[PTS Vol S ––– 1] [\z S /] [\f I /]
[PTS Page 012] [\q 12/]
[BJT Vol S ––– 1] [\z S /] [\w I/]
[BJT Page 024] [\x 24/]

Suttantapiṭake
Saṃyuttanikāyo
Paṭhamo bhāgo
Sagāthavaggo
1. Devatāsaṃyuttaṃ
3. Sattivaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1. 3. 1.

Sattisuttaṃ

21. Sāvatthiyaṃ–––

[PTS Page 013. [\q 13/] ] Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi:1

Sattiyā viya omaṭṭho ḍayhamānova2 matthake,

Kāmarāgappahāṇāya sato bhikkhu paribbaje’ti.

(Bhagavā:)

Sattiyā viya omaṭṭho ḍayhamānova2 matthake,

Sakkāyadiṭṭhippahāṇāya sato bhikkhu paribbaje’ti.

1. 3. 2

Phusatisuttaṃ

22. Sāvatthiyaṃ –––

Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi:

Nāphusantaṃ phusati ca phusantaṃ ca tato phuse,
Tasmā phusantaṃ phusati appaduṭṭhappadosinanti.

(Bhagavā:)

Yo appaduṭṭhassa narassa dussati,
Suddhassa posassa anaṅgaṇassa,
Tameva bālaṃ pacceti pāpaṃ,
Sukhumo rajo paṭivātaṃva khitto’ti.

1. Ajajhabhāsī–––sīmu. 1. 2. Ḍayhamāne – syā, sīmu. 2. [PTS]

[BJT Page 026] [\x 26/]

1. 3. 3.

Jaṭāsuttaṃ

23. Sāvatthiyaṃ–––

Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi:

Anto jaṭā bahi jaṭā jaṭāya jaṭitā pajā,
Taṃ taṃ gotama pucchāmi ko imaṃ vijaṭaye jaṭanti.

(Bhagavā:)

Sīle patiṭṭhāya naro sapañño cittaṃ paññañca bhāvayaṃ,
Ātāpi nipako bhikkhu so imaṃ vijaṭaye jaṭanti.
Yesaṃ rāgo ca doso ca avijjā ca virājitā,
Khīṇāsavā arahanto tesaṃ vijaṭitā jaṭā.
Yattha nāmañca rūpañca asesaṃ uparujjhati,
Paṭighaṃ rūpasaññā ca etthesā1 chijjate jaṭāti.

1. 3. 4

Manonivāraṇasuttaṃ

24. Sāvatthiyaṃ–––

Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi:

[PTS Page 014. [\q 14/] ] Yato yato mano nivāraye
Na dukkhameti naṃ tato tato,
Sa sabbato manonivāraye
Sa sabbato dukkhā pamuccatīti2.

(Bhagavā:)

Na sabbato mano nivāraye
Mano yatattamāgataṃ, 3
Yato yato ca pāpakaṃ
Tato tato mano nivāraye’ti.

1. 3. 5.

Arahantasuttaṃ

25. Sāvatthiyaṃ–––

Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi:

1. Ettha sā –––syā, [PTS] 2. Pamuccati–machasaṃ, sī. Mu. [PTS] 3. Na mano saṃyatattaṃ–machasaṃ, sayatattaṃ–[PTS]

[BJT Page 028] [\x 28/]

Yo hoti bhikkhu arahaṃ katāvī
Khīṇāsavo antimadehadhārī
Ahaṃ vadāmītipi so vadeyya
Mamaṃ vadantītipi so vadeyyāti.

(Bhagavā:)

Yo hoti bhikkhu arahaṃ katāvī
Khīṇāsavo antimadehadhārī,
Ahaṃ vadāmītipi so vadeyya
Mamaṃ vadantītipi so vadeyya
Loke samaññaṃ kusalo viditvā,
Vohāramattena so vohareyyāti.

(Devatā:)

Yo hoti bhikkhu arahaṃ katāvī
Khīṇāsavo antimadehadhārī,
Mānaṃ nu kho so upagamma bhikkhu
Ahaṃ vadāmītipi so vadeyya
Mamaṃ vadantītipi so vadeyyāti.

(Bhagavā:)

Pahīṇamānassa na santi ganthā
Vidhūpitā mānaganthassa sabbe,
So vītivatto maññanaṃ1 sumedho
[PTS Page 015. [\q 15/] ] Ahaṃ vadāmītipi so vadeyya
Mamaṃ vadantītipi so vadeyya,
Loke samaññaṃ kusalo viditvā
Vohāramattena so vohareyyā’ti.

1. 3. 6.

Pajjotasuttaṃ

26. Sāvatthiyaṃ –––

Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi:

Kati lokasmiṃ pajjotā yehi loko pakāsati2,
Bhagavantaṃ3 puṭṭhumāgamma kathaṃ jānemu taṃ mayaṃ.

Cattāro loke pajjotā pañcamettha na vijjati,
Divā tapati ādicco rattiṃ ābhāti4 candimā,
Atha aggi divārattiṃ tattha tattha pakāsati2,
Sambuddho tapataṃ seṭṭho esā ābhā anuttarā’ti.

1. Maññānā–––machasaṃ, yamataṃ–syā [PTS] 2. Pabhāsati–sīmu, 1. Sī1, 3. Bhavantaṃ–[PTS] 4. Rattimābhāti–machasaṃ, syā

[BJT Page 030] [\x 30/]

1. 3. 7

Sarasuttaṃ

27. Sāvatthiyaṃ–––

Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi.

Kuto sarā nivattanti kattha vaṭṭaṃ na vattati, 1
Kattha nāmañca rūpañca asesaṃ uparujjhatīti.

(Bhagavā:)

Yattha āpo ca paṭhavī tejo vāyo na gādhati,
Ato sarā nivattanti ettha vaṭṭaṃ na vattati, 1
Ettha nāmañca rūpañca asesaṃ uparujjhatī’ti.

1. 3. 8.

Mahaddhanasuttaṃ

28. Sāvatthiyaṃ–––

Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi:

Mahaddhanā mahābhogā raṭṭhavanto’pi khattiyā,
Aññamaññābhigijjhanti kāmesu analaṅkatā
Tesu ussukkajātesu2 bhavasotānusārisu,

Kedha3 taṇhaṃ pajahiṃsu ke lokasmiṃ anussukāti

(Bhagavā:)

Hitvā agāraṃ pabbajitā4 hitvā puttaṃ pasuṃ piyaṃ
Hitvā rāgañca dosañca avijjañca virājiya
Khīṇāsavā arahanto te lokasmiṃ anussukā’ti.

1. 3. 9

Catucakkasuttaṃ

29. Sāvatthiyaṃ–––

(Devatā:)

[PTS Page 016] [\q 16/] Catucakkaṃ navadvāraṃ puṇṇaṃ lobhena saṃyutaṃ,
Paṅkajātaṃ mahāvīra kathaṃ yātrā bhavissati.

(Bhagavā:)

Chetvā naddhiṃ5 varattañca icchālobhañca pāpakaṃ,
Samūlaṃ taṇhaṃ abbuyha evaṃ yātrā bhavissatī’ti.

1. Vaṭṭati–––sī. Mu, 1. [PTS] sī2. 2. Ussukajātesu –syā. 3. Kodha–syā. Gadha –[PTS] 4. Pabbajitvā–[PTS] 5. Nandiṃ [PTS]

[BJT Page 032] [\x 32/]

1. 3. 10

Eṇijaṅghasuttaṃ

30. Sāvatthiyaṃ–––

(Devatā:)

Eṇijaṅghaṃ kisaṃ vīraṃ appāhāraṃ alolupaṃ,
Sīhaṃ vekacaraṃ nāgaṃ kāmesu anapekkhinaṃ,
Upasaṅkamma pucchāma kathaṃ dukkhā pamuccatīti.

(Bhagavā:)

Pañcakāmaguṇā loke manochaṭṭhā paveditā,
Ettha chandaṃ virājetvā evaṃ dukkhā pamuccatīti.

Sattivaggo tatiyo.

Tatruddānaṃ:

Sattiyā phusati ceva jaṭā mano nivāraṇā,

Arahantena pajjoto sarā mahaddhanena ca,

Catucakkena navamaṃ eṇijaṅghena te dasāti.