[BJT Vol M - 3] [\z M /] [\w III /]
[PTS Vol M - 3] [\z M /] [\f III /]
[PTS Page 270] [\q 270/]
[BJT Page 552] [\x 552/]

Suttantapiṭake
Majjhimanikāyo
Uparipaṇṇāsako
5.Saḷāyatanavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3.5.4
146 Nandakovāda suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho mahāpajāpatī gotamī pañcamattehi bhikkhunīsatehi saddhiṃ yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho mahāpajāpatī gotamī bhagavantaṃ etadavoca: ’ovadatu bhante, bhagavā bhikkhuniyo, anusāsatu bhante, bhagavā bhikkhuniyo, karotu bhante, bhagavā bhikkhunīnaṃ dhammiṃ katha’nti.

Tena kho pana samayena therā bhikkhū bhikkhuniyo ovadanti pariyāyena. Āyasmā pana nandako na icchati bhikkhuniyo ovadituṃ pariyāyena. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: ’kassa nu kho ānanda, ajja pariyāyo bhikkhuniyo ovadituṃ pariyāyenā’ti

Nandakassa bhante. Pariyāyo bhikkhuniyo ovadituṃ pariyāyena1, ayaṃ bhante, āyasmā nandako na icchati bhikkhuniyo ovadituṃ pariyāyenā’ti.

Atha kho bhagavā āyasamantaṃ nandakaṃ āmantesi: ’ovada nandaka, bhikkhuniyo. Anusāsa nandaka, bhikkhuniyo, karohi tvaṃ brāhmaṇa. Bhikkhunīnaṃ dhammiṃ katha’nti.

Evaṃ bhantehi kho so [PTS Page 271] [\q 271/] āyasmā nandako bhagavato paṭissutvā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiṃ piṇḍāya pāvisi, sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto attadutiyo yena rājakārāmo tenupasaṅkami. Addasaṃsu2 kho tā bhikkhuniyo āyasmantaṃ nandakaṃ dūratova āgacchantaṃ. Disvāna āsanaṃ paññāpesuṃ, udakañca pādānaṃ upaṭṭhapesuṃ. Nisidi kho āyasmā nandako paññatte āsane, nisajja pāde pakkhālesi. Tāpi kho bhikkhuniyo āyasmantaṃ nandakaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho tā bhikkhuniyo āyasmā nandako etadavoca: paṭipucchakathā kho bhaginiyo, bhavissati. Tattha ājānantīhi ājānāmātissa vacanīyaṃ, na ājānantīhi na ājānāmātissa vacaniyaṃ. Yassā vā panassa kaṅkhā vā vimati vā, ahameva tattha paṭipucchitabbo: ’idaṃ bhante, kathaṃ imassa kvattho’ti.

Ettakenapi mayaṃ bhante, ayyassa nandakassa attamanā abhiraddhā. Yaṃ no ayyo nandako pavāretī’ti.

Taṃ kiṃ maññatha bhaginiyo, cakkhuṃ3 niccaṃ vā aniccaṃ vāti? Aniccaṃ bhante.

------------------------

1. Sabbeheva bhante, kato pariyāyo bhikkhuniyo ovadituṃ-majasaṃ,sīmu. 2. Addasāsuṃ- [PTS] 3. Cakkhu-majasaṃ, sīmu.

[BJT Page 554] [\x 554/]

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama, esohamasmi, eso me attā’ti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo, sotaṃ niccaṃ vā aniccaṃ vāti. Aniccaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama, esohamasmi, eso me attā’ti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo, ghānaṃ niccaṃ vā aniccaṃ vā’ti aniccaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama, esohamasmi, eso me attā’ti.

No hetaṃ bhante.

[PTS Page 272] [\q 272/]

Taṃ kiṃ maññatha bhaginiyo, jihvā niccaṃ vā aniccaṃ vā’ti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama, esohamasmi, eso me attā’ti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo, kāyo nicco vā anicco vā’ti.

Anicco bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama, esohamasmi, eso me attā’ti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo, mano nicco vā anicco vā,ti.

Anicco bhante.

Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama,

Esohamasmi, eso me attā’ti.

No hetaṃ bhante. Taṃ kissa hetu: pubbeva no hetaṃ bhante. Yathābhūtaṃ sammappaññāya sudiṭṭhaṃ: ’itipime cha ajjhattikā āyatanā aniccā’ti.

Sādhu sādhu bhaginiyo, evaṃ hetaṃ bhaginiyo. Hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato. Taṃ kiṃ maññatha bhaginiyo. Rūpā niccā vā aniccā vā’ti.

Aniccā bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama,

Esohamasmi, eso me attā’ti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo. Saddā niccā vā aniccā vā’ti.

Aniccā bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama,

Esohamasmi, eso me attā’ti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo.

[BJT Page 556] [\x 556/]

Gandhā niccā vā aniccā vā’ti.

Aniccā bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama,

Esohamasmi, eso me attā’ti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo. Rasā niccā vā aniccā vā’ti.

Aniccā bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama,

Esohamasmi, eso me attā’ti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo. Phoṭṭhabbā niccā vā aniccā vā’ti.

Aniccā bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama,

Esohamasmi, eso me attā’ti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo. Dhammā niccā vā aniccā vā’ti.

Aniccā bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama,

Esohamasmi, eso me attā’ti.

No hetaṃ bhante. Taṃ kissa hotu: pubbeva no hetaṃ bhante, yathābhūtaṃ sammappaññāya sudiṭṭhaṃ: itipi me cha bāhirā āyatanā aniccā’ti.

Sādhu sādhu bhaginiyo, evaṃ hetaṃ bhaginiyo. Hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato. Taṃ kiṃ maññatha bhaginiyo, cakkhuviññāṇaṃ niccaṃ vā aniccaṃ vāti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama,

Esohamasmi, eso me attā’ti.

No hetaṃ bhante.

[PTS Page 273] [\q 273/]

Taṃ kiṃ maññatha bhaginiyo, sotaviññāṇaṃ niccaṃ vā aniccaṃ

Vāti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama,

Esohamasmi, eso me attā’ti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo, ghānaviññāṇaṃ niccaṃ vā aniccaṃ

Vāti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama,

Esohamasmi, eso me attā’ti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo, jihvāviññāṇaṃ niccaṃ vā aniccaṃ

Vāti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama,

Esohamasmi, eso me attā’ti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo, kāyaviññāṇaṃ niccaṃ vā aniccaṃ

Vāti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama,

Esohamasmi, eso me attā’ti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo, manoviññāṇaṃ niccaṃ vā aniccaṃ vāti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vātī.

Dukkhaṃ bhante.

[BJT Page 558] [\x 558/]

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ. Etaṃ mama,

Esohamasmi, eso me attā’ti.

No hetaṃ bhante. Taṃ kissa hetu: pubbeva no hetaṃ bhante, yathābhūtaṃ sammappaññāya sudiṭṭhaṃ: itipi me cha viññāṇakāyā aniccā’ti.

Sādhu sādhu bhaginiyo, evaṃ hetaṃ bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato.

Seyyathāpī bhaginiyo. Telappadīpassa jhāyato telampi aniccaṃ vipariṇāmadhammaṃ, vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā, ābhāpi aniccā vipariṇāmadhammā. Yo nu kho bhaginiyo evaṃ vadeyya. ’Amussa telappadīpassa jhāyato telampi aniccaṃ vipariṇāmadhammaṃ, vaṭṭipi aniccā vipariṇāmadhammā. Accipi aniccā vipariṇāmadhammā, yā khvāssa ābhā, sā niccā dhuvā sassatā avipariṇāmadhammā’ti. Sammā nu kho so bhaginiyo, vadamāno vadeyyāti.

Nesā hetaṃ bhante. Taṃ kissa hetu: amussa hi bhante, telappadīpassa jhāyato telampi aniccaṃ vipariṇāmadhammaṃ, vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā, pagevassa ābhā aniccā vipariṇāmadhammā’ti.

Evameva kho bhaginiyo, yo nu kho evaṃ vadeyya, cha hi kho imā ajjhattikā āyatanā aniccā, yañca kho cha ajjhattike āyatane paṭicca paṭisaṃvedeti sukhaṃ vā dukakhaṃ vā adukkhamasukhaṃ vā, taṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti. Sammā1 nu kho so bhaginiyo, vadamāno vadeyyā’ti.

No hetaṃ bhante. Taṃ kissa hetu, ’tajjaṃ tajjaṃ bhante. Paccayā paṭicca tajjā tajjā vedanā uppajjanti. [PTS Page 274] [\q 274/] tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantī’ti.

Sādhu sādhu bhaginiyo, evaṃ hetaṃ bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato.

Seyyathāpī bhaginiyo, mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṃ vipariṇāmadhammaṃ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṃ vipariṇāmadhammaṃ, chāyāpi aniccā vipariṇāmadhammā. Yo nu kho bhaginiyo, evaṃ vadeyya: ’amussa mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṃ vipariṇāmadhammaṃ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṃ vipariṇāmadhammaṃ, yā ca khvāssa chāyā sā niccā dhuvā sassatā avipariṇāmadhammā’ti. Sammā nu kho so bhaginiyo, vadamāno vadeyyā’ti.

No hetaṃ bhante. Taṃ kissa hetu: ’amussa hi bhante, mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṃ vipariṇāmadhammaṃ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṃ vipariṇāmadhammaṃ, pagevassa chāyā aniccā vipariṇāmadhammā’ti.

-------------------------

1. Yaṃ sammā-sīmu.

[BJT Page 560] [\x 560/]

Evameva kho bhaginiyo, yo nu kho evaṃ vadeyya: cha kho me bāhirā āyatanā aniccā vipariṇāmadhammā. Yañca kho cha bāhire āyatane paṭicca paṭisaṃvedemi sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, taṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti, sammā nu kho so bhaginiye, vadamāno vadeyyā’ti.

No hetaṃ bhante. Taṃ kissa hetu: tajjaṃ tajjaṃ bhante. Paccayaṃ paṭicca tajjā tajjā vedanā nirujjhantī’ti.

Sādhu sādhu bhaginiyo, evaṃ hetaṃ bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato.

Seyyathāpi bhaginiyo, dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā tiṇhena. Govikantanena gāviṃ vikanteyya,1 anupahacca antaraṃ maṃsakāya, anupahacca bāhiraṃ cammakāyaṃ, yaṃ yadeva tattha antarā vilīmaṃsaṃ, antarā nahārū, antarā bandhanaṃ, taṃ tadeva tiṇhena [PTS Page 275] [\q 275/] govikantanena sañchindeyya saṅkanteyya sampakanteyya. Samparikanteyya. Sañchinditvā, saṅkantitvā samparikantitvā vidhunitvā bāhiraṃ cammakāyaṃ teneva cammena taṃ gāviṃ paṭicchādetvā evaṃ vadeyya: ’tathevāyaṃ gāvī saṃyuttā imināva cammenā’ti. Sammā nu kho so bhaginiyo, vadamāno vadeyyā’ti.

No hetaṃ bhante. Taṃ kissa hetu: amu hi bhante, dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā tiṇhena govikantanena gāviṃ saṅkanteyya anupahacca antaraṃ maṃsakāyaṃ. Anupahacca bāhiraṃ cammakāyaṃ, yaṃ yadeva tattha antarā vilīmaṃsaṃ, antarā nahārū, antarā bandhanaṃ, taṃ tadeva tiṇhena govikantanena sañchindeyya, saṅkanteyya, sampakanteyya, samparikanteyya. Sañchinditvā saṅkantitvā samparikantitvā vidhunitvā bāhiraṃ cammakāyaṃ teneva cammena taṃ gāviṃ paṭicchādetvā kiñcāpi so evaṃ vadeyya: ’tathevāyaṃ gāvī saṃyuttā imināva cammenā’ti. Atha kho sā gāvī visaṃyuttā teneva cammenā’ti.

Upamā kho me ayaṃ bhaginiyo, katā atthassa viññāpanāya. Ayamevettha attho: ’antarā maṃsakāyoti kho bhaginiyo channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ. Bāhiro cammakāyoti kho bhaginiyo, channetaṃ bāhirānaṃ āyatanānaṃ adhivacanaṃ. Antarā vilīmaṃsaṃ antarā nahārū antarā bandhananti kho bhaginiyo, nandirāgassetaṃ adhivacanaṃ. Tiṇhaṃ govikantananti kho bhaginiyo, ariyāyetaṃ paññāya adhivacanaṃ yā’yaṃ ariyā paññā antarā kilesaṃ antarā saññojanaṃ antarā bandhanaṃ sañchindati saṅkantati sampakantati samparikantati.

------------------------

1. Saṅkanteyya-majasaṃ,sīmu.

[BJT Page 562] [\x 562/]

Satta kho ime bhaginiyo, bojjhaṅgā yesaṃ bhāvitattā bahulīkatattā bhikkhu āsavanaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Katame satta: idha bhaginiyo, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,

Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ

Nirodhanissitaṃ vossaggapariṇāmiṃ, samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ime kho bhaginiyo, satta bojjhaṅgā: yesaṃ bhāvitattā bahulīkatattā bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’ti

[PTS Page 276] [\q 276/]

Atha kho āyasmā nandako tā bhikkhuniyo iminā ovādena ovaditvā uyyojesi: ’gacchatha bhaginiyo, kālo’ti

Atha kho tā bhikkhuniyo āyasmato nandakassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṃ nandakaṃ abhivādetvā padakkhīṇaṃ katvā yena bhagavā, tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca: ’gacchatha bhikkhuniyo kālo’ti.

Atha kho tā bhikkhuniyo bhagavantaṃ abhivādetvā padakkhīṇaṃ katvā pakkamiṃsu.

Atha kho bhagavā acirapakkantīsu tāsu bhikkhunīsu bhikkhū āmantesi: ’seyyathāpi bhikkhave, tadahuposathe cātuddase na hoti bahuno janassa kaṅkhā vā vimati vā: ’ūno nu kho cando, puṇṇo nu kho cando’ti. Atha kho ūno cando tveva hoti. Evameva kho bhikkhave, tā bhikkhuniyo nandakassa dhammadesanāya attamanā ceva honti, no ca kho paripuṇṇa saṅkappā’ti.

Atha kho bhagavā āyasmantaṃ nandakaṃ āmantesi: ’tena hi tvaṃ nandaka, svepi tā bhikkhuniyo tenevovādena ovadeyyāsīti. Evaṃ bhanteti kho āyasmā nandako bhagavato paccassosi.

Atha kho āyasmā nandako tassā rattiyā accayena pubbanha samayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto attadutiyo yena rājakārāmo tenupasaṅkami. Addasaṃsu kho tā bhikkhuniyo āyasmantaṃ nandakaṃ dūratoca āgacchantaṃ, disvāna āsanaṃ paññāpesuṃ udakañca pādānaṃ upaṭṭhapesuṃ. Nisīdi kho āyasmā nandako paññatte āsane, nisajja pāde pakkhālesi. Tāpi kho bhikkhuniyo āyasmantaṃ nandakaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho tā bhikkhuniyo āyasmā nandako etadavoca: ’paṭipucchakathā kho bhaginiyo, bhavissati. Tattha ājānantīhi ājānāmātissa vacanīyaṃ. Na ājānantīhi na ājānāmātissa vacanīyaṃ. Yassā vā panassa kaṅkhā vā vimati vā, ahameva tattha [PTS Page 277] [\q 277/] paṭipucchitabbo: ’idaṃ bhante kathaṃ imassa kvattho’ti.

[BJT Page 564] [\x 564/]

Ettakenapi mayaṃ bhante, ayyassa nandakassa attamanā abhiraddhā, yaṃ no ayyo nandako pavāretī’ti.

Taṃ kiṃ maññatha bhaginiyo, cakkhuṃ niccaṃ vā aniccaṃ vāti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ’etaṃ mama, esohamasmi, eso me attā’ti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo, sotaṃ niccaṃ vā aniccaṃ vāti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ’etaṃ mama, esohamasmi, eso me attā’ti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo, ghānaṃ niccaṃ vā aniccaṃ vāti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ’etaṃ mama, esohamasmi, eso me attā’ti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo, jivhā niccaṃ vā aniccaṃ vāti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ’etaṃ mama, esohamasmi, eso me attā’ti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo, kāyo nicco vā anicco vāti.

Anicco bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ’etaṃ mama, esohamasmi, eso me attā’ti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo, mano nicco vā anicco vāti.

Anicco bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ’etaṃ mama, esohamasmi, eso me attā’ti.

No hetaṃ bhante. Taṃ kissa hetu: pubbeva no hetaṃ bhante, yathābhūtaṃ sammappaññāya sudiṭṭhaṃ: ’itipi me cha ajjhattikā āyatanā aniccā’ti.

Sādhu sādhu bhaginiyo, evaṃ hetaṃ bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato. Taṃ kiṃ maññatha bhaginiyo, rūpā niccā vā aniccā vāti.

Aniccā bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ’etaṃ mama. Esohamasmi, eso me attāti.

No hetaṃ bhante.

[BJT Page 566] [\x 566/]

Taṃ kiṃ maññatha bhaginiyo, saddā niccā vā aniccā vāti.

Aniccā bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ’etaṃ mama. Esohamasmi, eso me attāti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo, gandhā niccā vā aniccā vāti.

Aniccā bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ’etaṃ mama. Esohamasmi, eso me attāti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo, rasā niccā vā aniccā vāti.

Aniccā bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ’etaṃ mama. Esohamasmi, eso me attāti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo, phoṭṭhabbā niccā vā aniccā vāti.

Aniccā bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ’etaṃ mama. Esohamasmi, eso me attāti.

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo, dhammā niccā vā aniccā vāti.

Aniccā bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ’etaṃ mama, esohamasmi, eso me attā’ti.

No hetaṃ bhante. Taṃ kissa hetu: pubbeva no hetaṃ bhante, yathābhūtaṃ sammappaññāya sudiṭṭhaṃ: ’itipime cha bāhirā āyatanā aniccā’ti.

Sādhu sādhu bhaginiyo, evaṃ hetaṃ bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato.

Taṃ kiṃ maññatha bhaginiyo, cakkhu viññāṇaṃ niccaṃ vā aniccaṃ vāti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ’etaṃ mama. Esohamasmi, eso me attāti?

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo. Sotaviññāṇaṃ niccaṃ vā aniccaṃ vāti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ’etaṃ mama, esohamasmi, eso me attā’ti?

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo. Ghānaviññāṇaṃ niccaṃ vā aniccaṃ vāti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ’etaṃ mama, esohamasmi, eso me attā’ti?

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo. Jivhāviññāṇaṃ niccaṃ vā aniccaṃ vāti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ’etaṃ mama, esohamasmi, eso me attā’ti?

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo. Kāyaviññāṇaṃ niccaṃ vā aniccaṃ vāti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ’etaṃ mama, esohamasmi, eso me attā’ti?

No hetaṃ bhante.

Taṃ kiṃ maññatha bhaginiyo. Manoviññāṇaṃ niccaṃ vā aniccaṃ vāti.

Aniccaṃ bhante.

[BJT Page 568] [\x 568/]

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: ’etaṃ mama, esohamasmi, eso me attā’ti.

No hetaṃ bhante, taṃ kissa hetu: pubbeva no hetaṃ bhante. Yathābhūtaṃ sammappaññāya sudiṭṭhaṃ: ’itipi me cha viññāṇakāyā aniccā’ti.

Sādhu sādhu bhaginiyo, evaṃ hetaṃ bhaginiyo hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato.

Seyyathāpi bhaginiyo, telappadīpassa jhāyato telampi aniccaṃ vipariṇāmadhammaṃ, vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā, ābhāpi aniccā vipariṇāmadhammā. Yo nu kho, bhaginiyo, evaṃ vadeyya: ’amussa telappadīpassa jhāyato telampi aniccaṃ vipariṇāmadhammaṃ, vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā, yā ca khvāssa ābhā sā niccā dhuvā sassatā avipariṇāmadhammā’ti. Sammā nu kho so bhaginiyo, vadamāno vadeyyāti.

No hetaṃ bhante, taṃ kissa hetu: ’amussa hi bhante, telappadīpassa jhāyato telampi aniccaṃ vipariṇāmadhammaṃ, vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā, pagevassa ābhā aniccā vipariṇāmadhammā’tī.

Eva meva kho bhaginiyo, yo nu kho evaṃ vadeyya: ’cha kho me ajjhattikā āyatanā aniccā, yañca kho cha ajjhattike āyatane paṭicca paṭisaṃvedemi sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. Taṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhamma’nti. Sammā nu kho so bhaginiyo, vadamāno vadeyyā’ti.

No hetaṃ bhante. Taṃ kissa hetu: ’tajjaṃ tajjaṃ bhante, paccayaṃ paṭicca tajjā tajjā vedanā uppajjanti. Tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantī’ti

Sādhu sādhu bhaginiyo, evaṃ hetaṃ bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato.

Seyyathāpi bhaginiyo, mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṃ vipariṇāmadhammaṃ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṃ vipariṇāmadhammaṃ, chāyāpi aniccā vipariṇāmadhammā. Yo nu kho bhaginiyo, evaṃ vadeyya: ’amussa mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṃ vipariṇāmadhammaṃ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṃ vipariṇāmadhammaṃ, yā ca khvāssa chāyā sā niccā dhuvā sassatā avipariṇāmadhammo’ti. ’Sammā nu kho so bhaginiyo, vadamāno vadeyyā’ti.

[BJT Page 570] [\x 570/]

No hetaṃ bhante. Taṃ kissa hetu: ’amussa hi bhante mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṃ vipariṇāmadhammaṃ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṃ vipariṇāmadhammaṃ, pagevassa chāyā aniccā vipariṇāmadhammā’ti.

Evameva kho bhaginiyo, yo nu kho evaṃ vadeyya: ’cha kho me bāhirā āyatanā aniccā vipariṇāmadhammā, yañca kho cha bāhire āyatane paṭicca paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, taṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhamma’nti. Sammā nu kho so bhaginiyo, vadamāno vadeyyā’ti.

No hetaṃ bhante. Taṃ kissa hetu ’tajjaṃ tajjaṃ bhante, paccayaṃ paṭicca tajjā tajjā vedanā uppajjanti. Tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantī’ti.

Sādu sādhu bhaginiyo, evaṃ hetaṃ bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato.

Seyyathāpi bhaginiyo, dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā tiṇhena govikantanena gāviṃ vikanteyya, anupahacca antaraṃ maṃsakāyaṃ, anupahacca bāhiraṃ cammakāyaṃ, yaṃ yadeva tattha antarā vilīmaṃsaṃ, antarā nahārū, antarā bandhanaṃ, taṃ tadeva tiṇhena govikantanena sañchindeyya saṅkanteyya sampakanteyya samparikanteyya, sañchinditvā saṅkantitvā sampakantitvā samparikantitvā vidhunitvā bāhiraṃ cammakāyaṃ, teneva cammena taṃ gāviṃ paṭicchādetvā evaṃ vadeyya: ’tathevāyaṃ gāvī saṃyuttā iminā cammenā’ti. ’Sammā nu kho so bhaginiyo, vadamāno vadeyyā’ti.

No hetaṃ bhante, taṃ kissa hetu. ’Asu hi bhante dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā tiṇhena govikantanena gāviṃ vikanteyya, anupahacca antaraṃ maṃsakāyaṃ, anupahacca bāhiraṃ cammakāyaṃ, yaṃ yadeva tattha antarā vilīmaṃsaṃ, antarā nahārū, antarā bandhanaṃ, taṃ tadeva tiṇhena govikantanena sañchindeyya saṅkanteyya sampakanteyya samparikanteyya, sañchinditvā saṅkantitvā sampakantitvā samparikantitvā vidhunitvā bāhiraṃ cammakāyaṃ teneva cammena taṃ gāviṃ paṭicchādetvā kiñcāpi so evaṃ vadeyya: ’tathevāyaṃ gāvī saṃyuttā iminā cammenā’ti. Atha kho sā gāvī visaṃyuttā teneva cammenā’ti.

Upamā kho me ayaṃ bhaginiyo, katā atthassa viññāpanāya. Ayamevettha attho: ’antarā maṃsakāyoti kho bhaginiyo, channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ. Bāhiro cammakāyoti kho bhaginiyo, channetaṃ bāhirānaṃ āyatanānaṃ adhivacanaṃ. Antarā vilīmaṃsaṃ antarā nahārū antarā bandhananti kho bhaginiyo, nandirāgassetaṃ adhivacanaṃ. Tiṇhaṃ govikantanti kho bhaginiyo, ariyāyetaṃ paññāya adhivacanaṃ, yāyaṃ ariyā paññā antarā kilesaṃ antarā saññojanaṃ antarā bandhanaṃ sañchindati saṅkantati sampakantati samparikantati.

[BJT Page 572] [\x 572/]

Satta kho panime bhaginiyo, bojjhaṅgā yesaṃ bhāvitattā bahulīkatattā bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati katame satta: idha bhaginiyo, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.

Dhammavijayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ

Virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ime kho bhaginiyo satta bojjhaṅgo yesaṃ bhāvitattā bahulīkatattā bhikkhū āsavānaṃ khayā anāsavaṃ ceto vimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’ti.

Atha kho āyasmā nandako tā bhikkhuniyo iminā ovādena ovaditvā uyyojesi: ’gacchatha bhaginiyo, kālo’ti.

Atha kho tā bhikkhuniyo āyasmato nandakassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṃ nandakaṃ abhivādetvā padakkhiṇaṃ katvā yena bhagavā. Tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca: ’gacchatha bhikkhuniyo, kālo’ti.

Atha kho tā bhikkhuniyo bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. Atha kho bhagavā acirapakkantīsu tāsu bhikkhunīsu bhikkhū āmantesi: ’seyyathāpi bhikkhave, tadahuposathe paṇṇarase na hoti bahuno janassa kaṅkhā vā vimati vā: ūno nu kho cando puṇṇo nu kho cando’ti, atha kho puṇṇo candotveva hoti. Evameva kho bhikkhave, tā bhikkhuniyo nandakassa dhammadesanāya attamanā ceva paripuṇṇasaṅkappā ca. Tāsaṃ bhikkhave, pañcannaṃ bhikkhunīsatānaṃ yā pacchimā1 bhikkhunī, sā sotāpannā2 avinipātadhammā niyatā sambodhiparāyaṇāti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Nandakovādasuttaṃ catutthaṃ.

--------------------------

1. Pacchimikā-majasaṃ. 2. Tā bhikkhūniyo sotāpannā-majasaṃ