[BJT Vol M - 3] [\z M /] [\w III /]
[PTS Vol M - 3] [\z M /] [\f III /]
[PTS Page 298] [\q 298/]
[BJT Page 616] [\x 616/]

Suttantapiṭake
Majjhimanikāyo
Uparipaṇṇāsako
5.Saḷāyatanavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3.5.10
152 Indriyabhāvanā suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kajaṅgalāyaṃ1 viharati mūkheluvane2. Atha kho uttaro māṇavo pārāsariyantevāsī3 yena bhagavā, tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho uttaraṃ māṇavaṃ pārāsariyantevāsiṃ bhagavā etadavoca:

Deseti uttara, pārāsariyo4 brāhmaṇo sāvakānaṃ indriyabhāvananti.

Deseti bho gotama, pārāsariyo4 brāhmaṇo sāvakānaṃ indriyabhāvananti.

Yathā kathaṃ pana uttara, deseti pārāsariyo brāhmaṇo sāvakānaṃ indriyabhāvananti.

Idha bho gotama, cakkhunā rūpaṃ na passati, sotena saddaṃ na suṇāti. Evaṃ bho gotama, deseti pārāsariyo4 brāhmaṇo sāvakānaṃ indriyabhāvananti.

Evaṃ sante kho uttara, andho bhāvitindriyo bhavissati, badhiro bhāvitindriyo bhavissati. Yathā pārāsariyassa brāhmaṇassa vacanaṃ. Andho hi uttara, cakkhunā rūpaṃ na passati. Badhiro sotena saddaṃ na suṇātī’ti.

Evaṃ vutte uttaro māṇavo pārāsariyantevāsī tuṇhībhuto maṅkubhuto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi.

Atha kho bhagavā uttaraṃ māṇavaṃ pārāsariyantevāsiṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā āyasmantaṃ ānandaṃ āmantesi: ’aññathā kho ānanda, deseti pārāsariyo brāhmaṇo sāvakānaṃ indriyabhāvanaṃ, aññathā ca panānanda ariyassa vinaye anuttarā indriyabhāvanā hotī’ti.

Etassa bhagavā kālo, etassa sugata kālo, yaṃ bhagavā [PTS Page 299] [\q 299/] ariyassa vinaye anuttaraṃ indriyabhāvanaṃ deseyya, bhagavato sutvā bhikkhū dhāressantī’ti.

Tena’hānanda, suṇāhi sādhukaṃ manasikarohi bhāsissāmī’ti.

Evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi. Bhagavā etadavoca:

------------------------

1.Gajaṅgalāyaṃ-majasaṃ

2.Sukheluvane-sīmu. Sukheḷuvane-machasaṃ 3.Pārāsiviyantevāsī-majasaṃ.

4.Pārāsiviyo-majasaṃ.

[BJT Page 618] [\x 618/]

Kathañcānanda, ariyassa vinaye anuttarā indriyabhāvanā hoti: idhānanda, bhikkhuno cakkhunā rūpaṃ disvā uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. So evaṃ pajānāti: ’uppannaṃ kho me idaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ. Tañca kho saṅkhataṃ oḷārikaṃ paṭiccasamuppannaṃ, etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ upekkhā’ti. Tassa taṃ uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekkhā saṇṭhāti. Seyyathāpi ānanda, cakkhumā puriso ummīletvā vā nimīleyya nimīletvā vā ummīleyya. Evameva kho ānanda, yassa kassaci evaṃ sīghaṃ evaṃ tuvaṭaṃ evaṃ appakasirena uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekkhā saṇṭhāti. Ayaṃ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā cakkhuviññeyyesu rūpesu.

Puna ca paraṃ ānanda, bhikkhuno sotena saddaṃ sutvā uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. So evaṃ pajānāti: uppannaṃ kho me idaṃ manāpaṃ, uppannaṃ amanāpaṃ, uppannaṃ manāpāmanāpaṃ. Tañca kho saṅkhataṃ oḷārikaṃ paṭiccasamuppannaṃ. Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ upekkhā’ti. Tassa taṃ uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekkhā saṇṭhāti seyyathāpi ānanda, balavā puriso appakasireneva accharaṃ pahareyya. Evameva kho ānanda, yassa kassaci evaṃ sīghaṃ evaṃ tuvaṭaṃ evaṃ appakasirena uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekkhā saṇṭhāti. Ayaṃ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā sotaviññeyyesu saddesu.

Puna ca paraṃ ānanda, bhikkhuno ghānena gandhaṃ ghāyitvā uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. So evaṃ pajānāti: ’uppannaṃ kho me idaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ. Tañca kho saṅkhataṃ oḷārikaṃ paṭiccasamuppannaṃ. Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ upekkhā’ti. Tassa taṃ uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekkhā saṇṭhāti. Seyyathāpi [PTS Page 300] [\q 300/] ānanda, īsakapoṇe1, paduminīpatte2 udakaphusitāni pavattanti, na saṇṭhahanti.3 Evameva kho ānanda, yassa kassaci evaṃ sīghaṃ evaṃ tuvaṭaṃ evaṃ appakasirena uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekkhā saṇṭhāti. Ayaṃ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā ghānaviññeyyesu gandhesu.

--------------------------

1.Īsakaṃ poṇe-sīmū,majasaṃ. 2.Padumapalāse-majasaṃ.

3.Saṇṭhanti-majasaṃ.

[BJT Page 620] [\x 620/]

Puna ca paraṃ ānanda, bhikkhuno jivhāya rasaṃ sāyitvā uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. So evaṃ pajānāti: ’uppannaṃ kho me idaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ. Tañca kho saṅkhataṃ oḷārikaṃ paṭiccasamuppannaṃ. Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ upekkhā’ti. Tassa taṃ uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekkhā saṇṭhāti. Seyyathāpi ānanda, balavā puriso jivhagge kheḷapiṇḍaṃ saṃyuhitvā appakasirena vameyya. Evameva kho ānanda, yassa kassaci evaṃ sīghaṃ evaṃ tuvaṭaṃ evaṃ appakasirena uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekkhā saṇṭhāti. Ayaṃ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā jivhāviññeyyesu rasesu.

Puna ca paraṃ ānanda, bhikkhuno kāyena phoṭṭhabbaṃ phusitvā uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. So evaṃ pajānāti: ’uppannaṃ kho me idaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ. Tañca kho saṅkhataṃ oḷārikaṃ paṭiccasamuppannaṃ. Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ upekkhā’ti. Tassa taṃ uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekkhā saṇṭhāti. Seyyathāpi ānanda, balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya1. Evameva kho ānanda, yassa kassaci evaṃ sīghaṃ evaṃ tuvaṭaṃ evaṃ appakasirena uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekkhā saṇṭhāti. Ayaṃ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā kāyaviññeyyesu phoṭṭhabbesu.

Puna ca paraṃ ānanda, bhikkhuno manasā dhammaṃ viññāya uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. So evaṃ pajānāti: ’uppannaṃ kho me idaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ. Tañca kho saṅkhataṃ oḷārikaṃ paṭiccasamūppannaṃ. Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ upekkhā’ti. Tassa taṃ uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekkhā saṇṭhāti. Seyyathāpi ānanda, balavā puriso divasasantatte2 ayokaṭāhe dve vā tīṇī vā udakaphusitāni nipāteyya. Dandho ānanda, udakaphusitānaṃ nipāto, atha kho naṃ khippameva parikkhayaṃ pariyādānaṃ gaccheyya. Evameva kho ānanda, yassa kassaci evaṃ sīghaṃ evaṃ tuvaṭaṃ evaṃ appakasirena uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekkhā saṇṭhāti. Ayaṃ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā manoviññeyyesu dhammesu. Evaṃ kho ānanda, ariyassa vinaye anuttarā indriyabhāvanā hoti.

-------------------------

1.Samiñjeyya-majasaṃ.

2.Divasaṃ santatte-majasaṃ.

[BJT Page 622] [\x 622/]

Kathañcānanda, sekho hoti pāṭipado. Idānanda, bhikkhuno cakkhunā rūpaṃ disvā uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭīyati harāyati jīgucchati. Sotena [PTS Page 301] [\q 301/] saddaṃ sutvā uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭīyati harāyati jīgucchati. Ghānena gandhaṃ ghāyitvā uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭīyati harāyati jīgucchati. Jivhāya rasaṃ sāyitvā uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭīyati harāyati jīgucchati. Kāyena phoṭṭhabbaṃ phusitvā uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭīyati harāyati jīgucchati. Manasā dhammaṃ viññāya uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭīyati harāyati jigucchati. Evaṃ kho ānanda, sekho hoti pāṭipado.

Kathañcānanda, ariyo hoti bhāvitindriyo. Idhānanda, bhikkhuno cakkhunā rūpaṃ disvā uppajjati manāpaṃ. Uppajjati amanāpaṃ. Uppajjati manāpāmanāpaṃ. So sace ākaṅkhati: ’paṭikkūle1 appaṭikkūlasaññī vihareyya’nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkule paṭikkulasaññī vihareyya’nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: ’paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyya’nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyya’nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: ’paṭikkūlaṃ ca appaṭikkūlaṃ ca tadūbhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno’ti. Upekkhako tattha viharati sato sampajāno.

Puna ca paraṃ ānanda, bhikkhuno sotena saddaṃ sutvā uppajjati manāpaṃ. Uppajjati amanāpaṃ. Uppajjati manāpāmanāpaṃ. So sace ākaṅkhati: ’paṭikkūle appaṭikkūlasaññī vihareyya’nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkule paṭikkulasaññī vihareyya’nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: ’paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyya’nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyya’nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: ’paṭikkūlaṃ ca appaṭikkūlaṃ ca tadūbhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno’ti. Upekkhako tattha viharati sato sampajāno.

Puna ca paraṃ ānanda, bhikkhuno ghānena gandhaṃ ghāyitvā uppajjati manāpaṃ. Uppajjati amanāpaṃ. Uppajjati manāpāmanāpaṃ. So sace ākaṅkhati: ’paṭikkūle appaṭikkūlasaññī vihareyya’nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkule paṭikkulasaññī vihareyya’nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: ’paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyya’nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyya’nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: ’paṭikkūlaṃ ca appaṭikkūlaṃ ca tadūbhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno’ti. Upekkhako tattha viharati sato sampajāno.

Puna ca paraṃ ānanda, bhikkhuno jivhāya rasaṃ sāyitvā uppajjati manāpaṃ. Uppajjati amanāpaṃ. Uppajjati manāpāmanāpaṃ. So sace ākaṅkhati: ’paṭikkūle appaṭikkūlasaññī vihareyya’nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkule paṭikkulasaññī vihareyya’nti. Paṭikkūlasaññī tattha viharati. Sace

Ākaṅkhati: ’paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyya’nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyya’nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: ’paṭikkūlaṃ ca appaṭikkūlaṃ ca tadūbhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno’ti. Upekkhako tattha viharati sato sampajāno.

Puna ca paraṃ ānanda, bhikkhuno kāyena phoṭṭhabbaṃ phusitvā uppajjati manāpaṃ. Uppajjati amanāpaṃ. Uppajjati manāpāmanāpaṃ. So sace ākaṅkhati: ’paṭikkūle appaṭikkūlasaññī vihareyya’nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkule paṭikkulasaññī vihareyya’nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: ’paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyya’nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyya’nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: ’paṭikkūlaṃ ca appaṭikkūlaṃ ca tadūbhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno’ti. Upekkhako tattha viharati sato sampajāno.

Puna ca paraṃ ānanda, bhikkhuno manasā dhammaṃ viññāya uppajjati manāpaṃ. Uppajjati amanāpaṃ uppajjati manāpāmanāpaṃ. So sace ākaṅkhati: paṭikkūle appaṭikkūlasaññī vihareyya’nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: ’appaṭikkule paṭikkulasaññī vihareyya’nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: ’paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyya’nti. Appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: ’appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyya’nti. Paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: paṭikkūlaṃ ca appaṭikkūlaṃ [PTS Page 302] [\q 302/] ca tadūbhayaṃ2 abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno’ti. Upekkhako tattha viharati sato sampajāno. Evaṃ kho ānanda, ariyo hoti bhāvitindriyo.

-----------------------

1.Paṭikūle-majasaṃ

2.Tadubhayampi-majasaṃ.

[BJT Page 624] [\x 624/]

Iti kho ānanda, desitā mayā ariyassa vinaye anuttarā indriyabhāvanā. Desitā sekho paṭipado. Desito ariyo bhāvitindriyo. Yaṃ kho ānanda, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni ānanda, rukkhamūlāni, etāni suññāgārāni, jhāyathānanda, mā pamādattha. Mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

Idamavoca bhagavā, attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.

Indriyabhāvanā suttaṃ dasamaṃ.

Saḷāyatana vaggo pañcamo

Uparipaṇṇāsakaṃ samattaṃ.

Tassa vaggassa uddānaṃ.

Anāthapiṇḍiko channo puṇṇo nandaka rāhulā,

Cha chakkaṃ saḷāyatanikaṃ nagaravindeyya suddhikā,

Indriyabhāvanā cāpi vaggo ovāda pañcamoti.1

Idaṃ vaggānamuddānaṃ.

Devadaho’nupado ca suññato ca vibhaṅgako,

Saḷāyatanoti vaggā uparipaṇṇāsake ṭhitā’ti.

Tīhi paṇṇāsakehi patimaṇḍito sakalo

Majjhamanikāyo samatto.

----------------------------

1.Anātha piṇḍiko channo

Puṇṇo nanda rāhula chakkañca saḷāyatanikaṃ nagaravindeyyaṃ suddhike indriyabhāvanañcāpi

Vaggo ovādapañcamoti-majasaṃ.