[BJT Vol M - 3] [\z M /] [\w III /]
[PTS Vol M - 3] [\z M /] [\f III /]
[PTS Page 287] [\q 287/]
[BJT Page 594] [\x 594/]

Suttantapiṭake
Majjhimanikāyo
Uparipaṇṇāsako
5.Saḷāyatanavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3.5.7
149 Mahāsaḷāyatanika suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo’ti. ’Bhadante’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Mahāsaḷāyatanikaṃ vo bhikkhave, desissāmi. Taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmīti.

Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Cakkhuṃ bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ, rūpe ajānaṃ apassaṃ yathābhūtaṃ, cakkhuviññāṇaṃ ajānaṃ apassaṃ yathābhūtaṃ, cakkhusamphassaṃ ajānaṃ apassaṃ yathābhūtaṃ, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi ajānaṃ apassaṃ yathābhūtaṃ, cakkhusmiṃ sārajjati, rūpesu sārajjati, cakkhuviññāṇe sārajjati, cakkhusamphasse sārajjati, yampidaṃ1 cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tasmimpi sārajjati.

Tassa sārattassa saṃyuttassa sammūḷhassa assādānupassino viharato āyatiṃ pañcupādānakkhandhā upacayaṃ gacchanti. Taṇhā cassa ponobhavikā nandirāgasahagatā tatra tatrābhinandinī, sā cassa pavaḍḍhati. Tassa kāyikāpi darathā pavaḍḍhanti, [PTS Page 288] [\q 288/] cetasikāpi darathā pavaḍḍhanti, kayikāpi santāpā pavaḍḍhanti, cetasikāpi santāpā pavaḍḍhanti, kāyikāpi pariḷāhā pavaḍḍhanti, cetasikāpi pariḷāhā pavaḍḍhanti, so kāyadukkhampi cetodukkhampi paṭisaṃvedeti.

Sotaṃ bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ, sadde ajānaṃ apassaṃ yathābhūtaṃ, sotaviññāṇaṃ ajānaṃ apassaṃ yathābhūtaṃ, sotasamphassaṃ ajānaṃ apassaṃ yathābhūtaṃ, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi ajānaṃ apassaṃ yathābhūtaṃ, sotasmiṃ sārajjati, saddesu sārajjati, sotaviññāṇe sārajjati, sotasamphasse sārajjati, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tasmimpi sārajjati.

Ghānaṃ bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ, gandhe ajānaṃ apassaṃ yathābhūtaṃ, ghānaviññāṇaṃ ajānaṃ apassaṃ yathābhūtaṃ, ghānasamphassaṃ ajānaṃ apassaṃ yathābhūtaṃ, yampidaṃ gandhasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi ajānaṃ apassaṃ yathābhūtaṃ, ghānasmiṃ sārajjati, gandhesu sārajjati, ghānaviññāṇe sārajjati, ghānasamphasse sārajjati, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tasmimpi sārajjati.

Jivhaṃ bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ, rasā ajānaṃ apassaṃ yathābhūtaṃ, jivhāviññāṇaṃ ajānaṃ apassaṃ yathābhūtaṃ, jivhāsamphassaṃ ajānaṃ apassaṃ yathābhūtaṃ, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi ajānaṃ apassaṃ yathābhūtaṃ, jivhasmiṃ sārajjati, rasesu sārajjati, jivhāviññāṇe sārajjati, jivhāsamphasse sārajjati, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tasmimpi sārajjati.

Kāyaṃ bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ, phoṭṭhabbe ajānaṃ apassaṃ yathābhūtaṃ, kāyaviññāṇaṃ ajānaṃ apassaṃ yathābhūtaṃ, kāyasamphassaṃ ajānaṃ apassaṃ yathābhūtaṃ, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi ajānaṃ apassaṃ yathābhūtaṃ, kāyasmiṃ sārajjati, phoṭṭhabbesu sārajjati, kāyaviññāṇe sārajjati, kāyasamphasse sārajjati, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tasmimpi sārajjati. Manaṃ bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ, dhamme ajānaṃ apassaṃ yathābhūtaṃ, manoviññāṇaṃ ajānaṃ apassaṃ yathābhūtaṃ, manosamphassaṃ ajānaṃ apassaṃ yathābhūtaṃ, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā

Adukkhamasukhaṃ vā, tampi ajānaṃ apassaṃ yathābhūtaṃ, manasmiṃ sārajjati, dhammesu sārajjati, manoviññāṇe sārajjati, manosamphasse sārajjati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tasmimpi sārajjati.

-------------------------

1. Yamidaṃ-majasaṃ,sīmu.

[BJT Page 596] [\x 596/]

Tassa sārattassa saṃyuttassa sammūḷhassa assādānupassino viharato āyatiṃ pañcupādānakkhandhā upacayaṃ gacchanti. Taṇhā cassa ponobhavikā nandirāgasahagatā tatratatrābhinandinī, sā cassa pavaḍḍhati. Tassa kāyikāpi darathā pavaḍḍhanti, cetasikāpi darathā pavaḍḍhanti, kāyikāpi santāpā pavaḍḍhanti, cetasikāpi santāpā pavaḍḍhanti, kāyikāpi pariḷāhā pavaḍḍhanti, cetasikāpi pariḷāhā pavaḍḍhanti, so kāyadukkhampi cetodukkhampi paṭisaṃvedeti.

Cakkhuñca kho bhikkhave, jānaṃ passaṃ yathābhūtaṃ, rūpe jānaṃ passaṃ yathābhūtaṃ, cakkhuviññāṇaṃ jānaṃ passaṃ yathābhūtaṃ, cakkhusamphassaṃ jānaṃ passaṃ yathābhūtaṃ, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi jānaṃ passaṃ yathābhūtaṃ, cakkhusmiṃ na sārajjati, rūpesu na sārajjati, cakkhuviññāṇe na sārajjati, cakkhusamphasse na sārajjati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tasmimpi na sārajjati.

Tassa asārattassa asaṃyuttassa asammūḷhassa ādīnavānupassino viharato āyatiṃ pañcupādānakkhandhā apacayaṃ gacchanti. Taṇhā cassa ponobhavikā nandirāgasahagatā tatratatrābhinandinī, sā cassa pahīyati. Tassa kāyikāpi darathā pahīyanti, cetasikāpi darathā pahīyanti, kāyikāpi santāpā pahīyanti, cetasikāpi santāpā pahīyanti, kāyikāpi pariḷāhā [PTS Page 289] [\q 289/] pahīyanti, cetasikāpi pariḷāhā pahīyanti, so kāyadukkhampi cetodukkhampi paṭisaṃvedeti.

Yā yathābhūtassa diṭṭhi, sāssa hoti sammādiṭṭhi. Yo tathābhūtassa saṅkappo, svāssa hoti sammāsaṅkappo. Yo tathābhūtassa vāyāmo, svāssa hoti sammāvāyāmo. Yā tathābhūtassa sati, sāssa hoti sammāsati. Yo tathābhūtassa samādhi, svāssa hoti sammāsamādhi. Pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hoti. Evamassāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāparipūriṃ gacchati.

Tassa evaṃ imaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti pañcapi balāni bhāvanā pāripūriṃ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti.

Tassime dve dhammā yuganaddhā1 vattanti samatho ca vipassanā ca. So ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahatī. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti.

Katame ca bhikkhave, dhammā abhiññā pariññeyyā: pañcupādānakkhandhātissa vacanīyaṃ. Seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime dhammā abhiññā pariññeyyā.

------------------------

1. Yuganandhā-majasaṃ.

[BJT Page 598] [\x 598/]

Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime dhammā abhiññā pahātabbā.

Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime dhammā abhiññā bhāvetabbā.

Katame [PTS Page 290] [\q 290/] ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca. Ime dhammā abhiññā sacchikātabbā.

Sotaṃ bhikkhave, jānaṃ passaṃ yathābhūtaṃ, sadde jānaṃ passaṃ yathābhūtaṃ, sotaviññāṇaṃ jānaṃ passaṃ yathābhūtaṃ, sotasamphassaṃ jānaṃ passaṃ yathābhūtaṃ, yampidaṃ

Sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi jānaṃ passaṃ yathābhūtaṃ, sotasmiṃ na sārajjati. Saddesu na sājjati. Sotaviññāṇe na sārajjati. Sotasamphasse na sārajjati. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. Tasmimpi na sārajjati. Ghānaṃ bhikkhave, jānaṃ passaṃ yathābhūtaṃ, gandhe jānaṃ passaṃ yathābhūtaṃ, ghānaviññāṇaṃ jānaṃ passaṃ yathābhūtaṃ, ghānasamphassaṃ jānaṃ passaṃ yathābhūtaṃ, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi jānaṃ passaṃ yathābhūtaṃ, ghānasmiṃ na sārajjati. Gandhesu na sājjati. Ghānaviññāṇena sārajjati. Ghānasamphasse na sārajjati. Yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā

Adukkhamasukhaṃ vā. Tasmimpi na sārajjati. Jivhaṃ bhikkhave, jānaṃ passaṃ yathābhūtaṃ, rasā jānaṃ passaṃ yathābhūtaṃ, jivhāviññāṇaṃ jānaṃ passaṃ yathābhūtaṃ, jivhāsamphassaṃ jānaṃ passaṃ yathābhūtaṃ, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi jānaṃ passaṃ yathābhūtaṃ, jivhasmiṃ na sārajjati. Rasesu na sārajjati. Jivhāviññāṇe na sārajjati. Jivhāsamphasse na sārajjati. Yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. Tasmimpi na sārajjati. Kāyaṃ bhikkhave, jānaṃ passaṃ yathābhūtaṃ, poṭṭhabbe jānaṃ passaṃ yathābhūtaṃ, kāyaviññāṇaṃ jānaṃ passaṃ yathābhūtaṃ, kāyasamphassaṃ jānaṃ passaṃ yathābhūtaṃ, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi jānaṃ passaṃ yathābhūtaṃ, kāyasmiṃ na sārajjati. Poṭṭhabbesu na sājjati. Kāyaviññāṇe na sārajjati. Kāyasamphasse na sārajjati. Yampidaṃ kayesamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. Tasmimpi na sārajjati. Manaṃ bhikkhave, jānaṃ passaṃ yathābhūtaṃ, dhamme jānaṃ passaṃ yathābhūtaṃ, manoviññāṇaṃ jānaṃ passaṃ yathābhūtaṃ, manosamphassaṃ jānaṃ passaṃ yathābhūtaṃ, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi jānaṃ passaṃ yathābhūtaṃ, manasmiṃ na

Sārajjati. Dhammesu na sājjati. Manoviññāṇe na sārajjati. Manosamphasse na sārajjati. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. Tasmimpi na sārajjati.

Tassa asāratassa asaṃyuttassa asammūḷhassa ādīnavānupassino viharato āyatiṃ pañcupādānakkhandhā apacayaṃ gacchanti. Taṇhā cassa ponobhavikā nandirāgasahagatā tatra tatrābhinandīnī, sā cassa pahīyati. Tassa kāyikāpi darathā pahīyanti kāyikāpi santāpā pahīyanti. Cetasikāpi santāpā pahīyanti. Kāyikāpi pariḷāhā pahīyanti. Cetasikāpi pariḷāhā pahīyanti. So kāyasukhampi cetosukhampi paṭisaṃvedeti.

Yā tathābhūtassa diṭṭhi, sāssa hoti sammādiṭṭhi. Yo tathābhūtassa saṅkappo, svāssa hoti sammāsaṅkappo. Yo tathābhūtassa vāyāmo, svāssa hoti sammāvāyāmo. Yā tathābhūtassa sati, sāssa hoti sammāsati. Yo tathābhūtassa samādhi. Svāssa hoti sammāsamādhi. Pubbeva kho panassa kāyakammaṃ vacikammaṃ ājīvo suparisuddho hoti. Evamassāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati.

Tassa evaṃ imaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato cattāropi satipaṭṭhānā bhāvanāpāripūriṃ gacchanti. Cattāropi sammappadhānā bhāvanāpāripūriṃ gacchanti. Cattāropi iddhipādā bhāvanāpāripūriṃ gacchanti. Pañcapi indriyāni bhāvanāpāripūriṃ gacchanti. Pañcapi balāni bhāvanāpāripūriṃ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti.

Tassime dve dhammā yuganaddhā vattanti samatho ca vipassanā ca. So ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā. Te dhammā abhiññā pajahati. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti.

[BJT Page 600] [\x 600/]

Katame ca bhikkhave, dhammā abhiññā pariññeyyā: pañcupādānakkhandho’tissa vacanīyaṃ seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime dhammā abhiññā pariññeyyā.

Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime dhammā abhiññā pahātabbā.

Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime dhammā abhiññā bhāvetabbā.

Katame ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca. Ime dhammā abhiññā sacchikātabbāti.

Idamo ca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Mahāsaḷāyatanika suttaṃ sattamaṃ.