\q 247/] yathāakusalaṃ, yohaṃ bhagavantaṃ āvusovādena samudācaritabbaṃ amaññissaṃ. Tassa me bhante, bhagavā accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyā’ti.

Taggha tvaṃ bhikkhu, accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yaṃ maṃ tvaṃ āvusovādena samudācaritabbaṃ amaññittha. Yato ca kho tvaṃ bhikkhu, accayaṃ accayato disvā yathā dhammaṃ paṭikarosi. Taṃ te mayaṃ patigaṇhāma. Vuddhi hesā bhikkhu. Ariyassa vinaye yo accayaṃ accayato disvā yathā dhammaṃ paṭikaroti, āyatiṃ saṃvaraṃ āpajjatī’ti.

Labheyyāhaṃ bhante, bhagavato santike upasampadanti.

Paripuṇṇaṃ pana te bhikkhu, pattacīvaranti:

Na kho me bhante, paripuṇṇaṃ pattacīvaranti.

Na kho bhikkhu, tathāgatā aparipuṇṇapattacīvaraṃ upasampādentīti.

Atha kho āyasmā pukkusāti bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pattacīvarapariyesanaṃ pakkāmi.

Atha kho āyasmantaṃ pukkusātiṃ pattacīvarapariyesanaṃ carantaṃ bhantagāvī1 jīvitā voropesi.

Atha kho sambahulā bhikkhu yena bhagavā, tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: ’yo so bhante, pukkusāti nāma kulaputto bhagavatā saṅkhittena ovādena ovadito, so kālaṅkato. Tassa kā gati, ko abhisamparāyo’ti.

Paṇḍito bhikkhave, pukkusāti kulaputto,paccapādi dhammassānudhammaṃ. Na ca maṃ dhammādhikaraṇaṃ viheṭhesi. Pukkusāti bhikkhave, kulaputto pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokāti.

Idamavoca bhagavā, attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Dhātuvibhaṅgasuttaṃ dasamaṃ.

--------------------------

1. Vibhantagāvī-sīmu. Vibhantā gāvī-majasaṃ.