[PTS Vol S - 1] [\z S /] [\f I /]
[PTS Page 159] [\q 159/]
[BJT Vol S - 1] [\z S /] [\w I/]
[BJT Page 286] [\x 286/]

Suttantapiṭake
Saṃyuttanikāyo
Paṭhamo bhāgo
Sagāthavaggo
7. Brāhmaṇasaṃyuttaṃ.
1. Arahantavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

7. 1. 1.

Dhanañjānīsuttaṃ

187. [PTS Page 160] [\q 160/] evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati vephavane kalandakanivāpe. Tena kho pana samayena aññatarassa bhāradvājagottassa brāhmaṇassa dhanañjānī nāma brāhmaṇī abhippasannā hoti buddhe ca dhamme ca saṅghe ca.

Atha kho dhanañjānī brāhmaṇī bhāradvājagottassa brāhmaṇassa bhattaṃ upasaṃharantī upakkhalitvā1 tikkhattuṃ udānaṃ udānesi: ’namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassāti.

Evaṃ vutte bhāradvājagotto brāhmaṇo dhanañjāniṃ brāhmaṇiṃ etadavoca: ’evamevaṃ panāyaṃ vasali yasmiṃ vā tasmiṃ vā tassa muṇḍakassa samaṇassa vaṇṇaṃ bhāsati. Idāni tyāhaṃ vasali tassa satthuno vādaṃ āropessāmīti.

Na khvāhaṃ taṃ brāhmaṇa passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo tassa bhagavato vādaṃ āropeyya arahato sammāsambuddhassa. Api ca tvaṃ brāhmaṇa gaccha gantvā vijānissasīti2.

Atha kho bhāradvājagotto brāhmaṇo kupito anattamano yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. [PTS Page 161] [\q 161/] ekamantaṃ nisinno kho bhāradvājagotto brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi:

Kiṃ su jhatvā3 sukhaṃ seti kiṃ su jhatvā na socati,
Kissassa ekadhammassa vadhaṃ rocesi gotamāti.

Kodhaṃ jhatvā sukhaṃ seti kodhaṃ jhatvā na socati,
Kodhassa visamūlassa madhuraggassa brāhmaṇa,
Vadhaṃ ariyā pasaṃsanti taṃ hi jhatvā na socatīti.

1. Upakkamitvā - sīmu. Syā. [PTS] 2. Ganatvāpi jānissatīti :syā. 3. Chetvā- machasaṃ, syā, [PTS]

[BJT Page 288] [\x 288/]

Evaṃ vutte bhāradvājagotto brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ1 bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampadanti.

Alattha kho bhāradvājagotto brāhmaṇo bhagavato santike pabbajjaṃ, alattha upasampadaṃ, acirūpasampanno kho panāyasmā bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ. Nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.

7. 1. 2.

Akkosasuttaṃ

188. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Assosi kho akkosakabhāradvājo brāhmaṇo bhāradvājagotto kira brāhmaṇo samaṇassa gotamassa santike āgārasmā anagāriyaṃ pabbajitoti. Kupito anattamano yena bhagavā tenupasaṅkami, [PTS Page 162] [\q 162/] upasaṅkamitvā bhagavantaṃ asabbhāhi pharusāhi vācāhi akkosati paribhāsati.

Evaṃ vutte bhagavā akkosakabhāradvājaṃ brāhmaṇaṃ etadavoca: taṃ kiṃ maññasi brāhmaṇa, api nu te āgacchanti mittāmaccā ñātisālohitā atithayoti2. Appekadā me bho gotama āgacchanti mittāmaccā ñātisālohitā atithayoti.

Taṃ kiṃ maññasi brāhmaṇa, api nu tesaṃ anuppadesi khādanīyaṃ vā bhojanīyaṃ vā sāyanīyaṃ vāti?

Appekadā nesāhaṃ bho gotama anuppademi khādanīyaṃ vā bhojanīyaṃ vā sāyanīyaṃ vāti.

Sace kho pana te brāhmaṇa nappaṭigaṇhanti kassa taṃ hotīti.

Sace te bho gotama nappaṭigaṇhanti ambhākameva taṃ hotīti.

1. Evameva-syā, sīmu 2. Atithiyo-machasaṃ. Syā. [PTS]

[BJT Page 290] [\x 290/]

Evameva kho brāhmaṇa yaṃ tvaṃ amhe anakkosante akkosasi, arosente1 rosesi, abhaṇḍante bhaṇḍasi, taṃ te mayaṃ nappaṭiggaṇhāma. Tavevetaṃ brāhmaṇa hotīti. Yo kho brāhmaṇa akkosantaṃ paccakkosati, rosentaṃ paṭiroseti, bhaṇḍantaṃ paṭibhaṇḍati, ayaṃ vuccati brāhmaṇa sambhuñjati vītiharati. Te mayaṃ tayā neva sambhuñjāma na vītiharāma. Tavevetaṃ brāhmaṇa hoti, tavevetaṃ brāhmaṇa hotīti.

(Brāhmaṇo:)

Bhavantaṃ kho gotama sarājikā parisā evaṃ jānāti: arahaṃ samaṇo gotamoti. Atha ca pana bhavaṃ gotamo kujjhatīti.

(Bhagavā:)

Akkodhassa kuto kodho dantassa samajīvino,
Sammadaññā vimuttassa upasantassa tādino.
Tasseva tena pāpiyo yo kuddhaṃ paṭikujjhati,
Kuddhaṃ appaṭikujjhanto saṅgāmaṃ jeti dujjayaṃ.
Ubhinnamatthaṃ carati attano ca parassa ca,
Paraṃ saṅkupitaṃ ñatvā yo sato upasammati.
Ubhinnaṃ tikicchantaṃ2 attano ca parassa ca,
Janā maññanti bāloti ye dhammassa akovidāti.

[PTS Page 163] [\q 163/] evaṃ vutte akkosakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampadanti.

Alattha kho akkosakabhāradvājo brāhmaṇo bhagavato santike pabbajjaṃ alattha upasampadaṃ, acirūpasampanno kho panāyasmā akkosakabhāradvājo eko vūpakaṭṭho appamatto ātāpi pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.

1. Ārosante-machasaṃ. Syā. 2. Tikicchantānaṃ-sīmu.

[BJT Page 292] [\x 292/]

7. 1. 3.

Asurindakasuttaṃ

189. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Assosi kho asurindakabhāradvājo brāhmaṇo bhāradvājagotto kira1 brāhmaṇo samaṇassa gotamassa santike agārasmā anagāriyaṃ pabbajitoti. Kupito anattamano yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ asabbhāhi pharusāhi vācāhi akkosati paribhāsati. Evaṃ vutte bhagavā tuṇhī ahosi.

Atha kho asurindakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca: jito’si samaṇa, jito’si samaṇāti.

(Bhagavā:)

Jayaṃ ve maññati bālo vācāya pharusaṃ bhaṇaṃ,
Jayaṃ ve cassa taṃ hoti yā titikkhā vijānato.
Tasseva tena pāpiyo yo kuddhaṃ paṭikujjhati,
Kuddhaṃ appaṭikujjhanto saṅgāmaṃ jeti dujjayaṃ.
Ubhinnamatthaṃ carati attano ca parassa ca,
Paraṃ saṃkupitaṃ ñatvā yo sato upasammati.
Ubhinnaṃ tikicchantaṃ2 attano ca parassa ca,
Janā maññanti bāloti ye dhammassa akovidāti.

[PTS Page 164] [\q 164/] evaṃ vutte asurindakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca:abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rupāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampadanti.

Alattha kho asurindakabhāradvājo brāhmaṇo bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno kho panāyasmā asurindakabhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ. Nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.

7. 1. 4.

Bilaṅgikasuttaṃ

190. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Assosi kho bilaṅgikabhāradvājo brāhmaṇo bhāradvājagotto kira brāhmaṇo samaṇassa gotamassa santike agārasmā anagāriyaṃ pabbajitoti. Kupito anattamano yena bhagavā tenupasaṅkami. Upasaṅkamitvā tuṇhībhūto ekamantaṃ aṭṭhāsi.

Atha kho bhagavā bilaṅgikabhāradvājassa3 brāhmaṇassa cetasā ceto parivitakkamaññāya bilaṅgikabhāradvājaṃ4 brāhmaṇaṃ gāthāya ajjhabhāsi:

Yo appaduṭṭhassa narassa dussati suddhassa posassa anaṅgaṇassa,
Tameva bālaṃ pacceti pāpaṃ sukhumo rajo paṭivātaṃva khittoti.

1. Brāhmaṇo kira - machasaṃ. [PTS] 2. 3. Bilaṅgikassa bhāradvājassa-machasaṃ. [PTS] Bilaṅgikabhāradvājagottassa-sīmu. 1. 2. Tikicchantānaṃ-sīmu1. 2. 4. Bilaṅgikaṃ bhāradvājaṃ-machasaṃ. [PTS]

[BJT Page 294] [\x 294/]

Evaṃ vutte bilaṅgikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampadanti.

Alattha kho bilaṅgikabhāradvājo brāhmaṇo bhagavato santike pabbajjaṃ, alattha upasampadaṃ, acirūpasampanno kho panāyasmā bilaṅgikabhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.

7. 1. 5.

Ahiṃsakasuttaṃ

191. Sāvatthiyaṃ1 –––

Atha kho ahiṃsakabhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitva bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. [PTS Page 165] [\q 165/] ekamantaṃ nisinno kho ahiṃsakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca: ahisaṃsakāhaṃ bho gotama ahiṃsakāhaṃ bho gotamāti.

(Bhagavā:)

Yathā nāmaṃ tathā cassa siyā kho tvaṃ ahiṃsako,
Yo ca kāyena vācāya manasā ca na hiṃsati,
Sa ce ahiṃsako hoti yo paraṃ na vihiṃsatīti.

Evaṃ vutte ahiṃsakabhāradvājo brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampadanti.

Alattha kho ahiṃsakabhāradvājo brāhmaṇo bhagavato santike pabbajjaṃ, alattha upasampadaṃ, acirūpasampanno kho panāyasmā ahiṃsakabhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.

7. 1. 6.

Jaṭāsuttaṃ

192. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme, atha kho jaṭābhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jaṭābhāradvājo brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi:

Anto jaṭā bahi jaṭā jaṭāya jaṭitā pajā,
Taṃ taṃ gotama pucchāmi ko imaṃ vijaṭaye jaṭanti.

(Bhagavā:)

Sīle patiṭṭhāya naro sapañño cittaṃ paññañca bhāvayaṃ,
Ātāpī nipako bhikkhu so imaṃ vijaṭaye jaṭaṃ.
Yesaṃ rāgo ca doso ca avijjā ca virājitā,
Khīṇāsavā arahanto tesaṃ vijaṭitā jaṭā.

1. Ekaṃ samayaṃ -pe- anāthapiṇḍikassa ārāme - sīmu, 1. 2.

[BJT Page 296. [\x 296/]

Yatatha nāmañca rūpañca asesaṃ uparujjhati,
Paṭighaṃ rūpasaññā ca etthesā1 chijjate jaṭāti.

Evaṃ vutte jaṭābhāradvājo brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampadanti.

Alattha kho jaṭābhāradvājo brāhmaṇo bhagavato santike pabbajjaṃ, alattha upasampadaṃ, acirūpasampanno kho panāyasmā jaṭābhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.

7. 1. 7.

Suddhikasuttaṃ

193. Sāvatthiyaṃ –––

Atha kho suddhikabhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. [PTS Page 166] [\q 166/] ekamantaṃ nisinno kho suddhikabhāradvājo brāhmaṇo bhagavato santike imaṃ gāthaṃ abhāsi:2

Na brāhmaṇo sujjhati koci loke sīlavāpi tapokaraṃ,
Vijjācaraṇasampanno so sujjhati na aññā itarā pajāti.

(Bhagavā:)

Bahumpi palapaṃ jappaṃ na jaccā hoti brāhmaṇo,
Anto kasambusaṃkiliṭṭho kuhanaṃ upanissito.
Khattiyo brāhmaṇo vesso suddo caṇḍālapukkuso,
Āraddhaviriyo pahitatto niccaṃ daḷhaparakkamo,
Pappoti paramaṃ suddhiṃ evaṃ jānāhi brāhmaṇāti.

Evaṃ vutte suddhikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampadanti.

Alattha kho suddhikabhāradvājā brāhmaṇo bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno kho panāyasmā suddhibhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.

7. 1. 8.

Aggikasuttaṃ

194. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandaka nivāpe. Tena kho pana samayena aggikabhāradvājassa brāhmaṇassa sappinā pāyāso sannihito hoti aggiṃ juhissāmi. Aggihuttaṃ paricarissāmīti.

Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Rāgahe sapadānaṃ piṇḍāya caramāno yena aggikabhāradvājassa brāhmaṇassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā ekamantaṃ aṭṭhāsi.

1. Ettha sā-[PTS] 2. Ajjhabhāsi-machasaṃ. [PTS]

[BJT Page 298] [\x 298/]

Addasā kho aggikabhāradvājo brāhmaṇo bhagavantaṃ piṇḍāya ṭhitaṃ. 1 Disvāna bhagavantaṃ gāthāya ajjhabhāsi:

Tīhi vijjāhi sampanno jātimā sutavā bahu,
Vijjācaraṇasampanno so maṃ bhuñjeyya pāyasanti2.

(Bhagavā:)

Bahumpi palapaṃ jappaṃ na jaccā hoti brāhmaṇo,
Anto kasambusaṃkiliṭṭho kuhanā parivārito.
[PTS Page 167] [\q 167/] pubbe nivāsaṃ yo vedī saggāpāyañca passati,
Atho jātikkhayaṃ patto abhiññā vosito muni.
Etāhi tīhi vijjāhi tevijjo hoti brāhmaṇo,
Vijjācaraṇasampanno so maṃ bhuñjeyya pāyasanti2.

(Brāhmaṇo:)

Bhuñjatu bhavaṃ3 gotamo. Brāhmaṇo bhavanti.

(Bhagavā:)

Gāthābhigītaṃ me abhojaneyyaṃ4 sampassataṃ brāhmaṇa nesa dhammo,
Gāthābhigītaṃ panudanti buddhā dhamme sati brāhmaṇa vuttiresā.
Aññena ca kevalinaṃ mahesiṃ khīṇāsavaṃ kukkuccavūpasantaṃ,
Annena pānena upaṭṭhahassu khettaṃ hi taṃ puññapekkhassa hotīti.

Evaṃ vutte aggikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampadanti.

Alattha kho aggikabhāradvājo brāhmaṇo bhagavato santike pabbajjaṃ, alattha upasampadaṃ, acirūpasampanno kho panāyasmā aggikabhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.

7. 1. 9.

Sundarikasuttaṃ

195. Ekaṃ samayaṃ bhagavā kosalesu viharati sundarikāya nadiyā tīre. Tena kho pana samayena sundarikabhāradvājo brāhmaṇo sundarikāya nadiyā tīre aggiṃ juhati. Aggihuttaṃ paricarati. Atha kho sundarikabhāradvājo brāhmaṇo aggiṃ juhitvā aggihuttaṃ paricaritvā uṭṭhāyāsanā samannā catuddisā anuvilokesi: ko nu kho imaṃ havyasesaṃ bhuñjeyyāti. Addasā kho sundarikabhāradvājo brāhmaṇo bhagavantaṃ aññatarasmiṃ rukkhamūle sasīsaṃ5 pārutaṃ nisinnaṃ. Disvāna vāmena hatthena havyasesaṃ gahetvā dakkhiṇena hatthena kamaṇḍaluṃ gahetvā yena bhagavā tenupasaṅkami.

1. Carantaṃ-[PTS] 2. Pāyāsanti-[PTS] 3. Bhavaṃ bho gotamo-[PTS] 4. Abhojanīyaṃ-[PTS] 5. Sīsaṃ-[PTS]

[BJT Page 300] [\x 300/]

Atha kho bhagavā sundarikabhāradvājassa brāhmaṇassa padasaddena sīsaṃ vivari.

Atha kho sundarikabhāradvājo brāhmaṇo muṇḍo [PTS Page 160] [\q 160/] ayaṃ bhavaṃ muṇḍako ayaṃ bhavanti tatova puna nivattitukāmo ahosi. Atha kho sundarikabhāradvājassa brāhmaṇassa etadahosi: muṇḍāpi hi idhekacce brāhmaṇā bhavanti. Yannūnāhaṃ taṃ upasaṅkamitvā jātiṃ puccheyyanti. Atha kho sundarikabhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: kiṃ jacco bhavanti.

(Bhagavā:)

Mā jātiṃ puccha caraṇañca puccha kaṭṭhā have jāyati jātavedo,
Nīcā kulīnopi munī dhitīmā ājāniyo hoti hirīnisedho.
Saccena danto damasā upeto vedantagū vusitabrahmacariyo,
Yaññūpanīto tamupavhayetha kālena so juhati dakkhiṇeyyoti.

(Brāhmaṇo:)

Addhā suyiṭṭhaṃ suhutaṃ mamayidaṃ yaṃ tādisaṃ vedagumaddasāmi,
Tumhādisānaṃ hi adassanena añño jano bhuñjati havyasesanti.

(Brāhmaṇo:)

Bhuñjatu bhavaṃ gotamo. Brāhmaṇo bhavanti.

(Bhagavā:)

Gāthābhigītaṃ me abhojaneyyaṃ sampassataṃ brāhmaṇa nesadhammo,
Gāthābhigītaṃ panudanti buddhā dhamme sati brāhmaṇa vuttiresā.
Aññena ca1 kevalinaṃ mahesiṃ khīṇāsavaṃ kukkuccavūpasantaṃ,
Annena pānena upaṭṭhahassu khettaṃ hi taṃ puññapekkhassa hotīti.

(Brāhmaṇo:)

Atha kassa cāhaṃ bho gotama imaṃ havyasesaṃ2 dammiti.

(Bhagavā:)

Na khvāhantaṃ3 brāhmaṇa passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yasseso havyaseso2 bhutto sammā pariṇāmaṃ [PTS Page 169] [\q 169/] gaccheyya aññatra brāhmaṇa4 tathāgatassa vā tathāgatasāvakassa vā. Tena hi tvaṃ brāhmaṇa taṃ havyasesaṃ2 appaharite vā chaḍḍehi appāṇake vā udeka opilāpehīti.

1. Ce-[PTS] 2. Habyasesaṃ-machasaṃ. Syā. 3. Na khvāhaṃ-machasaṃ, [PTS] 4. Brāhmaṇāti- natthi. Syā.

[BJT Page 302] [\x 302/]

Atha kho sundarikabhāradvājo brāhamaṇo taṃ havyasesaṃ1 appāṇake udake opilāpesi. Atha kho so havyaseso udake pakkhitto cicciṭāyati, ciṭiciṭāyati, sandhūpāyati, sampadhūpāyati. Seyyathāpi nāma phālo divasa1santatto udake pakkhitto cicciṭāyati, ciṭiciṭāyati, sandhūpāyati, sampadhūpāyati, evameva so havyaseso udake pakkhitto cicciṭāyati, ciṭiciṭāyati, sandhūpāyati, sampadhūpāyati.

Atha kho sundarikabhāradvājo brāhmaṇo saṃviggo lomahaṭṭhajāto yena bhagavā tenupasaṅkami. Upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sundarikabhāradvājaṃ brāhmaṇaṃ bhagavā gāthāhi ajjhabhāsi:

Mā brāhmaṇa dārusamādahāno suddhiṃ amaññi bahiddhā hi etaṃ,
Na hi tena suddhiṃ kusalā vadanti yo bāhirena parisuddhimicche.
Hitvā ahaṃ brāhmaṇa dārudāhaṃ ajjhattameva jalayāmi2 jotiṃ,
Niccaggini3 niccasamāhitatto arahaṃ ahaṃ brahmacariyaṃ carāmi.
Māno hi te brāhmaṇa khāribhāro kodho dhūmo bhasmani mosavajjaṃ, 4 jivhā sujā hadayaṃ jotiṭṭhānaṃ attā sudanto purisassa joti.
Dhammo rahadobrāhmaṇa sīlatittho anāvilo sabbhi sataṃ pasattho,
Yattha have vedaguno sinātā anallagattā5va taranti pāraṃ.
Saccaṃ dhammo saṃyamo brahmacariyaṃ majjhesitā brāhmaṇa brahmapatti,
[PTS Page 170] [\q 170/] satujjubhūtesu namo karohi tamahaṃ naraṃ dhammasārīti brūmīti.

Evaṃ vutte sundarikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampadanti.

Alattha kho sundarikabhāradvājo brāhmaṇo bhagavato santike pabbajjaṃ, alattha upasampadaṃ, acirūpasampanno kho panāyasmā sundarikabhāradvājo eko vūpakaṭṭho appamatto ātāpi pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.

7. 1. 10.

Bahudhītusuttaṃ *

196 Ekaṃ samayaṃ bhagavā kosalesu viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena aññatarassa bhāradvājagottassa brāhmaṇassa catuddasa balivaddā6 naṭṭhā honti. Atha kho bhāradvājagottā brāhmaṇo te balivadde gavesanto yena so vanasaṇḍo tenupasaṅkami. Upasaṅkamitvā addasa bhagavantaṃ tasmiṃ vanasaṇḍe nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Disvāna yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato santike imā gāthāyo abhāsi:

1. Divasaṃ- machasaṃ. Gāthāya. Sīmu. [PTS] 2. Ajjhattamevujjalayāmi-machasaṃ 3. Niccagginī katthaci, 4. Bhasmanimmosamajjaṃ-syā. 5. Anallīna gattāva- [PTS] 6. Balivaddā-machasaṃ.

*Bahudhīti suttaṃ-sīmu1. 2.

[BJT Page 304] [\x 304/]

Na hi 1 nūnimassa samaṇassa balivaddā catuddasa,
Ajja saṭṭhi na dissanti tenāyaṃ samaṇo sukhī.
Na hi nūnimassa samaṇassa tilā khettasmiṃ2 pāpakā3,
Ekapaṇṇā dupaṇṇā4 ca tenāyaṃ samaṇo sukhī.
Na hi nūnimassa samaṇassa tucachakoṭṭhasmiṃ5 mūsikā,
Ussoḷhikāya naccanti tenāyaṃ samaṇo sukhī.
Na hi nūnimassa samaṇassa santhāro sattamāsiko,
Uppāṭakehi6 sañchanno tenāyaṃ samaṇo sukhī.
Na hi nūnimassa samaṇassa vidhavā satta7 dhitaro,
Ekaputtā duputtā ca tenāyaṃ samaṇo sukhī.
Na hi nūnimassa samaṇassa piṅgalā tilakāhatā,
Sottaṃ pādena bodheti8 tenāyaṃ samaṇo sukhī.
Na hi nūnimassa samaṇassa paccūsamhi iṇāyikā,
Detha dethāti codenti tenāyaṃ samaṇo sukhīti,

(Bhagavā:)

Na hi mayhaṃ brāhmaṇa balivaddā catuddasa,
Ajja saṭṭhi na dissanti tenāhaṃ brāhmaṇā sukhī.
Na hi mayhaṃ brāhmaṇa tilā khettamhi pāpakā
Ekapaṇṇā dupaṇṇā ca tenāhaṃ brāhmaṇā sukhī.
Na hi mayhaṃ brāhmaṇa tucchakoṭṭhasmiṃ mūsikā,
Ussoḷahikāya naccanti tenāhaṃ brāhmaṇā9 sukhī.
Na hi mayhaṃ brāhmaṇa santhāro sattamāsiko,
Uppāṭakehi sañchanno tenāhaṃ brāhmaṇā sukhī.
Na hi mayhaṃ brāhmaṇa vidhavā sattadhītaro,
Ekaputtā duputtā ca tenāhaṃ brāhmaṇā sukhī.
Na hi mayhaṃ brāhmaṇa piṅgalā tilakāhatā,
Sottaṃ pādena bodheti8 tenāhaṃ brāhmaṇā sukhī.

1. Naha- sabbatthā sīmu. Syā sī2. 2. Khettasmi-machasaṃ. Syā 3. Pāpikā-sīmu. [PTS] syā. Sī2 4. Dvipaṇṇā-sīmu. [PTS] 5. Tucchakoṭṭhasmi-machasaṃ. Syā. 6. Uppādakehi -sīmu. Syā. 7. Putta-sīmu syā. 8. Potheti-syā. 9. Brāhmaṇa-syā, [PTS]

[BJT Page 306] [\x 306/]

[PTS Page 171] [\q 171/] na hi mayhaṃ brāhmaṇa paccūsamhi iṇāyikā,
Detha dethāti codenti tenāhaṃ brāhmaṇā sukhīti.

Evaṃ vutte bhāradvājagotto brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampadanti.

Alattha kho bhāradvājagotto brāhmaṇo bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno kho panāyasmā bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.

Arahantavaggo paṭhamo.

Tatruddānaṃ:

Dhanañjānī1ca akkosaṃ asundariṃ bilaṅigikaṃ,
Ahiṃsakaṃ jaṭā ceva suddhikañce va aggikā,
Sundarikaṃ bahudhītukena2 ca te dasāti.