[PTS Vol S ––– 1] [\z S /] [\f I /]
[PTS Page 036] [\q 36/]
[BJT Vol S ––– 1] [\z S /] [\w I/]
[BJT Page 066] [\x 66/]

Suttantapiṭake
Saṃyuttanikāyo
Paṭhamo bhāgo
Sagāthavaggo
1. Devatāsaṃyuttaṃ
6. Jarāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1. 6. 1.

Jarāsuttaṃ

51. Sāvatthiyaṃ –––

(Devatā:)

Kiṃ su yāva jarā sādhu kiṃ su sādhu patiṭṭhitaṃ,
Kiṃ su narānaṃ ratanaṃ kiṃ su corehi dūharanti.

(Bhagavā:) sīlaṃ yāva jarā sādhu saddhā sādhu patiṭṭhitā.
Paññā narānaṃ ratanaṃ puññaṃ corehi dūharanti.

1. 6. 2.

Ajarasāsuttaṃ

(Devatā:)

52. Kiṃ su ajarasā sādhu kiṃ su sādhu adhiṭṭhitaṃ,
Kiṃ su narānaṃ ratanaṃ kiṃ su corehi’hāriyanti.1 1

(Bhagavā:) [PTS Page 037. [\q 37/] ] Sīlaṃ ajarasā sādhu saddhā sādhu adhiṭṭhitā,
Paññā narānaṃ ratanaṃ puññaṃ corehi’hāriyanti.

1. 6. 3.

Mittasuttaṃ

(Devatā:)

53. Kiṃ su pavasato2 mittaṃ kiṃ su mittaṃ sake ghare,
Kiṃ mittaṃ atthajātassa kiṃ mittaṃ samparāyikanti.

(Bhagavā:) sattho pavasato2 mittaṃ mātā mittaṃ sake ghare,
Sahāyo atthajātassa hoti mittaṃ punappunaṃ,
Sayaṃ katāni puññāni taṃ mittaṃ samparāyikanti.

1. 6. 4.

Vatthusuttaṃ

(Devatā:)

54. Kiṃ su vatthu manussānaṃ kiṃsūdha paramo3 sakhā,
Kiṃ su bhūtūpajīvanti4 ye pāṇā paṭhaviṃsitāti.

1. Corehyahāriyanti ––– machasaṃ. Corehahāriyaṃ – sīmu2. 2. Pasavato – syā. Sīmu. Pathavato – [PTS] 3. Paramā – syā. [PTS] sīmu. 1 4. Bhūtā upajīvanti – machasaṃ. Syā. [PTS]

[BJT Page 068] [\x 68/]

(Bhagavā:) puttā vatthu manussānaṃ bhariyāva1 paramo2 sakhā,
Vuṭṭhiṃ bhūtūpajīvanti3 ye pāṇā paṭhaviṃsitāti. 4

1. 6. 5.

Paṭhamajanetisuttaṃ

(Devatā:)

55. Kiṃ su janeti purisaṃ kiṃ su tassa vidhāvati,
Kiṃ su saṃsāramāpādi kiṃ su tassa mahabbhayanti.

(Bhagavā:) taṇhā janeti purisaṃ cittamassa vidhāvati,
Satto saṃsāramāpādi dukkhamassa mahabbhayanti.

1. 6. 6.

Dutiyajanetisuttaṃ

(Devatā:)

56. Kiṃ su janeti purisaṃ kiṃ su tassa vidhāvati,
Kiṃ su saṃsāramāpādi kismā na parimuccatīti.

(Bhagavā) taṇhā janeti purisaṃ cittamassa vidhāvati,
Satto saṃsāramāpādi dukkhā na parimuccatīti.

1. 6. 7.

Tatiyajanetisuttaṃ

(Devatā:)

57. [PTS Page 038] [\q 38/] Kiṃ su janeti purisaṃ kiṃ su tassa vidhāvati,
Kiṃ su saṃsāramāpādi kiṃ su tassa parāyaṇanti.

(Bhagavā:)

Taṇhā janeti purisaṃ cittamassa vidhāvati,
Satto saṃsāramāpādi kammaṃ tassa parāyaṇanti.

1. Bhariyā ca ––– machasaṃ. [PTS] 2. Paramā – syā. [PTS] Sīmu. 1 3. Bhūtā upajīvantimachasaṃ. Syā. [PTS] 4. Paṭhavissitā – machasaṃ

[BJT Page 070] [\x 70/]

1. 6. 8.

Uppathasuttaṃ

(Devatā:)

58. Kiṃ su uppatho akkhāto kiṃ su rattindivakkhayo,
Kiṃ malaṃ brahmacariyassa kiṃ sinānamanodakanti.

(Bhagavā:) rāgo uppatho akkhāto1 vayo rattindivakkhayo,

Itthimalaṃ brahmacariyassa etthāyaṃ sajjate pajā,
Tapo ca brahmacariyañca taṃ sinānamanodakanti.

1. 6. 9.

Dutiyāsuttaṃ

(Devatā:)

59. Kiṃ su dutiyā2 purisassa hoti kiṃ su venaṃ pasaṃsati,
Kissa cābhirato macco sabbadukkhā pamuccatīti.

(Bhagavā:) saddhā dutiyā purisassa hoti paññā cenaṃ pasaṃsati,
Nibbāṇābhirato macco sabbadukkhā pamuccatīti.

1. 6. 10.

Kavisuttaṃ

(Devatā:)

60. Kiṃ su nidānaṃ gāthānaṃ kiṃ su tāsaṃ viyañjanaṃ,
Kiṃ su sannissitā gāthā kiṃ su gāthānamāsayo.

(Bhagavā:)

Chando nidānaṃ gāthānaṃ akkharā tāsaṃ viyañjanaṃ,
Nāmasannissitā gāthā kavi gāthānamāsayo.

Jarāvaggo chaṭṭho.

Tatruddānaṃ:

Jarā ajarasā mittaṃ vatthu tīṇī janeti ca,

Uppatho ca dutiyā ca kavinā pūrito vaggoti.

1. Akkhāti. ––– Syā. [PTS] 2. Dutiyaṃ – syā. *Dutiya uppathasuttaṃ Sīmu. 2.