[BJT Vol M - 3] [\z M /] [\w III /]
[PTS Vol M - 3] [\z M /] [\f III /]
[PTS Page 277] [\q 277/]
[BJT Page 574] [\x 574/]

Suttantapiṭake
Majjhimanikāyo
Uparipaṇṇāsako
5.Saḷāyatanavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3.5.5
147 Cūḷarāhulovāda suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavato rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi. Paripakkā kho rāhulassa vimuttiparipācanīyā dhammā. Yannūnāhaṃ rāhulaṃ uttariṃ āsavānaṃ khaye vineyyanti.

Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ rāhulaṃ āmantesi: ’gaṇhāhi rāhula nisīdanaṃ, yena andhavanaṃ tenupasaṅkamissāma [PTS Page 278] [\q 278/] divāvihārāyā’ti.

Evaṃ bhanteti kho āyasmā rāhulo bhagavato paṭissutvā nisīdanaṃ ādāya bhagavantaṃ1 piṭṭhato anubandhi.

Tena kho pana samayena anekāni devatāsahassāni bhagavantaṃ anubandhāni honti. ’Ajja bhagavā āyasmantaṃ rāhulaṃ uttariṃ āsavānaṃ khaye vinessatī’ti.

Atha kho bhagavā andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamūle paññatte āsane nisīdi. Āyasmāpi kho rāhulo bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ rāhulaṃ bhagavā etadavoca:

’Taṃ kiṃ maññasi rāhula, cakkhuṃ niccaṃ2vā aniccaṃ vāti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ’etaṃ mama, esohamasmi, eso me attā’ti.

No hetaṃ bhante.

Taṃ kiṃ maññasi rāhula. Rūpā niccā vā aniccā vāti.

Aniccā bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ’etaṃ mama, eso hamasmi, eso me attā’ti.

No hetaṃ bhante.

----------------------------

1. Bhagavato-sīmū. 2. Cakkhu niccaṃ-majasaṃ,sīmū.

[BJT Page 576] [\x 576/]

Taṃ kiṃ maññasi rāhula, cakkhuviññāṇaṃ niccaṃ vā aniccaṃ cāti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ’etaṃ mama, eso hamasmi. Eso me attā’ti.

[PTS Page 279] [\q 279/]

No etaṃ bhante.

Taṃ kiṃ maññasi rāhula, cakkhusamphasso nicco vā anicco vāti.

Anicco bhante.

’Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā’ti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ, vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ’etaṃ mama, eso hamasmi, eso me attā’ti.

No hetaṃ bhante.

Taṃ kiṃ maññasi rāhula, yampidaṃ cakkhusamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ. Tampi niccaṃ vā aniccaṃ vā’ti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ. Dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ’etaṃ mama, eso hamasmi, eso me attā’ti.

No hetaṃ bhante.

Taṃ kiṃ maññasi rāhula, sotaṃ niccaṃ vā aniccaṃ vāti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ. Dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ’etaṃ mama, eso hamasmi, eso me attā’ti.

No hetaṃ bhante.

Taṃ kiṃ maññasi rāhula, ghānaṃ niccaṃ vā aniccaṃ vā’ti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ. Dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ’etaṃ mama, eso hamasmi, eso me attā’ti.

No hetaṃ bhante.

Taṃ kiṃ maññasi rāhula, jivhā niccā vā aniccā vā’ti.

Aniccā bhante.

Yaṃ panāniccaṃ. Dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ’etaṃ mama, eso hamasmi, eso me attā’ti.

No hetaṃ bhante.

Taṃ kiṃ maññasi rāhula, kāyo nicco vā anicco vā’ti.

Anicco bhante.

Yaṃ panāniccaṃ. Dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ’etaṃ mama, eso hamasmi, eso me attā’ti.

No hetaṃ bhante.

Taṃ kiṃ maññasi rāhula, mano nicco vā anicco vāti.

Anicco bhante.

Yaṃ panāniccaṃ. Dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

[BJT Page 578] [\x 578/]

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ’etaṃ mama, eso hamasmi, eso me attā’ti.

No hetaṃ bhante.

Taṃ kiṃ maññasi rāhula, dhammā niccā vā aniccā vāti.

Aniccā bhante.

Yaṃ panāniccaṃ. Dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ’etaṃ mama, esohamasmi, eso me attā’ti.

No hetaṃ bhante.

Taṃ kiṃ maññasi rāhula, manoviññāṇaṃ niccaṃ vā aniccaṃ vāti.

Aniccaṃ bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ: ’etaṃ mama, eso hamasmi, eso me attā’ti.

No hetaṃ bhante.

Taṃ kiṃ maññasi rāhula, manosamphasso nicco vā anicco vāti.

Anicco bhante.

Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ’etaṃ mama, esohamasmi, eso me attā’ti.

No hetaṃ bhante.

Taṃ kiṃ maññasi rāhula, yampidaṃ manosamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ. Tampi niccaṃ vā aniccaṃ vāti.

Aniccaṃ bhante.

Yampanāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti.

Dukkhaṃ bhante.

Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ: ’etaṃ mama, esohamasmi, eso me attā’ti.

No hetaṃ bhante.

[BJT Page 580] [\x 580/]

Evaṃ passaṃ rāhula, sutavā ariyasāvako cakkhusmiṃ nibbindati, rūpesu nibbindati, cakkhuviññāṇe nibbindati. Cakkhusamphasse nibbindati, yampidaṃ1 cakkhusamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, tasmimpi nibbindati. Sotasmiṃ nibbindati, saddesu nibbindati, sotaviññāṇe nibbindati. Sotasamphasse nibbindati, yampidaṃ1 sotasamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, tasmimpi nibbindati. Ghānasmiṃ nibbindati, gandhesu nibbindati, ghānaviññāṇe nibbindati. Ghānasamphasse nibbindati, yampidaṃ1 ghānasamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, tasmimpi nibbindati. Jivhāya nibbindati, rasesu nibbindati, rasaviññāṇe nibbindati. Rasasamphasse nibbindati, yampidaṃ1 rasasamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, tasmimpi nibbindati. Kāyasmīṃ nibbindati, poṭṭhabbesu nibbindati, poṭṭhabbaviññāṇe nibbindati.

Phoṭṭhabbasamphasse nibbindati, yampidaṃ1 phoṭṭhabbasamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, tasmimpi nibbindati. Manasmiṃ nibbindati, dhammesu nibbindati, manoviññāṇe nibbindati. Manosamphasse nibbindati, yampidaṃ1

Manosamphassapaccayā [PTS Page 280] [\q 280/] uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: khīṇā jāti. Vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

Idamavoca bhagavā, attamano āyasmā rāhulo bhagavato bhāsitaṃ abhinandīti.

Imasmiṃ ca pana veyyākaraṇasmiṃ bhaññamāne āyasmato rāhulassa anupādāya āsavehi cittaṃ vimucci. Tāsañca anekānaṃ devatāsahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: ’yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’nti.

Cūḷarāhulovāda suttaṃ pañcamaṃ.

-------------------------

1. Yamidaṃ-sīmu,majasaṃ.