[BJT Vol M - 3] [\z M /] [\w III /]
[PTS Vol M - 3] [\z M /] [\f III /]
[PTS Page 248] [\q 248/]
[BJT Page 512] [\x 512/]

Suttantapiṭake
Majjhimanikāyo
Uparipaṇṇāsako
4.Vibhaṅgavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3.4.11
141 Saccavibhaṅga suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Tathāgatena bhikkhave, arahatā sammāsambuddhena bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appavattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ, yadidaṃ catunnaṃ ariyasaccānaṃ ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ. Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ, dukkhasamudayassa ariyasaccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ. Dukkhanirodhassa ariyasaccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ. Dukkhanirodhagāmiyā paṭipadāya1 ariyasaccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ. Tathāgatena bhikkhave, arahatā sammāsambuddhena bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appavattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ, yadidaṃ imesaṃ catunnaṃ ariyasaccānaṃ ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ.

Sevetha bhikkhave, sāriputtamoggallāne. Bhajatha bhikkhave, sāriputtamoggallāne. Paṇḍitā bhikkhū anuggāhakā sabrahmacārīnaṃ. Seyyathāpī bhikkhave, janetti2 evaṃ sāriputto. Seyyathāpi jātassa āpādetā evaṃ kho moggallāno. Sāriputto bhikkhave, sotāpattiphale vineti. Moggallāno uttamatthe. Sāriputto bhikkhave, pahoti cattāri ariyasaccāni vitthārena ācikkhituṃ desetuṃ paññāpetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātunti.

Idamavoca bhagavā, idaṃ vatvā sugato uṭṭhāyāsanā vihāraṃ pāvisi.

[PTS Page 249] [\q 249/]

Tatra kho āyasmā sāriputto acirapakkantassa bhagavato bhikkhū āmantesi: āvuso bhikkhavoti. Āvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:

--------------------------

1. Gāminī paṭipadā-simū. 2. Janetā5majasaṃ,sīmū.

[BJT Page 514] [\x 514/]

Tathāgatena āvuso, arahatā sammāsambuddhena bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appavattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ, yadidaṃ catunnaṃ ariyasaccānaṃ ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ. Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ. Dukkhasamudayassa ariyasaccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ. Dukkhanirodhassa ariyasaccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ. Dukkhanirodhagāminiyā paṭipadāya ariyasaccassa ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ.

Katamañcāvuso dukkhaṃ ariyasaccaṃ: jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṃ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, yampicchaṃ na labhati tampi dukkhaṃ, saṅkhittena pañcupādānakkhandhā dukkhā.

Katamācāvuso jāti: yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti1 khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho, ayaṃ vuccatāvuso jāti.

Katamācāvuso jarā: yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko, ayaṃ vuccatāvuso jarā.

Katamañcāvuso2 maraṇaṃ: yaṃ tesaṃ tesaṃ3 sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kalebarassa nikkhepo, jīvitindriyassa upacchedo idaṃ vuccatāvuso maraṇaṃ.

Katamo cāvuso soko: yo kho āvuso aññataraññatarena vyasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socittaṃ anto soko anto parisoko, ayaṃ vuttāvuso soko.

Katamo cāvuso paridevo: yo kho āvuso aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo [PTS Page 250] [\q 250/] ādevanā paridevanā ādevitattaṃ paridevitattaṃ, ayaṃ vuccatāvuso paridevo.

Katamaṃ cāvuso dukkhaṃ: yaṃ kho āvuso kāyikaṃ dukkhaṃ kāyikaṃ asātaṃ kāyasamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ, idaṃ vuccatāvuso dukkhaṃ.

Katamaṃ cāvuso domanassaṃ: yaṃ kho āvuso cetasikaṃ dukkhaṃ cetasikaṃ asātaṃ vedayitaṃ manosamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ, idaṃ vuccatāvuso domanassaṃ.

-------------------------

1. Nibbanti abhinibbatti- [PTS] 2. Katamā cāvuso-sīmū. 3. Yā tesaṃ-majasaṃ.

[BJT Page 516] [\x 516/]

Katamo cāvuso upāyāso: yo kho āvuso aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsitattaṃ upāyāsitattaṃ, ayaṃ vuccatāvuso upāyāso.

Katamaṃ cāvuso yampicchaṃ na labhati tampi dukkhaṃ: jātidhammānaṃ āvuso, sattānaṃ evaṃ icchā uppajjati: aho vata mayaṃ na jātidhammā assāma, na ca vata no jāti āgaccheyyāti. Na kho panetaṃ icchāya pattabbaṃ idampi yampicchaṃ na labhati tampi dukkhaṃ. Jarādhammānaṃ āvuso sattānaṃ evaṃ icchā uppajjati: aho vata mayaṃ na jarādhammā assāma, na ca vata no jarā āgaccheyyāti. Na kho panetaṃ icchāya pattabbaṃ idampi yampicchaṃ na labhati tampi dukkhaṃ. Byādhidhammānaṃ āvuso, sattānaṃ evaṃ icchā uppajjati: aho vata mayaṃ na byādhidhammā assāma, na ca vata no byādhi āgaccheyyāti. Na kho panetaṃ icchāya pattabbaṃ idampi yampicchaṃ na labhati tampi dukkhaṃ. Maraṇadhammānaṃ āvuso, sattānaṃ evaṃ icchā uppajjati: aho vata mayaṃ na maraṇadhammā assāma, na ca vata no maraṇaṃ āgaccheyyāti. Na kho panetaṃ icchāya pattabbaṃ idampi yampicchaṃ na labhati tampi dukkhaṃ. Sokaparidevadukkhadomanassupāyāsadhammānaṃ āvuso, sattānaṃ evaṃ icchā uppajjati: aho vata mayaṃ na sokaparidevadukkhadomanassupāyāsadhammā assāma, na ca vata no sokaparidevadukkhadomanassupāyāsā āgaccheyyunti. Na kho panetaṃ icchāya pattabbaṃ, idampi yampicchaṃ na labhati tampi dukkhaṃ.

Katame cāvuso saṅkhittena pañcupādānakkhandhā dukkhā: seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime vuccantāvuso saṅkhittena pañcūpādānakkhandhā dukkhā. Idaṃ vuccatāvuso dukkhaṃ ariyasaccaṃ.

Katamañcāvuso, dukkhasamudayo1 ariyasaccaṃ: yā’yaṃ taṇhā ponobhavikā2 nandirāgasahagatā tatra tatrābhinandinī, seyyathīdaṃ: kāmataṇhā bhavataṇhā [PTS Page 251] [\q 251/] vibhavataṇhā. Idaṃ vuccatāvuso dukkhasamudayo ariyasaccaṃ.

Katamañcāvuso dukkhanirodho3 ariyasaccaṃ: yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. Idaṃ vuccatāvuso dukkhanirodho ariyasaccaṃ.

Katamañcāvuso dukkhanirodhagāminī paṭipadā ariyasaccaṃ: ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamā cāvuso sammādiṭṭhi: yaṃ kho āvuso dukkhe ñāṇaṃ dukkhasamudaye ñāṇaṃ dukkhanirodhe ñāṇaṃ dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ. Ayaṃ vuccatāvuso sammādiṭṭhi.

Katamo cāvuso sammāsaṅkappo: nekkhammasaṅkappo avyāpādasaṅkappo avihiṃsāsaṅkappo. Ayaṃ vuccatāvuso sammāsaṅkappo.

Katamā cāvuso samāvācā: musāvādā veramaṇī, pisunāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī. Ayaṃ vuccatāvuso sammāvācā.

-------------------------

1. Dukkhasamudayaṃ-sīmū,majasaṃ. [PTS] 2. Ponobbhavikā-majasaṃ. 3. Dukkhanirodhaṃ-sīmū,majasaṃ, [PTS]

[BJT Page 518] [\x 518/]

Katamo cāvuso sammākammanto: pāṇātipātā veramaṇī, adinnādānā veramaṇī kāmesu micchācārā veramaṇī. Ayaṃ vuttāvuso sammākammanto.

Katamo cāvuso sammā ājīvo: idhāvuso ariyasāvako micchāājīvaṃ pahāya sammā ājīvena jīvikaṃ kappeti. Ayaṃ vuccatāvuso sammāājīvo.

Katamo cāvuso sammāvāyāmo: idhāvuso, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyāmati viriyaṃ arabhati vittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ [PTS Page 252] [\q 252/] uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya1 bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccatāvuso sammāvāyāmo.

Katamā cāvuso sammāsati: idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. Ayaṃ vuccatāvuso sammāsati.

Katamo cāvuso, sammāsamādhi: idhāvuso, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pitisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.

Vitakkavicāranaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pitisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvesedeti. Yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassa domanassānaṃ atthaṃgamā adukkhaṃ asukhaṃ upekkhā sati pārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccatāvuso sammāsamādhi. Idaṃ vuccatāvuso dukkhanirodhagāminī paṭipadā ariyasaccaṃ.

Tathāgatenāvuso, arahatā sammāsambuddhena bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appavattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ, yadidaṃ imesaṃ catunnaṃ ariyasaccānaṃ ācikkhanā desanā paññapanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammanti.

Idamavocāyasmā sāriputto, attamanā te bhikkhu āyasmato sāriputtassa bhāsitaṃ abhinandunti.

Saccavibhaṅga suttaṃ ekādasamaṃ

-------------------------

1. Asammohāya- [PTS]