[BJT Vol M - 3] [\z M /] [\w III /]
[PTS Vol M - 3] [\z M /] [\f III /]
[PTS Page 258] [\q 258/]
[BJT Page 528] [\x 528/]

Suttantapiṭake
Majjhimanikāyo
Uparipaṇṇāsako
5.Saḷāyatanavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3.5.1
143 Anāthapiṇḍikovāda suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena anāthapiṇḍiko gahapati ābādhiko hoti dukkhito bāḷhagilāno. Atha kho anāthapiṇḍiko gahapati aññataraṃ purisaṃ āmantesi: ’ehi tvaṃ amho purisa, yena bhagavā tenupasaṅkama, upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi. ’Anāthapiṇḍiko bhante, gahapati ābādhiko dukkhito bāḷhagilāno. ’So bhagavato pāde sirasā vandatī’ti. Yena cāyasmā sāriputto tenupasaṅkama, upasaṅkamitvā mama vacanena āyasmato sāriputtassa pāde sirasā vandāhi ’anāthapiṇḍiko bhante, gahapati ābādhiko dukkhito bāḷhagilāno. So āyasmato sāriputtassa pāde sirasā vandatī’ti. Evañca vadehi: ’sādhu kira bhante, āyasmā sāriputto yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā’ti.

’Evaṃ bhante’ti kho so puriso anāthapiṇḍikassa gahapatissa paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso bhagavantaṃ etadavoca: ’anāthapiṇḍiko bhante, gahapati ābādhiko dukkhito bāḷhagilāno, so bhagavato pāde sirasā vandatī’ti. Yena cāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso āyasmantaṃ sāriputtaṃ etadavoca: ’anāthapiṇḍiko bhante, gahapati ābādhiko dukkhito bāḷhagilāno, so āyasmato sāriputtassa pāde sirasā vandati. Evañca vadeti: sādhu kira bhante, āyasmā sāriputto yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā’ti.

Adhivāsesi kho āyasmā sāriputto tuṇhībhāvena. Atha kho āyasmā sāriputto nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā [PTS Page 259] [\q 259/] paññatte āsane nisīdi. Nisajja kho āyasmā sāriputto anāthapiṇḍikaṃ gahapatiṃ etadavoca: ’kacci te gahapati, khamanīyaṃ kacci te dukkhā vedanā paṭikkamanti, no abhikkamanti, paṭikkamosānaṃ paññāyanti no abhikkamo’ti.

[BJT Page 530] [\x 530/]

Na me bhante sāriputta khamanīyaṃ, na yāpanīyaṃ,bāḷhā me dukkhā vedanā. Abhikkhamanti no paṭikkamanti. Abhikkamosānaṃ paññāyati no paṭikkamo’ti.

Seyyathāpi bhante sāriputta, balavā puriso tiṇhena sikharena muddhani abhimantheyya, evameva kho bhante sāriputta, adhimattā vātā muddhani ūhananti. Na me bhante sāriputta, khamanīyaṃ, na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti. Abhikkamosānaṃ paññāyati no paṭikkamoti.

Seyyathāpi bhante sāriputta, balavā puriso daḷhena varattabandhena1 sīse sīsaveṭhanaṃ2 dadeyya, evameva kho me bhante sāriputta, adhimattā vātā sīsaṃ parikantanti3. Na me bhante sāriputta, khamanīyaṃ na yāpanīyaṃ, baḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti. Abhikkamosānaṃ paññāyati, no paṭikkamoti.

Seyyathāpi bhante sāriputta, dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya, evameva kho me bhante sāriputta, adhimattā vātā kucchiṃ parikantanti. Na me bhante sāriputta, khamanīyaṃ na yāpanīyaṃ, baḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti. Abhikkamosānaṃ paññāyati no paṭikkamoti.

Seyyathāpi bhante sāriputta, dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ samparitāpyeṃ, evameva kho me bhante sāriputta, adhimatto kāyasmiṃ ḍāho. Na me bhante sāriputta, khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamoti.

Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: ’na cakkhuṃ upādiyissāmī. Na ca me cakkhunissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: ’na sotaṃ upādiyissāmi. Na ca me sotanissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: ’na ghānaṃ upādiyissāmī. Na ca me ghānanissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: ’na jivhaṃ upādiyissāmi. Na ca me jivhanissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ.

Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: ’na kāyaṃ upādiyissāmi. Na ca me kāyanissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: ’na manaṃ upādiyissāmī. Na ca me manonissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhītabbaṃ.

Tasmātiha te gahapati, evaṃ sikkhitabba: ’na rūpaṃ upādiyissāmi. Na ca me rūpanissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: ’na saddaṃ upādiyissāmī. Na ca me saddanissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhītabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabba: ’na gandhaṃ upādiyissāmi. Na ca me gandhanissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: ’na rasaṃ upādiyissāmī. Na ca me rasanissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhītabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabba: ’na phoṭṭhabbaṃ upādiyissāmi. Na ca me phoṭṭhabbanissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: ’na dhammaṃ upādiyissāmī. Na ca me dhammanissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhītabbaṃ.

-------------------------

1. Varattakhaṇḍena-sīmū.Majasaṃ. 2. Sīsaveṭhaṃ-majasaṃ. 3. Adhimattā sīse sīsavedanā-majasaṃ.

[BJT Page 532] [\x 532/]

Tasmātiha te gahapati, evaṃ sikkhitabba: ’na cakkhu viññāṇaṃ upādiyissāmi. Na ca me cakkhuviññāṇanissitaṃ viññāṇaṃ bhavissatī’ti evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: ’na sotaviññāṇaṃ upādiyissāmī. Na ca me

Sotaviññāṇanissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabba: ’na ghānaviññāṇaṃ upādiyissāmi. Na ca me ghānaviññāṇanissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: ’na jivhāviññāṇaṃ upādiyissāmī. Na ca me jivhāviññāṇanissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabba: ’na kāyaviññāṇaṃ upādiyissāmi. Na ca me kāyaviññāṇanissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: ’na manoviññāṇaṃ upādiyissāmī. Na ca me mano viññāṇanissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ.

Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: ’na cakkhusamphassaṃ upādiyissāmi. Na ca me cakkhusamphassanissitaṃ [PTS Page 260] [\q 260/] viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: ’na sotasamphassaṃ upādiyissāmī. Na ca me

Sotasamphassanissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhītabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: ’na ghānasamphassaṃ upādiyissāmi. Na ca me ghānasamphassanissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: ’na jivhāsamphassaṃ upādiyissāmi. Na ca me jivhāsamphassanissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: ’na kāyasamphassaṃ upādiyissāmi. Na ca me kāyasamphassanissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: ’na manosamphassaṃ upādiyissāmi. Na ca me manosamphassanissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ.

Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: ’na cakkhusamphassajaṃ vedanaṃ upādiyissāmi. Na ca me cakkhusamphassajavedanānissitaṃ1 viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: ’na sotasamphassajaṃvedanaṃ upādiyissāmī. Na ca me sotasamphassajavedanānissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhītabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabba: ’na ghānasamphassajaṃ vedanaṃ upādiyissāmi. Na ca me ghānasamphassajavedanānissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabba: ’na jivhāsamphassajaṃ vedanaṃ upādiyissāmi.Na ca me jivhāsamphassajavedanānissitaṃ viññāṇaṃ bhavissatī’ti.Evaṃ hi te gahapati sikkhitabbaṃ.Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: na kāyasamphassajaṃ vedanaṃ upādiyissāmi.Na ca me kāyasamphassajavedanānissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: ’na manosamphassajaṃ vedanaṃ upādiyissāmi. Na ca me manosamphassajavedanānissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ.

Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: na paṭhavīdhātuṃ upādiyissāmi. Na ca me paṭhavīdhātunissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: na āpodhātuṃ upādiyissāmi. Na ca me āpodhātunissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: na tejodhātuṃ upādiyissāmi. Na ca me tejodhātunissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: na vāyedhātuṃ upādiyissāmi. Na ca me vayodhātunissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: na ākāsadhātuṃ

Upādiyissāmi. Na ca me ākāsadhātunissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: na viññāṇadhātuṃ upādiyissāmi. Na ca me viññāṇadhātunissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ.

Tasmātiha te gahapati, evaṃ sikkhitabbaṃ na rūpaṃ upādiyissāmi. Na ca me rūpanissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: na vedanaṃ upādiyissāmi. Na ca me vedanānissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: na saññaṃ upādiyissāmi. Na ca me saññānissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: na saṅkhāre upādiyissāmi. Na ca me saṅkhāranissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: na viññāṇaṃ upādiyissāmi. Na ca me viññāṇanissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ.

Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: na ākāsānañcāyatanaṃ upādiyissāmi. Na ca me ākāsānañcāyatananissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: na viññāṇañcāyatanaṃ upādiyissāmi, na ca me viññāṇañcāyatananissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: na ākiñcaññāyatanaṃ [PTS Page 261] [\q 261/] upādiyissāmi. Na ca me

Ākiñcaññāyatananissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: na nevasaññānāsaññāyatanaṃ upādiyissāmi. Na ca me nevasaññānāsaññāyatananissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ.

-------------------------

1. Cakkhusamphassajāvedanānissitaṃ-majasaṃ,sīmū.

[BJT Page 534] [\x 534/]

Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: na idha lokaṃ upādiyissāmi. Na ca me idha lokanissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ: na paralokaṃ upādiyissāmi. Na ca me paralokanissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbaṃ.

Tasmātiha gahapati, evaṃ sikkhitabbaṃ: yampidaṃ1 diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ2 anuvicaritaṃ3 manasā. Tampi na upadiyissāmi. Na ca me tannissitaṃ viññāṇaṃ bhavissatī’ti. Evaṃ hi te gahapati, sikkhitabbanti.

Evaṃ vutte anāthapiṇḍiko gahapati parodi, assūni pavattesi. Atha kho āyasmā ānando, anāthapiṇḍikaṃ gahapatiṃ etadavoca: olīyasi kho tvaṃ gahapati, saṃsīdasi4. Kho tvaṃ gahapatī’ti.

Nāhaṃ bhante ānanda, oliyyāmi, napi saṃsīdāmi. Api ca me dīgharattaṃ satthā payirupāsito, manobhāvanīyā ca bhikkhu na ca me evarūpī dhammī kathā sutapubbā’ti.

Na kho gahapati, gihīnaṃ odātavasanānaṃ evarūpī dhammī kathā paṭibhāti. Pabbajitānaṃ kho gahapati, evarūpī dhammī kathā paṭibhātī’ti.

Tena hi bhante sāriputta,gihīnaṃ odātavasanānaṃ evarūpī dhammī kathā paṭibhātu. Santi hi bhante sāriputta, kulaputtā apparajakkhajātikā, assavaṇatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro’ti.

Atha kho āyasmā ca sāriputto āyasmā ca ānando, anāthapiṇḍikaṃ gahapatiṃ iminā ovādena ovaditvā uṭṭhāyāsanā pakkamiṃsu.

Atha kho anāthapiṇḍiko gahapati, acirapakkante āyasmante ca sāriputte āyasmante ca [PTS Page 262] [\q 262/] ānande kāyassa bhedā parammaraṇā5 tusitaṃ kāyaṃ upapajji6.

Atha kho anāthapiṇḍiko devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho anāthapiṇḍiko devaputto bhagavantaṃ gāthāhi ajjhabhāsi:

"Idaṃ hi taṃ jetavanaṃ isisaṅghanisevitaṃ,
Āvutthaṃ dhammarājena pītisañjananaṃ mama.
Kammaṃ vijjā ca dhammo ca silaṃ jīvitamuttamaṃ,
Etena maccā sujjhanti na gottena dhanena vā.

---------------------------

1. Yampi me-majasaṃ. 5. Kālamakāsi-majasaṃ,sīmu. 2. Viññātaṃ pariyesitaṃ-[PTS] 6. ]Uppajjī- [PTS] 3. Anupariyesitaṃ anuvicaritaṃ-majasaṃ,sīmu. 4. Saṃsīdati-sīmu.

[BJT Page 536] [\x 536/]

Tasmā hi paṇḍito poso sampassaṃ atthamattano,
Yoniso vicine dhammaṃ evaṃ tattha visujjhati.
Sāriputtova paññāya sīlena upasamena ca,
Yo hi1 pāragato bhikkhu etāva paramo siyā"ti.

Idamavoca anāthapiṇḍiko devaputto, samanuñño satthā ahosi. Atha kho anāthapiṇḍiko devaputto samanuñño me satthāti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

Atha kho bhagavā tassā rattiyā accayena bhikkhu āmantesi: imaṃ bhikkhave rattiṃ aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami, upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho bhikkhave, so devaputto maṃ gāthāhi ajjhabhāsi:

"Idaṃ hi taṃ jetavanaṃ isisaṅghanisevitaṃ,
Āvutthaṃ dhammarājena pītisañjananaṃ mama.
Kammaṃ vijjā ca dhammo ca silaṃ jīvitamuttamaṃ,
Etena maccā sujjhanti na gottena dhanena vā.
Tasmā hi paṇḍito poso sampassaṃ atthamattano,
Yoniso vicine dhammaṃ evaṃ tattha visujjhati.
Sāriputtova paññāya sīlena upasamena ca,
Yo hi1 pāragato bhikkhu etāva paramo siyāti.

[PTS Page 263] [\q 263/]

Idamavoca bhikkhave, so devaputto. Samanuñño me satthāti maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī’ti.

Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: ’so hi nūna so bhante, anāthapiṇḍiko devaputto bhavissati, anāthapiṇḍiko bhante, gahapati āyasmante sāriputte abhippasanno2 ahosīti.

Sādhu sādhu, ānanda, yāvatakaṃ kho ānanda, takkāya pattabbaṃ, anuppattaṃ tayā. Anāthapiṇḍiko so ānanda, devaputto nāññoti3.

Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.

Anāthapiṇḍikovāda suttaṃ paṭhamaṃ

--------------------------

1. Yo pi-majasaṃ. 2. Aveccappasanno-majasaṃ,sīmū, [PTS] 3. Nāññoti-majasaṃ,ūnaṃ.