[BJT Vol M - 3] [\z M /] [\w III /]
[PTS Vol M - 3] [\z M /] [\f III /]
[PTS Page 293] [\q 293/]
[BJT Page 608] [\x 608/]

Suttantapiṭake
Majjhimanikāyo
Uparipaṇṇāsako
5.Saḷāyatanavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3.5.9
151 Piṇḍapātapārisuddhi suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho āyasmā sāriputto sāyanhasamayaṃ patisallānā vuṭṭhito yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ bhagavā etadavoca:

[PTS Page 294] [\q 294/]

Vippasannāni kho te sāriputta, indriyāni parisuddho chavivaṇṇo pariyodāto. Katamena kho tvaṃ sāriputta, vihārena etarahi bahulaṃ viharasīti:

Suññatā vihārena kho ahaṃ bhante, etarahi bahulaṃ viharāmī’ti.

Sādhu sādhu sāriputta, mahāpurisavihārena kira tvaṃ sāriputta, ekarahi bahulaṃ viharasi. ’Mahāpurisavihāro hesa sāriputta, yadidaṃ suññatā. Tasmātiha sāriputta, bhikkhu sace ākaṅkheyya, suññatā vihārena etarahi bahulaṃ vihareyya’nti. Tena sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: ’yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ, yasmiñca padese piṇḍāya avariṃ, yena ca maggena gāmato piṇḍāya paṭikkamiṃ atthi nu kho me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso’ti.

Sace sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: ’yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ. Yasmiñca padese piṇḍāya acariṃ, yena ca maggena gāmato piṇḍāya paṭikkamiṃ. Atthi me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso’ti. Tena sāriputta, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.

Sace pana sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ, yasmañca padese piṇḍāya acariṃ, yena ca maggena gāmato piṇḍāya paṭikkamiṃ. Natthi me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso’ti. Tena sāriputta, bhikkhunā teneva pitipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

[BJT Page 610] [\x 610/]

Puna ca paraṃ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: ’yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ, yasmiñca padese piṇḍāya acariṃ, yena ca maggena gāmato piṇḍāya paṭikkamiṃ. Atthi nu kho me tattha sotaviññeyyesu saddesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso’ti.

Sace sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: ’yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ. Yasmiñca padese piṇḍāya acariṃ, yena ca maggena gāmato piṇḍāya paṭikkamiṃ. Atthi me tattha sotaviññeyyesu saddesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso’ti. Tena sāriputta, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.

Sace pana sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ, yasmiñca padese piṇḍāya acariṃ, yena ca maggena gāmato piṇḍāya paṭikkamiṃ. Natthi me tattha sotaviññeyyesu saddesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso’ti. Tena sāriputta, bhikkhunā teneva pitipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraṃ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: ’yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ, yasmiṃ ca padese piṇḍāya acariṃ, yena ca maggena gāmato piṇḍāya paṭikkamiṃ. Atthi nu kho me tattha ghānaviññeyyesu gandhesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso’ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: ’yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ. Yasmiñca padese piṇḍāya acariṃ, yena ca maggena gāmato piṇḍāya paṭikkamiṃ. Atthi me tattha ghānaviññeyyesu gandhesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso’ti. Tena sāriputta, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ, yasmiṃ ca padese piṇḍāya acariṃ, yena ca maggena gāmato piṇḍāya paṭikkamiṃ. Natthi me tattha ghānaviññeyyesu gandhesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso’ti. Tena sāriputta, bhikkhunā teneva pitipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraṃ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: ’yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ, yasmiñca padese piṇḍāya acariṃ, yena ca maggena gāmato piṇḍāya paṭikkamiṃ. Atthi nu kho me tattha jivhāviññeyyesu rasesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso’ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: ’yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ. Yasmiñca padese piṇḍāya acariṃ, yena ca maggena gāmato piṇḍāya paṭikkamiṃ. Atthi me tattha jivhāviññeyyesu rasesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso’ti. Tena sāriputta, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ, yasmiñca padese piṇḍāya acariṃ, yena ca maggena gāmato piṇḍāya paṭikkamiṃ. Natthi me tattha jivhāviññeyyesu rasesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso’ti. Tena sāriputta, bhikkhunā teneva pitipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraṃ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: ’yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ, yasmiñca padese piṇḍāya acariṃ, yena ca maggena gāmato piṇḍāya paṭikkamiṃ. Atthi nu kho me tattha kāyaviññeyyesu phoṭṭhabbesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso’ti. [PTS Page 295] [\q 295/] sace sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: ’yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ. Yasmiñca padese piṇḍāya acariṃ, yena ca maggena gāmato piṇḍāya paṭikkamiṃ. Atthi me tattha kāyaviññeyyesu phoṭṭhabbesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso’ti. Tena sāriputta, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ, yasmiñca padese piṇḍāya acariṃ, yena ca maggena gāmato piṇḍāya paṭikkamiṃ. Natthi me tattha kāyaviññeyyesu phoṭṭhabbesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso’ti. Tena sāriputta, bhikkhunā teneva pitipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. Puna ca paraṃ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: ’yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ, yasmiñca padese piṇḍāya acariṃ, yena ca maggena gāmato piṇḍāya paṭikkamiṃ. Atthi nu kho me tattha manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso’ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: ’yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ, yasmiñca padese piṇḍāya acariṃ, yena ca maggena gāmato piṇḍāya paṭikkamiṃ. Atthi me tattha manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso’ti. Tena sāriputta, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ.

Sace pana sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ, yasmiñca padese piṇḍāya acariṃ, yena maggena gāmato piṇḍāya paṭikkamiṃ. Natthi me tattha manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṃ vāpi cetaso’ti. Yena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kulesu dhammesu.

Puna ca paraṃ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: pahīnā nu kho me pañca kāmaguṇā’ti, sace sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: appahīnā kho me pañca kāmaguṇā’ti. Tena sāriputta, bhikkhunā pañcannaṃ kāmaguṇānaṃ pahānāya vāyamitabbaṃ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: pahīnā kho me pañca kāmaguṇā’ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraṃ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: ’pahīnā nu kho me pañca nīvaraṇā’ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: appahīnā kho me pañca nīvaraṇā’ti. Tena sāriputta, bhikkhunā pañcannaṃ nivaraṇānaṃ pahānāya vāyamitabbaṃ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: pahīnā kho me pañca nīvaraṇā’ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraṃ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: pariññātā nu kho me pañcupādānakkhandhā’ti, sace sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: apariññātā kho me pañcupādānakkhandhā’ti. Tena sāriputta, bhikkhunā pañcannaṃ upādānakkhandhānaṃ pariññāya vāyamitabbaṃ. Sace pana sāriputta, bhikkhu [PTS Page 296] [\q 296/] paccavekkhamāno evaṃ jānāti: pariññātā kho me pañcupādānakkhandhā’ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

[BJT Page 612] [\x 612/]

Puna ca paraṃ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: bhāvitā nu kho me cattāro satipaṭṭhānā’ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: abhāvitā kho me cattāro satipaṭṭhānā’ti. Tena sāriputta, bhikkhunā catunnaṃ satipaṭṭhānānaṃ bhāvanāya vāyamitabbaṃ. Sace pana sāriputta, bhikkhunā paccavekkhamāno evaṃ jānāti: bhavitā kho me cattāro satipaṭṭhānā’ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraṃ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: bhāvitā nu kho me cattāro sammappadhānā’ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: abhāvitā kho me cattāro sammappadhānā’ti. Tena sāriputta, bhikkhunā catunnaṃ sammappadhānānaṃ bhāvanāya vāyamitabbaṃ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: bhāvitā kho me cattāro sammappadhānā’ti. Tena sāriputta, bhikkhunā teneva

Pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraṃ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: bhāvitā nu kho me cattāro iddhipādā’ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: abhāvitā kho me cattāro iddhipādā’ti. Tena sāriputta, bhikkhunā catunnaṃ iddhipādānaṃ bhāvanāya vāyamitabbaṃ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: bhāvitā kho me cattāro iddhipādā’ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraṃ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: bhāvitā nu kho me pañcindriyānī’ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: abhāvitā kho me

Pañcindriyānī’ti. Tena sāriputta, bhikkhunā pañcannaṃ indriyānaṃ bhāvanāya vāyamitabbaṃ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: bhāvitā kho me

Pañcindriyānī’ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṃ

Ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraṃ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: bhāvitā nu kho me pañcabalānī’ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: abhāvitā kho me pañcabalānī’ti. Tena sāriputta, bhikkhunā pañcannaṃ balānaṃ bhāvanāya vāyamitabbaṃ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: bhāvitā kho me pañcabalānī’ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraṃ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: bhāvitā nu kho me sattabojjhaṅgā’ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: abhāvitā kho me sattabojjhaṅgā’ti. Tena sāriputta, bhikkhunā sattannaṃ bojjhaṅgānaṃ bhāvanāya vāyamitabbaṃ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: bhāvitā kho me sattabojjhaṅgā’ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṃ, ahorattānusikkhinā kusalesu dhammesu.

[BJT Page 614] [\x 614/]

Puna ca paraṃ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: ’bhāvito nu kho me ariyo aṭṭhaṅgiko maggo’ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: ’abhāvito kho me ariyo aṭṭhaṅgiko maggo’ti. Tena sāriputta, bhikkhunā ariyassa aṭṭhaṅgikassa maggassa bhāvanāya vāyamitabbaṃ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: ’bhāvito kho me ariyo aṭṭhaṅgiko [PTS Page 297] [\q 297/] maggo’ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraṃ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: ’bhāvitā nu kho me samatho ca vipassanā cā’ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: ’abhāvitā kho me samatho ca vipassanā cā’ti. Tena sāriputta, bhikkhunā samathavipassanānaṃ bhāvanāya vāyamitabbaṃ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: ’bhāvitā kho me samatho ca vipassanā cā’ti. Tena sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraṃ sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: ’sacchikatā nu kho me vijjā ca vimutti1 cā’ti. Sace sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: ’asacchikatā kho me vijjā ca vimutti cā’ti. Tena sāriputta, bhikkhunā vijjāya ca vimuttiyā ca sacchikiriyāya vāyamitabbaṃ. Sace pana sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: ’sacchikatā kho me vijjā ca vimutti cā’ti. Tena sāriputta, bhikkhunā teneva

Pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

Ye hi keci sāriputta, atītamaddhānaṃ samaṇā vā brāhmaṇā vā piṇḍapātaṃ parisodhesuṃ. Sabbe te evameva paccavekkhitvā paccavekkhitvā piṇḍapātaṃ parisodhesuṃ. Yepi hi keci sāriputta, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā piṇḍapātaṃ parisodhessanti, sabbe te evameva paccavekkhitvā paccavekkhitvā piṇḍapātaṃ parisodhessanti. Yepi hi keci sāriputta, etarahi samaṇā vā brāhmaṇā vā piṇḍapātaṃ parisodhenti, sabbe te evameva paccavekkhitvā paccavekkhitvā piṇḍapātaṃ parisodhenti. Tena hi vo2 sāriputta, evaṃ sikkhitabbaṃ: ’paccavekkhitvā paccavekkhitvā piṇḍapātaṃ parisodhessāmā’ti. Evaṃ hi vo sāriputta. Sikkhitabbanti.

Idamavoca: bhagavā. Attamano āyasmā sāriputto bhagavato bhāsitaṃ abhinandīti.

Piṇḍapātapārisuddhi suttaṃ navamaṃ.

--------------------------

1. Vipassanā-sīmu. 2. Tasmātiha sāriputta-sīmu,majasaṃ.