[PTS Vol S - 1] [\z S /] [\f I /]
[PTS Page 038] [\q 38/]
[BJT Vol S - 1] [\z S /] [\w I/]
[BJT Page 72] [\x 72/]

Suttantapiṭake
Saṃyuttanikāyo
Paṭhamo bhāgo
Sagāthavaggo
1. Devatāsaṃyuttaṃ
7. Anvavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1. 7. 1.

Nāma(anvabhavi)suttaṃ

61. Sāvatthiyaṃ –––

(Devatā:) [PTS Page 0039 [\q 39/] .] Kiṃsu sabbaṃ anvabhavi1 kismā bhiyyo2 na vijjati,
Kissassa3 ekadhammassa sabbeva vasamanvagūti.

(Bhagavā:) nāmaṃ sabbaṃ anvabhavi1 nāmā bhiyyo na vijjati,
Nāmassa ekadhammassa sabbeva vasamanvagūti.

1. 7. 2.

Cittasuttaṃ

(Devatā:)

62. Kenassu nīyati loko kenassu parikassati, 4
Kissassa3 ekadhammassa sabbeva vasamanvagūti.

(Bhagavā:) cittena nīyati loko cittena parikassati, 4
Cittassa ekadhammassa sabbeva vasamanvagūti.

1. 7. 3.

Taṇhāsuttaṃ

(Devatā:)

63. Kenassu nīyati loko kenassu parikassati, 4
Kissassa3 ekadhammassa sabbeva vasamanvagūti,

(Bhagavā:) taṇhāya nīyati loko taṇhāya parikassati, 4
Taṇhāya ekadhammassa sabbeva vasamanvagūti.

1. 7. 4.

Saṃyojanasuttaṃ

(Devatā:)

64. Kiṃ su saṃyojano loko kiṃ su tassa vicāraṇaṃ,
Kissassa3 vippahāṇena nibbāṇamiti vuccatīti.

1. Anvabhavī ––– sīmu. 2. Bhīyo. – Itipi. 3. Kissassu – machasaṃ, [PTS] 4. Parikissati – syā. [PTS]

[BJT Page 74] [\x 74/]

(Bhagavā:) nandi1 saṃyojano loko vitakkassa vicāraṇaṃ,
Taṇhāya vippahāṇena nibbāṇamiti vuccatīti.

1. 7. 5.

Bandhanasuttaṃ

(Devatā:)

65. Kiṃsu sambandhano loko kiṃsu tassa vicāraṇaṃ,
Kissassa vippahāṇena sabbaṃ chindati bandhananti.

(Bhagavā:) [PTS Page 040. [\q 40/] ] Nandi1 sambandhano loko vitakkassa vicāraṇaṃ,
Taṇhāya vippahāṇena sabbaṃ chindati bandhananti.

1. 7. 6.

Abbhāhatasuttaṃ

(Devatā:)

66. Kenassubbhāhato loko kenassu parivārito,
Kena sallena otiṇṇo kissa dhūmāyito2 sadāti.

(Bhagavā:) maccunā’bbhāhato loko jarāya parivārito,
Taṇhāsallena otiṇṇo icchādhūmāyito2 sadāti.

1. 7. 7.

Uḍḍitasuttaṃ

(Devatā:)

67. Kenassu uḍḍito loko kenassu parivārito,
Kenassu pihito loko kismiṃ loko patiṭṭhitoti.

(Bhagavā:) taṇhāya uḍḍito loko jarāya parivārito,
Maccunā pihito loko dukkhe loko patiṭṭhitoti.

1. 7. 8.

Pihitasuttaṃ

(Devatā:)

68. Kenassu pihito loko kismiṃ loko patiṭṭhito,
Kenassu uḍḍito loko kenassu parivāritoti.

1. Nandi ––– machasaṃ. [PTS] 2. Dhūpāyito – machasaṃ. Syā. [PTS]

[BJT Page 076] [\x 76/]

(Bhagavā:) maccunā pihito loko dukkhe loko patiṭṭhito,
Taṇhāya uḍḍito loko jarāya parivārito.

1. 7. 9.

Icchāsuttaṃ

(Devatā:)

69. Kenassu bajjhati loko kissa vinayāya muccati,
Kissassa vippahāṇena sabbaṃ chindati bandhananti.

(Bhagavā:) icchāya bajjhati loko icchāvinayāya muccati,
Icchāya vippahāṇena sabbaṃ chindati bandhananti.

1. 7. 10.

Lokasuttaṃ

(Devatā:)

70. [PTS Page 041] [\q 41/] Kismiṃ loko samuppanno kismiṃ kubbati santhavaṃ,
Kissa loko upādāya kismiṃ loko vihaññatīti.

(Bhagavā:) chassu1 loko samuppanno chassu1 kubbati santhavaṃ,
Channameva upādāya chassu1 loko vihaññatīti.

Anvavaggo sattamo.

Tatruddānaṃ:

Nāmaṃ cittañca taṇhā ca saṃyojanañca bandhanā,

Abbhāhatuḍḍito pihito icchā lokena te dasāti.