[BJT Vol M - 3] [\z M /] [\w III /]
[PTS Vol M - 3] [\z M /] [\f III /]
[PTS Page 253] [\q 253/]
[BJT Page 520] [\x 520/]

Suttantapiṭake
Majjhimanikāyo
Uparipaṇṇāsako
4.Vibhaṅgavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3.4.12
142 Dakkhiṇāvibhaṅga suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahāpajāpatī gotamī navaṃ dussayugaṃ ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho mahāpajāpatī gotamī bhagavantaṃ etadavoca:

Idaṃ me bhante, navaṃ dussayugaṃ bhagavantaṃ uddissa sāmaṃ kantaṃ sāmaṃ vāyitaṃ. Taṃ me bhante, bhagavā patigaṇhātu anukampaṃ upādāyā’ti. Evaṃ vutte bhagavā mahāpajāpatiṃ gotamiṃ etadavoca: saṅge gotamī dehi, saṅghe te dinnaṃ ahaṃ ceva pūjito bhavissāmi saṅgho cā’ti. Dutiyampi kho mahāpajāpatī gotamī bhagavantaṃ etadavoca: idaṃ me bhante, navaṃ dussayugaṃ bhagavantaṃ uddissa sāmaṃ kantaṃ sāmaṃ vāyitaṃ. Taṃ me bhante, bhagavā patigaṇhātu anukampaṃ upādāyā’ti. Dutiyampi kho bhagavā mahāpajāpatiṃ gotamiṃ etadavoca: saṅghe gotamī dehi, saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cā’ti. Tatiyampi kho mahāpajāpatī gotamī bhagavantaṃ etadavoca: idaṃ me bhante, navaṃ dussayugaṃ bhagavantaṃ uddissa sāmaṃ kantaṃ sāmaṃ vāyitaṃ. Taṃ me bhante, bhagavā patigaṇhātu anukampaṃ upādāyā’ti. Tatiyampi kho bhagavā mahāpajāpatiṃ gotamiṃ etadavoca: saṅghe gotamī dehi saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cā’ti.

Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: ’patigaṇhātu bhante, bhagavā mahāpajāpatiyā gotamiyā navaṃ dussayugaṃ, bahūpakārā1 bhante, mahāpajāpatī gotamī bhagavato mātucchā āpādikā posikā khīrassa dāyikā, bhagavantaṃ janettiyā kālakatāya2 thaññaṃ pāyesi. Bhagavāpi bhante, bahūpakāro mahāpajāpatiyā gotamiyā. Bhagavantaṃ bhante, āgamma mahāpajāpatī gotamī buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṅghaṃ saraṇaṃ gatā. Bhagavantaṃ bhante. Āgamma mahāpajāpatī gotamī pāṇātipātā paṭiviratā, adinnādānā paṭiviratā, kāmesumicchācārā paṭiviratā, musāvādā paṭiviratā, surāmerayamajjapamādaṭṭhānā paṭiviratā. Bhagavantaṃ bhante, āgamma mahāpajāpatī gotamī buddhe aveccappasādena samannāgatā, dhamme aveccappasādena samannāgatā, saṅghe aveccappasādena samannāgatā, ariyakantehi [PTS Page 254] [\q 254/] sīlehi samannāgatā. Bhagavantaṃ bhante, āgamma mahāpajāpatī gotamī dukkhe nikkaṅkhā, dukkhasamudaye nikkaṅkhā, dukkhanirodhe nikkaṅkhā, dukkhanirodhagāminiyā paṭipadāya nikkaṅkhā. Bhagavāpi bhante bahūpakāro mahāpajāpatiyā gotamiyāti.

------------------------

1.Bahukārā-syā.

2.Kālaṅkatāya-majasaṃ,sīmū.

[BJT Page 522] [\x 522/]

Evametaṃ ānanda, evametaṃ ānanda, yaṃ hi ānanda, puggalo puggalaṃ āgamma buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti.Imassānanda, puggalassa iminā puggalena na suppatikāraṃ vadāmi, yadidaṃ abhivādanapaccuṭṭhānaañjalikammasāmīcikammacīvarapiṇḍapātasenāsanagilāna- paccayabhesajjaparikkhārānuppadānena.

Yaṃ hānanda, puggalo puggalaṃ āgamma. Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Imassānanda, puggalassa iminā puggalena na suppatikāraṃ vadāmi. Yadidaṃ abhivādanapaccuṭṭhānaañjalikammasāmīcikammacīvarapiṇḍapātasenāsanagilāna- paccayabhesajjaparikkhārānuppadānena.

Yaṃ hānanda, puggalo puggalaṃ āgamma buddhe aveccappasādena samannāgato hoti, dhamme aveccappasādena samannāgato hoti, saṅghe aveccappasādena samannāgato hoti, ariyakantehi sīlehi samannāgato hoti. Imassānanda, puggalassa iminā puggalena na suppatikāraṃ vadāmi. Yadidaṃ abhivādanapaccuṭṭhānaañjalikammasāmīcikammacīvarapiṇḍapātasenāsanagilāna- paccayabhesajjaparikkhārānuppadānena.

Yaṃ hānanda, puggalo puggalaṃ āgamma dukkhe nikkaṅkho hoti, dukkhasamudaye nikkaṅkho hoti, dukkhanirodhe nikkaṅkho hoti, dukkhanirodhagāminiyā paṭipadāya nikkaṅkho hoti. Imassānanda, puggalassa iminā puggalena na suppatikāraṃ vadāmi. Yadidaṃ abhivādanapaccuṭṭhānaañjalikammasāmīcikammacīvarapiṇḍapātasenāsanagilāna- paccayabhesajjaparikkhārānuppadānena.

Cuddasa kho panimānanda, pāṭipuggalikā dakkhiṇā. Katamā cuddasa: tathāgate arahante sammāsambuddhe dānaṃ deti, ayaṃ paṭhamā pāṭipuggalikā dakkhiṇā. Paccekabuddhe1 dānaṃ deti, ayaṃ dutiyā pāṭipuggalikā dakkhiṇā. Tathāgatasāvake arahante dānaṃ deti, ayaṃtatiyā pāṭipuggalikā dakkhiṇā. Arahattaphalasacchikiriyāya paṭipanne dānaṃ deti, ayaṃ catutthī pāṭipuggalikā dakkhiṇā. Anāgāmissa dānaṃ deti, ayaṃ pañcamī pāṭipuggalikā dakkhiṇā. [PTS Page 255] [\q 255/] anāgāmiphalasacchakiriyāya paṭipanne dānaṃ deti, ayaṃ chaṭṭhi pāṭipuggalikā dakkhiṇā. Sakadāgāmissa dānaṃ deti, ayaṃ sattamī pāṭipuggalikā dakkhiṇā. Sakadāgāmiphalasacchakiriyāya paṭipanne dānaṃ deti, ayaṃ aṭṭhamī pāṭipuggalikā dakkhiṇā. Sotāpanne dānaṃ deti, ayaṃ navamī pāṭipuggalikā dakkhiṇā. Sotāpattiphalasacchakiriyāya paṭipanne dānaṃ deti, ayaṃdasamī pāṭipuggalikā dakkhiṇā. Bāhirake kāmesu vītarāge dānaṃ deti, ayaṃ ekādasamī pāṭipuggalikā dakkhiṇā. Puthujjanasīlavante dānaṃ deti, ayaṃ dvādasamī pāṭipuggalikā dakkhiṇā. Puthujjanadussīle dānaṃ deti, ayaṃ terasamī pāṭipuggalikā dakkhiṇā. Tiracchānagate dānaṃ deti, ayaṃ cuddasamī pāṭipuggalikā dakkhiṇāti.

-------------------------

1.Paccekasambuddhe-majasaṃ,sīmū.

[BJT Page 524] [\x 524/]

Tatrānanda, tiracchānagate dānaṃ datvā sataguṇā dakkhiṇā pāṭikaṅkhitabbā. Puthujjanadussīle dānaṃ datvā sahassaguṇā dakkhiṇā pāṭikaṅkhitabbā. Puthujjanasīlavante dānaṃ datvā satasahassaguṇā dakkhiṇā pāṭikaṅkhitabbā. Bāhirake kāmesu vītarāge dānaṃ datvā koṭisatasahassaguṇā dakkhiṇā pāṭikaṅkhitabbā. Sotāpattiphalasacchikiriyāya paṭipanne dānaṃ datvā asaṅkheyyā appameyyā dakkhiṇā pāṭikaṅkhitabbā. Ko pana vādo sotāpanne, ko pana vādo sakadāgāmiphalasacchikiriyāya paṭipanne, ko pana vādo sakadāgāmissa, ko pana vādo anāgāmiphalasacchikiriyāya paṭipanne, ko pana vādo anāgāmissa, ko pana vādo arahattaphalasacchikiriyāya paṭipanne, ko pana vādo tathāgatasāvake arahante, ko pana vādo paccekabuddhe, ko pana vādo tathāgate arahante sammāsambuddheti.

Satta kho panimānanada, saṅghagatā dakkhiṇā. Katamā satta: buddhapamukhe ubhato saṅghe dānaṃ deti, ayaṃ paṭhamā saṅghagatā dakkhiṇā. Tathāgate parinibbute ubhato saṅghe dānaṃ deti, ayaṃ dutiyā saṅghagatā dakkhiṇā. Bhikkhusaṅghe dānaṃ deti, ayaṃ tatiyā saṅghagatā dakkhiṇā. Bhikkhunīsaṅghe dānaṃ deti, ayaṃ catutthī saṅghagatā dakkhiṇā. ’Ettakā me bhikkhū ca bhikkhuniyo [PTS Page 256] [\q 256/] ca saṅghato uddissathā’ti dānaṃ deti. Ayaṃ pañcamī saṅghagatā dakkhiṇā. ’Ettakā me bhikkhū saṅghato uddissathā’ti dānaṃ deti, ayaṃ chaṭṭhī saṅghagatā dakkhiṇā. ’Ettikā me bhikkhuniyo saṅghato uddissathā’ti dānaṃ deti. Ayaṃ sattamī saṅghagatā dakkhiṇā.
 

Bhavissanti kho panānanda, anāgatamaddhānaṃ gotrabhuno kāsāvakaṇṭhā dussīlā pāpadhammā, tesu dussīlesu saṅghaṃ uddissa dānaṃ dassanti. Tadāpahaṃ1 ānanda saṅghagataṃ dakkhiṇaṃ asaṅkheyyaṃ appameyyaṃ vadāmi. Natvevāhaṃ ānanda, kenacī pariyāyena saṅghagatāya dakkhiṇāya pāṭipuggalikaṃ dānaṃ mahapphalataraṃ vadāmi.

Catasso kho imā ānanda, dakkhiṇāvisuddhiyo. Katamā catasso: atthānanda, dakkhiṇā dāyakato visujjhati no paṭiggāhakato. Atthānanda, dakkhiṇā paṭiggāhakato visujjhati. No dāyakato. Atthānanda, dakkhīṇā neva dāyakato visujjhati nopaṭiggāhakato. Atthānanda, dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca.

Kathañcānanda, dakkhiṇā dāyakato visujjhati no paṭiggāhakato: idhānanda, dāyako hoti silavā kalyāṇadhammo, paṭiggāhakā honti dussīlā pāpadhammā. Evaṃ kho ānanda, dakkhiṇā dāyakato visujjhati no paṭiggāhakato.

Kathañcānanda, dakkhiṇā paṭiggāhakato visujjhati no dāyakato: idhānanda dāyako hoti dussīlo pāpadhammo, paṭiggāhakā honti sīlavanto2 kalyāṇadhammā. Evaṃ kho ānanda, dakkhiṇā paṭiggāhakato visujjhati no dāyakato.

Kathañcānanda, dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato. Idhānanda, dāyako ca hoti dussīlo pāpadhammo, paṭiggāhakā ca honti dussīlā pāpadhammā. Evaṃ kho ānanda, dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato.

-------------------------

1.Tadāpāhaṃ-majasaṃ. 2.Sīlavantā-sīmū.

[BJT Page 526] [\x 526/]

Kathañcānanda, dakkhiṇā dāyakatoceva visujjhati paṭiggāhakato ca: idhānanda, dāyako ca hoti silavā kalyāṇadhammo, paṭiggāhakā ca honti silavanto kalyāṇadhammā. [PTS Page 257] [\q 257/] evaṃ kho ānanda, dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca. Imā kho ānanda, catasso dakkhiṇāvisuddhiyoti.

Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:

Yo sīlavā dussīlesu dadāti dānaṃ

Dhammena laddhā1 supasannacinto,

Abhisaddahaṃ kammaphalaṃ uḷāraṃ

Sā dakkhiṇā dāyakato visujjhati.

Yo dussīlo silavantesu dadāti dānaṃ

Adhammena laddhā1 appasannacītto,

Anabhisaddahaṃ kammaphalaṃ uḷāraṃ

Sā dakkhiṇā paṭiggāhakato visujjhati.

Yo dussīlo dadāti dānaṃ

Adhammena laddhā1 appasannacitto

Anabhisaddahaṃ kammaphalaṃ uḷāraṃ

Na taṃ dānaṃ vipulaphalanti2 brūmi.

Yo sīlavā silavantesu dadāti dānaṃ

Dhammena laddhā1 supasannacitto,

Abhisaddahaṃ kammaphalaṃ uḷāraṃ

Taṃ ve dānaṃ vipulaphalanti2 brūmi.

Yo vītarāgo vītarāgesu dadāti dānaṃ

Dhammena laddhā1 supasannacitto

Abhisaddahaṃ kammaphalaṃ uḷāraṃ

Taṃ ve dānaṃ āmisadānānamagganti3

[PTS Page 258] [\q 258/]

Dakkhiṇāvibhaṅga suttaṃ dvādasamaṃ

Vibhaṅgavaggo catuttho.

Tassa vaggassa uddānaṃ

Bhaddekānanda kaccāna lomasaṅgiyā subho,

Mahākamma saḷāyatana vibhaṅgā,

Uddesa araṇā dhātu saccaṃ

Dakkhiṇā vibhaṅga suttanti4.

-------------------------

1.Laddhaṃ-sīmū. 2.Vipulapphalanti-majasaṃ,

3.Cipulantibrūmi-sīmū.